TITUS
Atharva-Veda: Kausika-Sutra
Part No. 65
Kandika: 6[65]
Sutra: 1
<agʰāyatām
[ŚS
10.9.1]>
ity
atra
mukʰam
apinahyamānam
anumantrayate
Sutra: 2
<sapatneṣu
vajram
[ŚS
10.9.1b]>
_
<grāvā
tvaiṣo
[ŚS
10.9.2d]>
_iti
nipatantam
Sutra: 3
<vediṣ
ṭe
[ŚS
10.9.2]>
_iti
mantroktam
āstr̥ṇāti
Sutra: 4
viṃśatyodanāsu
śrayaṇīṣu
śatam
avadānāni
vadʰrīsaṃnaddʰāni
pr̥tʰagodaneṣūpary
ādadʰati
Sutra: 5
madʰyamāyāḥ
pratʰame
randʰriṇyāmikṣāṃ
daśame
_abʰitaḥ
saptasaptāpūpān
pariśrayati
Sutra: 6
pañcadaśe
puroḍāśau
Sutra: 7
agre
hiraṇyam
Sutra: 8
<apo
devīr
[ŚS
10.9.27]>
_ity
agrata
udakumbʰān
Sutra: 9
<bālās
te
[ŚS
10.9.3]>
_iti
sūktena
saṃpātavatīm
Sutra: 10
pradakṣiṇam
agnim
anupariṇīya
_upaveśanaprakṣālanācamanam
uktam
Sutra: 11
pāṇau
_udakam
ānīya
Sutra: 12
atʰāmuṣya
_odanasyāvadānānāṃ
ca
madʰyāt
pūrvārdʰāt
_ca
dvir
avadāya
_upariṣṭād
udakenābʰigʰārya
juhoti
<somena
pūto
jaṭʰare
sīda
brahmaṇām
[ŚS
11.1.25c]>
<ārṣeyeṣu
ni
dadʰa
odana
tvā
[ŚS
11.1.33a]>
_iti
Sutra: 13
atʰa
prāśnāti
Sutra: 14
<agneṣ
ṭvāsyena
prāśnāmi
br̥haspater
mukʰena
\
indrasya
tvā
jaṭʰare
sādayāmi
varuṇasyodare
\
tad
yatʰā
hutam
iṣṭaṃ
prāśnīyād
devātmā
tvā
prāśnāmy
ātmāsy
ātmann
ātmānaṃ
me
mā
hiṃsīr
[PS
20.57.14;
cf
.
PS
9.21.1ff
.,
VSK
2.3.5+7,
VaitS
3.11]>
iti
prāśitam
anumantrayate
Sutra: 15
<yo
'gnir
nr̥maṇā
nāma
brāhmaṇeṣu
praviṣṭaḥ
\
tasmin
ma
eṣa
suhuto
'stv
odanaḥ
sa
mā
mā
hiṃsīt
parame
vyoman
\\
so
asmabʰyam
astu
parame
vyomann
[cf
.
PS
20.57.15,
PS
16.72.9]>
iti
dātāraṃ
vācayati
Sutra: 16
vīkṣaṇāntam
śataudanāyāḥ
prātarjapena
vyākʰyātam
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.