TITUS
Atharva-Veda: Kausika-Sutra
Part No. 68
Previous part

Kandika: 9[68] 
Sutra: 1    <vasavas tvā gāyatreṇa cʰandasā nir vapantu \ ūrjam akṣitam akṣīyamāṇam upajīvyāsam [cf. PS 16.70.2+3]> iti dātāraṃ vācayati

Sutra: 2    
<rudrās tvā traiṣṭubʰena cʰandasā \ ādityās tvā jāgatena cʰandasā \ viśve tvā devā ānuṣṭubʰena cʰandasā nir vapantu \ ūrjam akṣitam akṣīyamāṇam upa jīvyāsam [cf. PS 16.70.2+4+5, AitB 8.12]> iti dātāraṃ vācayati

Sutra: 3    
niruptaṃ sūktenābʰimr̥śati

Sutra: 4    
svargabrahmaudanau tantram

Sutra: 5    
saṃnipāte brahmaudanamitam udakam āsecayed dvibʰāgam

Sutra: 6    
yāvantas taṇḍulāḥ syur nāvasiñcet_na pratiṣiñcet

Sutra: 7    
yadi_avasiñcet_<mayi varco atʰo yaśo [ŚS 6.69.3]>_iti brahmā yajamānaṃ vācayati

Sutra: 8    
atʰa pratiṣiñcet

Sutra: 9    
pyāyasva [PS 20.55.4, R̥V 1.19.16 etc.]>; <saṃ te payāṃsi [PS 20.55.6, R̥V 1.91.18 etc.]>;_iti dvābʰyāṃ pratiṣiñcet

Sutra: 10    
pyāyasva sam etu te visvataḥ soma vr̥ṣṇyam \ bʰavā vājasya saṃgatʰe \\ saṃ te payāṃsi sam u yantu vājāḥ saṃ vr̥ṣṇyāny abʰimātiṣāhaḥ \ āpyāyamāno amr̥tāya soma divi śravāṃsy uttamāni dʰiṣva \\ [PS 20.55.4+6, R̥V 1.91.16+18]>_iti

Sutra: 11    
tatra ced upādʰimātrāyāṃ nakʰena na lavaṇasya kuryāt tena_evāsya tad vr̥tʰānnaṃ saṃpadyate

Sutra: 12    
ahataṃ vāso dakṣiṇata upaśete

Sutra: 13    
tat sahiraṇyam

Sutra: 14    
tatra dve udapātre nihite bʰavataḥ

Sutra: 15    
dakṣiṇam anyad antaram anyat

Sutra: 16    
antaraṃ yato_adʰicariṣyan bʰavati

Sutra: 17    
bāhyaṃ jāṅmāyanam

Sutra: 18    
tata udakam ādāya pātryām ānayati

Sutra: 19    
darvyā kumbʰyām

Sutra: 20    
darvikr̥te tatra_eva pratyānayati

Sutra: 21    
darvyā_uttamam apādāya tatsuhr̥d dakṣiṇato_agner udaṅmukʰa āsīno dʰārayati

Sutra: 22    
atʰa_uddʰarati

Sutra: 23    
uddʰr̥te yad apādāya dʰārayati tad uttarārdʰa ādʰāya rasair upasicya pratigrahītre dātā_upavahati

Sutra: 24    
tasminn anvārabdʰaṃ dātāraṃ vācayati

Sutra: 25    
tantraṃ sūktaṃ paccʰaḥ snātena <yau te pakṣau [PS 3.38.6]> <yad atiṣṭʰaḥ [PS 3.38.7]>

Sutra: 26    
<yau te pakṣāv ajarau patatriṇau yābʰyāṃ rakṣāṃsy apahaṃsy odana \ tābʰyāṃ patʰyāsma sukr̥tasya lokaṃ yatra r̥ṣayaḥ pratʰamajāḥ purāṇāḥ \\ yad atiṣṭʰo divas pr̥ṣṭʰe vyomann adʰy odana \ anvāyan satyadʰarmāṇo brāhmaṇā rādʰasā saha \\ [PS 3.38.6-7, cf. TS 4.7.13.1, VSM 18.52]>

Sutra: 27    
<kramadʰvam agninā nākam [ŚS 4.14.2]>_<pr̥ṣṭʰāt pr̥tʰivyā aham antarikṣam āruham [ŚS 4.14.3]>_<svar yanto nāpekṣanta [ŚS 4.14.4]> <uruḥ pratʰasva mahatā mahimnā [ŚS 11.1.19]>_<idaṃ me jyotir [ŚS 11.1.28]>_<satyāya ca [ŚS 12.3.46]>_iti tisraḥ <sam agnayaḥ [ŚS 12.3.50]>_iti sārdʰam etayā

Sutra: 28    
ata ūrdʰvaṃ vācite hute saṃstʰite_amūṃ te dadāmīti nāmagrāham upaspr̥śet

Sutra: 29    
sadakṣiṇaṃ <kāmas tad [ŚS 19.52.1]> ity uktam

Sutra: 30    
<ye bʰakṣayanto [ŚS 2.35.1]>_iti purastāddʰomāḥ

Sutra: 31    
<agne tvaṃ no antama uta trātā śivo bʰavā varūtʰyaḥ \ taṃ tvā śociṣṭʰa dīdivaḥ sumnāya nūnam īmahe sakʰibʰyaḥ \\ [R̥V 5.24.1ab+2cd etc.]>; <gayaspʰāno amīvahā vasuvit puṣṭivardʰanaḥ \ sumitraḥ sumano bʰava [cf. R̥V 1.91.12 etc.]>;_ity ājyabʰāgau

Sutra: 32    
pāṇau_udakam ānīya_ity uktam

Sutra: 33    
pratimantraṇāntam

Sutra: 34    
pratimantrite vyavadāyāśnanti

Sutra: 35    
<idāvatsarāya [PS 19.51.1-4]>_iti vratavisarjanam ājyaṃ juhuyāt

Sutra: 36    
samidʰo_abʰyādʰyāt

Sutra: 37    
tatra ślokau \ yajuṣā matʰite agnau yajuṣopasamāhite \ savān dattvā savāgnes tu katʰam utsarjanaṃ bʰavet \\ vācayitvā savān sarvān pratigr̥hya yatʰāvidʰi \ hutvā saṃnatibʰis tatrotsargaṃ kauśiko 'bravīt

Sutra: 38    
prāñco_aparājitāṃ diśam avabʰr̥tʰāya vrajanti

Sutra: 39    
apāṃ sūktair āplutya pradakṣiṇam āvr̥tyāpa upaspr̥śyānavekṣamāṇāḥ pratyudāvrajanti

Sutra: 40    
brāhmaṇān bʰaktena_upepsanti

Sutra: 41    
yatʰoktā dakṣiṇā yatʰoktā dakṣiṇā



Sutra: col    
iti atʰarvavede kauśikasūtre 'ṣṭamo 'dʰyāyaḥ samāptaḥ





Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.