TITUS
Atharva-Veda: Kausika-Sutra
Part No. 65
Previous part

Kandika: 6[65] 
Sutra: 1    <agʰāyatām [ŚS 10.9.1]> ity atra mukʰam apinahyamānam anumantrayate

Sutra: 2    
<sapatneṣu vajram [ŚS 10.9.1b]>_<grāvā tvaiṣo [ŚS 10.9.2d]>_iti nipatantam

Sutra: 3    
<vediṣ ṭe [ŚS 10.9.2]>_iti mantroktam āstr̥ṇāti

Sutra: 4    
viṃśatyodanāsu śrayaṇīṣu śatam avadānāni vadʰrīsaṃnaddʰāni pr̥tʰagodaneṣūpary ādadʰati

Sutra: 5    
madʰyamāyāḥ pratʰame randʰriṇyāmikṣāṃ daśame_abʰitaḥ saptasaptāpūpān pariśrayati

Sutra: 6    
pañcadaśe puroḍāśau

Sutra: 7    
agre hiraṇyam

Sutra: 8    
<apo devīr [ŚS 10.9.27]>_ity agrata udakumbʰān

Sutra: 9    
<bālās te [ŚS 10.9.3]>_iti sūktena saṃpātavatīm

Sutra: 10    
pradakṣiṇam agnim anupariṇīya_upaveśanaprakṣālanācamanam uktam

Sutra: 11    
pāṇau_udakam ānīya

Sutra: 12    
atʰāmuṣya_odanasyāvadānānāṃ ca madʰyāt pūrvārdʰāt_ca dvir avadāya_upariṣṭād udakenābʰigʰārya juhoti <somena pūto jaṭʰare sīda brahmaṇām [ŚS 11.1.25c]> <ārṣeyeṣu ni dadʰa odana tvā [ŚS 11.1.33a]>_iti

Sutra: 13    
atʰa prāśnāti

Sutra: 14    
<agneṣ ṭvāsyena prāśnāmi br̥haspater mukʰena \ indrasya tvā jaṭʰare sādayāmi varuṇasyodare \ tad yatʰā hutam iṣṭaṃ prāśnīyād devātmā tvā prāśnāmy ātmāsy ātmann ātmānaṃ me hiṃsīr [PS 20.57.14; cf. PS 9.21.1ff., VSK 2.3.5+7, VaitS 3.11]> iti prāśitam anumantrayate

Sutra: 15    
<yo 'gnir nr̥maṇā nāma brāhmaṇeṣu praviṣṭaḥ \ tasmin ma eṣa suhuto 'stv odanaḥ sa hiṃsīt parame vyoman \\ so asmabʰyam astu parame vyomann [cf. PS 20.57.15, PS 16.72.9]> iti dātāraṃ vācayati

Sutra: 16    
vīkṣaṇāntam śataudanāyāḥ prātarjapena vyākʰyātam



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.