TITUS
Atharva-Veda: Kausika-Sutra
Part No. 64
Kandika: 5[64]
Sutra: 1
<āśānām
[ŚS
1.31.1]>
iti
catuḥśarāvam
Sutra: 2
<yad
rājāno
[ŚS
3.29.1]>
_ity
avekṣati
Sutra: 3
padasnātasya
pr̥tʰakpādeṣu
_apūpān
nidadʰāti
Sutra: 4
nābʰyāṃ
pañcamam
Sutra: 5
unnahyan
vasanena
sahiraṇyaṃ
saṃpātavantam
Sutra: 6
<ā
nayaitam
[ŚS
9.5.1]>
ity
aparājitād
ajamānīyamānam
anumantrayate
Sutra: 7
<indrāya
bʰāgaṃ
[ŚS
9.5.2]>
_iti
agniṃ
pariṇīyamānam
Sutra: 8
<ye
no
dviṣanti
[ŚS
9.5.2c]>
_iti
saṃjñapyamānam
Sutra: 9
<pra
pado
[ŚS
9.5.3]>
_iti
padaḥ
prakṣālayantam
Sutra: 10
<anucʰya
śyāmena
[ŚS
9.5.4]>
_iti
yatʰāparu
viśantam
Sutra: 11
<r̥cā
kumbʰīm
[ŚS
9.5.5]>
ity
adʰiśrayantam
Sutra: 12
<ā
siñca
[ŚS
9.5.5b]>
_ity
āsiñcantam
Sutra: 13
<ava
dʰehi
[ŚS
9.5.5b-Part]>
_ity
avadadʰatam
Sutra: 14
<paryādʰatta
[ŚS
9.5.5c]>
_iti
paryādadʰatam
Sutra: 15
<śr̥to
gacʰatu
[ŚS
9.5.5d]>
_ity
udvāsayantam
Sutra: 16
<ut
krāmātaḥ
[ŚS
9.5.6]>
_iti
paścād
agner
darbʰeṣūddʰarantam
Sutra: 17
uddʰr̥tam
<ajam
anajmi
[ŚS
4.14.6]>
_ity
ājyenānakti
Sutra: 18
<pañcaudanaṃ
[ŚS
4.14.7]>
_iti
mantroktam
Sutra: 19
odanān
pr̥tʰakpādeṣu
nidadʰāti
Sutra: 20
madʰye
pañcamam
Sutra: 21
dakṣiṇaṃ
paścārdʰaṃ
yūpena
_upasicya
Sutra: 22
<śr̥tam
ajaṃ
[ŚS
4.14.9]>
_ity
anubaddʰaśiraḥpādaṃ
tu
_etasya
carma
Sutra: 23
<ajo
hi
[ŚS
4.14.1]>
_iti
sūktena
saṃpātavantaṃ
yatʰoktam
Sutra: 24
uttaro
_amotaṃ
tasyāgrataḥ
sahiraṇyaṃ
nidadʰāti
Sutra: 25
<pañca
rukmā
[ŚS
9.5.25(26)]>
_iti
mantroktam
Sutra: 26
dʰenvādīni
_uttarataḥ
sopadʰānam
āstaraṇam
vāso
hiraṇyaṃ
ca
Sutra: 27
<ā
nayaitam
[ŚS
9.5.1]>
iti
sūktena
saṃpātavantam
Sutra: 28
āñjanāntaṃ
śataudanāyāḥ
pañcaudena
vyākʰyātam
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.