TITUS
Atharva-Veda: Kausika-Sutra
Part No. 67
Previous part

Kandika: 8[67] 
Sutra: 1    saṃbʰr̥teṣu sāvikeṣu saṃbʰāreṣu brāhmaṇam r̥tvijaṃ vr̥ṇīta

Sutra: 2    
r̥ṣim ārṣeyaṃ sudʰātudakṣiṇam anaimittikam

Sutra: 3    
eṣa ha r̥ṣir ārṣeyaḥ sudʰātudakṣiṇo yasya tryavarārdʰyāḥ pūrvapuruṣā vidyācaraṇavr̥ttaśīlasaṃpannāḥ

Sutra: 4    
udagayana ity eke

Sutra: 5    
atʰāta odanasavānām upācārakalpaṃ vyākʰyāsyāmaḥ

Sutra: 6    
savān dattvāgnīn ādadʰīta

Sutra: 7    
sārvavaidika ity eke

Sutra: 8    
sarve vedā dvikalpāḥ

Sutra: 9    
māsaparārdʰyā dīkṣā dvādaśarātro

Sutra: 10    
trirātra ity eke

Sutra: 11    
haviṣyabʰakṣā syur brahmacāriṇaḥ

Sutra: 12    
adʰaḥ śayīran

Sutra: 13    
kartr̥dātārau samāpanāt kāmaṃ na bʰuñjīran saṃtatāś cet syuḥ

Sutra: 14    
ahani samāptam ity eke

Sutra: 15    
yātrārtʰaṃ dātārau dātā keśaśmaśruromanakʰāni vāpayīta

Sutra: 16    
keśavarjaṃ patnī

Sutra: 17    
snātāvahatavasanau surabʰiṇau vratavantau karmaṇyau_upavasataḥ

Sutra: 18    
śvo bʰūte yajñopavītī śāntyudakaṃ kr̥tvā yajñavāstu ca saṃprokṣya brahmaudanikam agniṃ matʰitvā

Sutra: 19    
<yad devā devaheḍanaṃ [ŚS 6.114.1]> <yad vidvāṃso yad avidvāṃso [ŚS 6.115.1]> <'pamityam apratīttaṃ [ŚS 6.117.1]>_ity etais tribʰiḥ sūktair anvārabdʰe dātari pūrṇahomaṃ juhuyāt

Sutra: 20    
pūrvāhṇe bāhyataḥ śāntavr̥kṣasya_idʰmaṃ prāñcam upasamādʰāya

Sutra: 21    
parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya

Sutra: 22    
nityān purastāddʰomān hutvājyabʰāgau ca

Sutra: 23    
paścād agneḥ palpūlitavihitam aukṣaṃ vānaḍuham rohitaṃ carma prāggrīvam uttaraloma paristīrya

Sutra: 24    
pavitre kurute

Sutra: 25    
darbʰau_apracʰinnaprāntau prakṣālyānulomam anumārṣṭi

Sutra: 26    
dakṣiṇaṃ jānu_ācyāparājitābʰimukʰaḥ prahvo muṣṭinā prasr̥tināñjalinā yasyāṃ śrapayiṣyan syāt tayā caturtʰam

Sutra: 27    
śarāveṇa catuḥśarāvaṃ <devasya tvā savituḥ prasave [PS 16.70.1, TS 2.4.6.1 etc.]>;_<r̥ṣibʰyas tvārṣeyebʰyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi [cf. PS 16.70.2]>



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.