TITUS
Atharva-Veda: Kausika-Sutra
Part No. 68
Kandika: 9[68]
Sutra: 1
<vasavas
tvā
gāyatreṇa
cʰandasā
nir
vapantu
\
ūrjam
akṣitam
akṣīyamāṇam
upajīvyāsam
[cf
.
PS
16.70.2+3]>
iti
dātāraṃ
vācayati
Sutra: 2
<rudrās
tvā
traiṣṭubʰena
cʰandasā
\
ādityās
tvā
jāgatena
cʰandasā
\
viśve
tvā
devā
ānuṣṭubʰena
cʰandasā
nir
vapantu
\
ūrjam
akṣitam
akṣīyamāṇam
upa
jīvyāsam
[cf
.
PS
16.70.2+4+5,
AitB
8.12]>
iti
dātāraṃ
vācayati
Sutra: 3
niruptaṃ
sūktenābʰimr̥śati
Sutra: 4
svargabrahmaudanau
tantram
Sutra: 5
saṃnipāte
brahmaudanamitam
udakam
āsecayed
dvibʰāgam
Sutra: 6
yāvantas
taṇḍulāḥ
syur
nāvasiñcet
_na
pratiṣiñcet
Sutra: 7
yadi
_avasiñcet
_
<mayi
varco
atʰo
yaśo
[ŚS
6.69.3]>
_iti
brahmā
yajamānaṃ
vācayati
Sutra: 8
atʰa
pratiṣiñcet
Sutra: 9
<ā
pyāyasva
[PS
20.55.4,
R̥V
1.19.16
etc.]>
;
<saṃ
te
payāṃsi
[PS
20.55.6,
R̥V
1.91.18
etc.]>
;
_iti
dvābʰyāṃ
pratiṣiñcet
Sutra: 10
<ā
pyāyasva
sam
etu
te
visvataḥ
soma
vr̥ṣṇyam
\
bʰavā
vājasya
saṃgatʰe
\\
saṃ
te
payāṃsi
sam
u
yantu
vājāḥ
saṃ
vr̥ṣṇyāny
abʰimātiṣāhaḥ
\
āpyāyamāno
amr̥tāya
soma
divi
śravāṃsy
uttamāni
dʰiṣva
\\
[PS
20.55.4+6,
R̥V
1.91.16+18]>
_iti
Sutra: 11
tatra
ced
upādʰimātrāyāṃ
nakʰena
na
lavaṇasya
kuryāt
tena
_evāsya
tad
vr̥tʰānnaṃ
saṃpadyate
Sutra: 12
ahataṃ
vāso
dakṣiṇata
upaśete
Sutra: 13
tat
sahiraṇyam
Sutra: 14
tatra
dve
udapātre
nihite
bʰavataḥ
Sutra: 15
dakṣiṇam
anyad
antaram
anyat
Sutra: 16
antaraṃ
yato
_adʰicariṣyan
bʰavati
Sutra: 17
bāhyaṃ
jāṅmāyanam
Sutra: 18
tata
udakam
ādāya
pātryām
ānayati
Sutra: 19
darvyā
kumbʰyām
Sutra: 20
darvikr̥te
tatra
_eva
pratyānayati
Sutra: 21
darvyā
_uttamam
apādāya
tatsuhr̥d
dakṣiṇato
_agner
udaṅmukʰa
āsīno
dʰārayati
Sutra: 22
atʰa
_uddʰarati
Sutra: 23
uddʰr̥te
yad
apādāya
dʰārayati
tad
uttarārdʰa
ādʰāya
rasair
upasicya
pratigrahītre
dātā
_upavahati
Sutra: 24
tasminn
anvārabdʰaṃ
dātāraṃ
vācayati
Sutra: 25
tantraṃ
sūktaṃ
paccʰaḥ
snātena
<yau
te
pakṣau
[PS
3.38.6]>
<yad
atiṣṭʰaḥ
[PS
3.38.7]>
Sutra: 26
<yau
te
pakṣāv
ajarau
patatriṇau
yābʰyāṃ
rakṣāṃsy
apahaṃsy
odana
\
tābʰyāṃ
patʰyāsma
sukr̥tasya
lokaṃ
yatra
r̥ṣayaḥ
pratʰamajāḥ
purāṇāḥ
\\
yad
atiṣṭʰo
divas
pr̥ṣṭʰe
vyomann
adʰy
odana
\
anvāyan
satyadʰarmāṇo
brāhmaṇā
rādʰasā
saha
\\
[PS
3.38.6-7,
cf
.
