TITUS
Atharva-Veda: Kausika-Sutra
Part No. 66
Previous part

Kandika: 7[66] 
Sutra: 1    <vāṅ ma āsan [ŚS 19.60.1]>_iti mantroktāni_abʰimantrayate

Sutra: 2    
<br̥hatā mano [ŚS 5.10.8]> <dyauś ca me [ŚS 6.53.1]> <punar maitv indriyaṃ [ŚS 7.67.1]>_iti pratimantrayate

Sutra: 3    
pratimantrite vyavadāyāśnanti

Sutra: 4    
śataudanāyāṃ dvādaśaṃ śataṃ dakṣiṇāḥ

Sutra: 5    
adʰikaṃ dadataḥ kāmapraṃ saṃpadyate

Sutra: 6    
<brahmāsya [ŚS 4.34.1]>_ity odane hradān pratidiśaṃ karoti

Sutra: 7    
upari_āpānam

Sutra: 8    
tadabʰitaś catasro diśyāḥ kulyāḥ

Sutra: 9    
rasaiḥ pūrayati

Sutra: 10    
pr̥tʰivyāṃ surayādbʰir āṇḍīkādivanti mantroktāni pratidiśaṃ nidʰāya

Sutra: 11    
<yam odanaṃ [ŚS 4.35.1]>_ity atimr̥tyum

Sutra: 12    
<anaḍvān [ŚS 4.11.1]> ity anaḍvāham

Sutra: 13    
<sūryasya raśmīn [ŚS 4.38.5]> iti karkīṃ sānūbandʰyāṃ dadāti

Sutra: 14    
<āyaṃ gauḥ pr̥śnir [ŚS 6.31.1]> <ayaṃ sahasram [ŚS 7.22.1]> iti pr̥śnim gām

Sutra: 15    
<devā imaṃ madunā saṃyutaṃ yavaṃ [ŚS 6.30.1]> iti paunaḥśilaṃ madʰumantaṃ sahiraṇyaṃ saṃpātavantam

Sutra: 16    
<punantu devajanāḥ [ŚS 6.19.1]>_iti pavitraṃ kr̥śaram

Sutra: 17    
<kaḥ pr̥śniṃ [ŚS 7.104.1]>_ity urvarām

Sutra: 18    
<sāhasras [ŚS 9.4.1]>_ity r̥ṣabʰam

Sutra: 19    
<prajāpatiś ca [ŚS 9.7.1]>_ity anaḍvāham

Sutra: 20    
<namas te jāyamānāyai [ŚS 10.10.1]> <dadāmi [ŚS 12.4.1]>_iti vaśām udapātreṇa saṃpātavatā saṃprokṣyābʰimantryābʰinigadya dadyād dātā vācyamānaḥ

Sutra: 21    
<bʰūmiṣ ṭvā [ŚS 3.29.8]>_ity enāṃ pratigr̥hṇāti

Sutra: 22    
<upamitāṃ [ŚS 9.3.1 (5.28.5)]>_iti yat_śālayā saha dāsyan bʰavati tad antar bʰavati_apihitam

Sutra: 23    
mantroktaṃ tu praśastam

Sutra: 24    
<iṭasya te vi cr̥tāmi [ŚS 9.3.18]>_iti dvāram avasārayati

Sutra: 25    
<pratīcīṃ tvā pratīcīnaḥ [ŚS 9.3.22]>_ity udapātram agnim ādāya prapadyante

Sutra: 26    
tad antar eva sūktena saṃpātavat karoti

Sutra: 27    
udapātreṇa saṃpātavatā śālāṃ saṃprokṣyābʰimantryābʰinigadya dadyād dātā vācyamānaḥ

Sutra: 28    
<antarā dyāṃ ca pr̥tʰivīṃ ca [ŚS 9.3.15]>_ity enāṃ pratigr̥hṇāti

Sutra: 29    
<upamitāṃ [ŚS 9.3.1]>_iti mantroktāni pracr̥tati

Sutra: 30    
<mā naḥ pāśaṃ [ŚS 9.3.24]>_ity abʰimantrya dʰārayati

Sutra: 31    
<nāsyāstʰīni [ŚS 9.5.23]>_iti yatʰoktam

Sutra: 32    
<sarvam enaṃ samādaya [ŚS 9.5.23c]>_ity adbʰiḥ pūrṇe garte pravidʰya saṃvapati

Sutra: 33    
śataudanāṃ ca



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.