TITUS
Atharva-Veda: Kausika-Sutra
Part No. 67
Kandika: 8[67]
Sutra: 1
saṃbʰr̥teṣu
sāvikeṣu
saṃbʰāreṣu
brāhmaṇam
r̥tvijaṃ
vr̥ṇīta
Sutra: 2
r̥ṣim
ārṣeyaṃ
sudʰātudakṣiṇam
anaimittikam
Sutra: 3
eṣa
ha
vā
r̥ṣir
ārṣeyaḥ
sudʰātudakṣiṇo
yasya
tryavarārdʰyāḥ
pūrvapuruṣā
vidyācaraṇavr̥ttaśīlasaṃpannāḥ
Sutra: 4
udagayana
ity
eke
Sutra: 5
atʰāta
odanasavānām
upācārakalpaṃ
vyākʰyāsyāmaḥ
Sutra: 6
savān
dattvāgnīn
ādadʰīta
Sutra: 7
sārvavaidika
ity
eke
Sutra: 8
sarve
vedā
dvikalpāḥ
Sutra: 9
māsaparārdʰyā
dīkṣā
dvādaśarātro
vā
Sutra: 10
trirātra
ity
eke
Sutra: 11
haviṣyabʰakṣā
syur
brahmacāriṇaḥ
Sutra: 12
adʰaḥ
śayīran
Sutra: 13
kartr̥dātārau
_ā
samāpanāt
kāmaṃ
na
bʰuñjīran
saṃtatāś
cet
syuḥ
Sutra: 14
ahani
samāptam
ity
eke
Sutra: 15
yātrārtʰaṃ
dātārau
vā
dātā
keśaśmaśruromanakʰāni
vāpayīta
Sutra: 16
keśavarjaṃ
patnī
Sutra: 17
snātāvahatavasanau
surabʰiṇau
vratavantau
karmaṇyau
_upavasataḥ
Sutra: 18
śvo
bʰūte
yajñopavītī
śāntyudakaṃ
kr̥tvā
yajñavāstu
ca
saṃprokṣya
brahmaudanikam
agniṃ
matʰitvā
Sutra: 19
<yad
devā
devaheḍanaṃ
[ŚS
6.114.1]>
<yad
vidvāṃso
yad
avidvāṃso
[ŚS
6.115.1]>
<'pamityam
apratīttaṃ
[ŚS
6.117.1]>
_ity
etais
tribʰiḥ
sūktair
anvārabdʰe
dātari
pūrṇahomaṃ
juhuyāt
Sutra: 20
pūrvāhṇe
bāhyataḥ
śāntavr̥kṣasya
_idʰmaṃ
prāñcam
upasamādʰāya
Sutra: 21
parisamuhya
paryukṣya
paristīrya
barhir
udapātram
upasādya
paricaraṇenājyaṃ
paricarya
Sutra: 22
nityān
purastāddʰomān
hutvājyabʰāgau
ca
Sutra: 23
paścād
agneḥ
palpūlitavihitam
aukṣaṃ
vānaḍuham
vā
rohitaṃ
carma
prāggrīvam
uttaraloma
paristīrya
Sutra: 24
pavitre
kurute
Sutra: 25
darbʰau
_apracʰinnaprāntau
prakṣālyānulomam
anumārṣṭi
Sutra: 26
dakṣiṇaṃ
jānu
_ācyāparājitābʰimukʰaḥ
prahvo
vā
muṣṭinā
prasr̥tināñjalinā
yasyāṃ
śrapayiṣyan
syāt
tayā
caturtʰam
Sutra: 27
śarāveṇa
catuḥśarāvaṃ
<devasya
tvā
savituḥ
prasave
[PS
16.70.1,
TS
2.4.6.1
etc.]>
;
_
<r̥ṣibʰyas
tvārṣeyebʰyas
tvaikarṣaye
tvā
juṣṭaṃ
nirvapāmi
[cf
.
PS
16.70.2]>
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.