TITUS
Atharva-Veda: Kausika-Sutra
Part No. 66
Kandika: 7[66]
Sutra: 1
<vāṅ
ma
āsan
[ŚS
19.60.1]>
_iti
mantroktāni
_abʰimantrayate
Sutra: 2
<br̥hatā
mano
[ŚS
5.10.8]>
<dyauś
ca
me
[ŚS
6.53.1]>
<punar
maitv
indriyaṃ
[ŚS
7.67.1]>
_iti
pratimantrayate
Sutra: 3
pratimantrite
vyavadāyāśnanti
Sutra: 4
śataudanāyāṃ
dvādaśaṃ
śataṃ
dakṣiṇāḥ
Sutra: 5
adʰikaṃ
dadataḥ
kāmapraṃ
saṃpadyate
Sutra: 6
<brahmāsya
[ŚS
4.34.1]>
_ity
odane
hradān
pratidiśaṃ
karoti
Sutra: 7
upari
_āpānam
Sutra: 8
tadabʰitaś
catasro
diśyāḥ
kulyāḥ
Sutra: 9
tā
rasaiḥ
pūrayati
Sutra: 10
pr̥tʰivyāṃ
surayādbʰir
āṇḍīkādivanti
mantroktāni
pratidiśaṃ
nidʰāya
Sutra: 11
<yam
odanaṃ
[ŚS
4.35.1]>
_ity
atimr̥tyum
Sutra: 12
<anaḍvān
[ŚS
4.11.1]>
ity
anaḍvāham
Sutra: 13
<sūryasya
raśmīn
[ŚS
4.38.5]>
iti
karkīṃ
sānūbandʰyāṃ
dadāti
Sutra: 14
<āyaṃ
gauḥ
pr̥śnir
[ŚS
6.31.1]>
<ayaṃ
sahasram
[ŚS
7.22.1]>
iti
pr̥śnim
gām
Sutra: 15
<devā
imaṃ
madunā
saṃyutaṃ
yavaṃ
[ŚS
6.30.1]>
iti
paunaḥśilaṃ
madʰumantaṃ
sahiraṇyaṃ
saṃpātavantam
Sutra: 16
<punantu
mā
devajanāḥ
[ŚS
6.19.1]>
_iti
pavitraṃ
kr̥śaram
Sutra: 17
<kaḥ
pr̥śniṃ
[ŚS
7.104.1]>
_ity
urvarām
Sutra: 18
<sāhasras
[ŚS
9.4.1]>
_ity
r̥ṣabʰam
Sutra: 19
<prajāpatiś
ca
[ŚS
9.7.1]>
_ity
anaḍvāham
Sutra: 20
<namas
te
jāyamānāyai
[ŚS
10.10.1]>
<dadāmi
[ŚS
12.4.1]>
_iti
vaśām
udapātreṇa
saṃpātavatā
saṃprokṣyābʰimantryābʰinigadya
dadyād
dātā
vācyamānaḥ
Sutra: 21
<bʰūmiṣ
ṭvā
[ŚS
3.29.8]>
_ity
enāṃ
pratigr̥hṇāti
Sutra: 22
<upamitāṃ
[ŚS
9.3.1 (5.28.5)]>
_iti
yat
_śālayā
saha
dāsyan
bʰavati
tad
antar
bʰavati
_apihitam
Sutra: 23
mantroktaṃ
tu
praśastam
Sutra: 24
<iṭasya
te
vi
cr̥tāmi
[ŚS
9.3.18]>
_iti
dvāram
avasārayati
Sutra: 25
<pratīcīṃ
tvā
pratīcīnaḥ
[ŚS
9.3.22]>
_ity
udapātram
agnim
ādāya
prapadyante
Sutra: 26
tad
antar
eva
sūktena
saṃpātavat
karoti
Sutra: 27
udapātreṇa
saṃpātavatā
śālāṃ
saṃprokṣyābʰimantryābʰinigadya
dadyād
dātā
vācyamānaḥ
Sutra: 28
<antarā
dyāṃ
ca
pr̥tʰivīṃ
ca
[ŚS
9.3.15]>
_ity
enāṃ
pratigr̥hṇāti
Sutra: 29
<upamitāṃ
[ŚS
9.3.1]>
_iti
mantroktāni
pracr̥tati
Sutra: 30
<mā
naḥ
pāśaṃ
[ŚS
9.3.24]>
_ity
abʰimantrya
dʰārayati
Sutra: 31
<nāsyāstʰīni
[ŚS
9.5.23]>
_iti
yatʰoktam
Sutra: 32
<sarvam
enaṃ
samādaya
[ŚS
9.5.23c]>
_ity
adbʰiḥ
pūrṇe
garte
pravidʰya
saṃvapati
Sutra: 33
śataudanāṃ
ca
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.