TS
4.7.13.1,
VSM
18.52]>
Sutra: 27
<kramadʰvam
agninā
nākam
[ŚS
4.14.2]>
_
<pr̥ṣṭʰāt
pr̥tʰivyā
aham
antarikṣam
āruham
[ŚS
4.14.3]>
_
<svar
yanto
nāpekṣanta
[ŚS
4.14.4]>
<uruḥ
pratʰasva
mahatā
mahimnā
[ŚS
11.1.19]>
_
<idaṃ
me
jyotir
[ŚS
11.1.28]>
_
<satyāya
ca
[ŚS
12.3.46]>
_iti
tisraḥ
<sam
agnayaḥ
[ŚS
12.3.50]>
_iti
sārdʰam
etayā
Sutra: 28
ata
ūrdʰvaṃ
vācite
hute
saṃstʰite
_amūṃ
te
dadāmīti
nāmagrāham
upaspr̥śet
Sutra: 29
sadakṣiṇaṃ
<kāmas
tad
[ŚS
19.52.1]>
ity
uktam
Sutra: 30
<ye
bʰakṣayanto
[ŚS
2.35.1]>
_iti
purastāddʰomāḥ
Sutra: 31
<agne
tvaṃ
no
antama
uta
trātā
śivo
bʰavā
varūtʰyaḥ
\
taṃ
tvā
śociṣṭʰa
dīdivaḥ
sumnāya
nūnam
īmahe
sakʰibʰyaḥ
\\
[R̥V
5.24.1ab+2cd
etc.]>
;
<gayaspʰāno
amīvahā
vasuvit
puṣṭivardʰanaḥ
\
sumitraḥ
sumano
bʰava
[cf
.
R̥V
1.91.12
etc.]>
;
_ity
ājyabʰāgau
Sutra: 32
pāṇau
_udakam
ānīya
_ity
uktam
Sutra: 33
pratimantraṇāntam
Sutra: 34
pratimantrite
vyavadāyāśnanti
Sutra: 35
<idāvatsarāya
[PS
19.51.1-4]>
_iti
vratavisarjanam
ājyaṃ
juhuyāt
Sutra: 36
samidʰo
_abʰyādʰyāt
Sutra: 37
tatra
ślokau
\
yajuṣā
matʰite
agnau
yajuṣopasamāhite
\
savān
dattvā
savāgnes
tu
katʰam
utsarjanaṃ
bʰavet
\\
vācayitvā
savān
sarvān
pratigr̥hya
yatʰāvidʰi
\
hutvā
saṃnatibʰis
tatrotsargaṃ
kauśiko
'bravīt
Sutra: 38
prāñco
_aparājitāṃ
vā
diśam
avabʰr̥tʰāya
vrajanti
Sutra: 39
apāṃ
sūktair
āplutya
pradakṣiṇam
āvr̥tyāpa
upaspr̥śyānavekṣamāṇāḥ
pratyudāvrajanti
Sutra: 40
brāhmaṇān
bʰaktena
_upepsanti
Sutra: 41
yatʰoktā
dakṣiṇā
yatʰoktā
dakṣiṇā
Sutra: col
iti
atʰarvavede
kauśikasūtre
'ṣṭamo
'dʰyāyaḥ
samāptaḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.