TITUS
Atharva-Veda: Kausika-Sutra
Part No. 69
Previous part

Adhyaya: 9 
Kandika: 1[69] 
Sutra: 1    pitryam agniṃ śamayiṣyañ jyeṣṭʰasya cāvibʰaktina ekāgnim ādʰāsyan

Sutra: 2    
amāvāsyāyaṃ pūrvasminn upaśāle gāṃ dvihāyanīṃ rohiṇīm ekarūpāṃ bandʰayati

Sutra: 3    
niśi śāmūlaparihito jyeṣṭʰo_anvālabʰate

Sutra: 4    
patnī_ahatavasanā jyeṣṭʰam

Sutra: 5    
patnīm anvañca itare

Sutra: 6    
atʰa_enān abʰivyāhārayati_<adʰrigo śamīdʰvam \ suśami śamīdʰvam \ śamīdʰvam adʰrigā o u [cf. TB 3.6.6.4 etc.]>; iti triḥ

Sutra: 7    
<ayam agniḥ satpatir [ŚS 7.62.1]> <naḍam ā roha [ŚS 12.2.1]>_ity anuvākaṃ mahāśāntiṃ ca śāntyudaka āvapate

Sutra: 8    
<agne akravyād [ŚS 12.2.42]> iti bʰraṣṭād dīpaṃ dʰārayati

Sutra: 9    
bʰūmeś ca_upadagdʰaṃ samutkʰāya

Sutra: 10    
ākr̥tiloṣṭavalmīkenāstīrya

Sutra: 11    
śakr̥tpiṇḍenābʰilipya

Sutra: 12    
sikatābʰiḥ prakīryābʰyukṣya

Sutra: 13    
lakṣaṇaṃ kr̥tvā

Sutra: 14    
punar abʰyukṣya

Sutra: 15    
paścāl lakṣaṇasyābʰimantʰanaṃ nidʰāya

Sutra: 16    
go'śvājāvīnāṃ puṃsāṃ lomabʰir āstīrya vrīhiyavaiś ca śakr̥tpiṇḍam abʰivimr̥jya prāñcau darbʰau nidadʰāti

Sutra: 17    
<vr̥ṣaṇau stʰaḥ [TS 1.3.7.1 etc.]>;_ity abʰipāṇyāraṇyau

Sutra: 18    
tayor upari_adʰarāraṇim

Sutra: 19    
dakṣiṇato mūlān

Sutra: 20    
paścāt prajananām <urvaśy asi [TS 1.3.7.1 etc.]>;_ity <āyur asi [TS 1.3.7.1 etc.]>;_iti

Sutra: 21    
mūlata uttarāraṇim upasaṃdʰāya

Sutra: 22    
<pr̥tanājitaṃ [ŚS 7.63.1]>_ity āhūya

Sutra: 23    
abʰidakṣiṇaṃ jyeṣṭʰas trir abʰimantʰati_<oṃ bʰūr gāyatraṃ cʰando 'nuprajāyasva traiṣṭʰubʰaṃ jāgatam ānuṣṭʰubam oṃ bʰūr bʰuvaḥ svar janad om [cf. TS 1.3.7.1 etc.]>; iti

Sutra: 24    
ata ūrdʰvaṃ yatʰākāmaṃ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.