TITUS
Atharva-Veda: Kausika-Sutra
Part No. 64
Previous part

Kandika: 5[64] 
Sutra: 1    <āśānām [ŚS 1.31.1]> iti catuḥśarāvam

Sutra: 2    
<yad rājāno [ŚS 3.29.1]>_ity avekṣati

Sutra: 3    
padasnātasya pr̥tʰakpādeṣu_apūpān nidadʰāti

Sutra: 4    
nābʰyāṃ pañcamam

Sutra: 5    
unnahyan vasanena sahiraṇyaṃ saṃpātavantam

Sutra: 6    
nayaitam [ŚS 9.5.1]> ity aparājitād ajamānīyamānam anumantrayate

Sutra: 7    
<indrāya bʰāgaṃ [ŚS 9.5.2]>_iti agniṃ pariṇīyamānam

Sutra: 8    
<ye no dviṣanti [ŚS 9.5.2c]>_iti saṃjñapyamānam

Sutra: 9    
<pra pado [ŚS 9.5.3]>_iti padaḥ prakṣālayantam

Sutra: 10    
<anucʰya śyāmena [ŚS 9.5.4]>_iti yatʰāparu viśantam

Sutra: 11    
<r̥cā kumbʰīm [ŚS 9.5.5]> ity adʰiśrayantam

Sutra: 12    
siñca [ŚS 9.5.5b]>_ity āsiñcantam

Sutra: 13    
<ava dʰehi [ŚS 9.5.5b-Part]>_ity avadadʰatam

Sutra: 14    
<paryādʰatta [ŚS 9.5.5c]>_iti paryādadʰatam

Sutra: 15    
<śr̥to gacʰatu [ŚS 9.5.5d]>_ity udvāsayantam

Sutra: 16    
<ut krāmātaḥ [ŚS 9.5.6]>_iti paścād agner darbʰeṣūddʰarantam

Sutra: 17    
uddʰr̥tam <ajam anajmi [ŚS 4.14.6]>_ity ājyenānakti

Sutra: 18    
<pañcaudanaṃ [ŚS 4.14.7]>_iti mantroktam

Sutra: 19    
odanān pr̥tʰakpādeṣu nidadʰāti

Sutra: 20    
madʰye pañcamam

Sutra: 21    
dakṣiṇaṃ paścārdʰaṃ yūpena_upasicya

Sutra: 22    
<śr̥tam ajaṃ [ŚS 4.14.9]>_ity anubaddʰaśiraḥpādaṃ tu_etasya carma

Sutra: 23    
<ajo hi [ŚS 4.14.1]>_iti sūktena saṃpātavantaṃ yatʰoktam

Sutra: 24    
uttaro_amotaṃ tasyāgrataḥ sahiraṇyaṃ nidadʰāti

Sutra: 25    
<pañca rukmā [ŚS 9.5.25(26)]>_iti mantroktam

Sutra: 26    
dʰenvādīni_uttarataḥ sopadʰānam āstaraṇam vāso hiraṇyaṃ ca

Sutra: 27    
nayaitam [ŚS 9.5.1]> iti sūktena saṃpātavantam

Sutra: 28    
āñjanāntaṃ śataudanāyāḥ pañcaudena vyākʰyātam



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.