TITUS
Atharva-Veda: Kausika-Sutra
Part No. 69
Adhyaya: 9
Kandika: 1[69]
Sutra: 1
pitryam
agniṃ
śamayiṣyañ
jyeṣṭʰasya
cāvibʰaktina
ekāgnim
ādʰāsyan
Sutra: 2
amāvāsyāyaṃ
pūrvasminn
upaśāle
gāṃ
dvihāyanīṃ
rohiṇīm
ekarūpāṃ
bandʰayati
Sutra: 3
niśi
śāmūlaparihito
jyeṣṭʰo
_anvālabʰate
Sutra: 4
patnī
_ahatavasanā
jyeṣṭʰam
Sutra: 5
patnīm
anvañca
itare
Sutra: 6
atʰa
_enān
abʰivyāhārayati
_
<adʰrigo
śamīdʰvam
\
suśami
śamīdʰvam
\
śamīdʰvam
adʰrigā
o
u
[cf
.
TB
3.6.6.4
etc.]>
;
iti
triḥ
Sutra: 7
<ayam
agniḥ
satpatir
[ŚS
7.62.1]>
<naḍam
ā
roha
[ŚS
12.2.1]>
_ity
anuvākaṃ
mahāśāntiṃ
ca
śāntyudaka
āvapate
Sutra: 8
<agne
akravyād
[ŚS
12.2.42]>
iti
bʰraṣṭād
dīpaṃ
dʰārayati
Sutra: 9
bʰūmeś
ca
_upadagdʰaṃ
samutkʰāya
Sutra: 10
ākr̥tiloṣṭavalmīkenāstīrya
Sutra: 11
śakr̥tpiṇḍenābʰilipya
Sutra: 12
sikatābʰiḥ
prakīryābʰyukṣya
Sutra: 13
lakṣaṇaṃ
kr̥tvā
Sutra: 14
punar
abʰyukṣya
Sutra: 15
paścāl
lakṣaṇasyābʰimantʰanaṃ
nidʰāya
Sutra: 16
go'śvājāvīnāṃ
puṃsāṃ
lomabʰir
āstīrya
vrīhiyavaiś
ca
śakr̥tpiṇḍam
abʰivimr̥jya
prāñcau
darbʰau
nidadʰāti
Sutra: 17
<vr̥ṣaṇau
stʰaḥ
[TS
1.3.7.1
etc.]>
;
_ity
abʰipāṇyāraṇyau
Sutra: 18
tayor
upari
_adʰarāraṇim
Sutra: 19
dakṣiṇato
mūlān
Sutra: 20
paścāt
prajananām
<urvaśy
asi
[TS
1.3.7.1
etc.]>
;
_ity
<āyur
asi
[TS
1.3.7.1
etc.]>
;
_iti
Sutra: 21
mūlata
uttarāraṇim
upasaṃdʰāya
Sutra: 22
<pr̥tanājitaṃ
[ŚS
7.63.1]>
_ity
āhūya
Sutra: 23
abʰidakṣiṇaṃ
jyeṣṭʰas
trir
abʰimantʰati
_
<oṃ
bʰūr
gāyatraṃ
cʰando
'nuprajāyasva
traiṣṭʰubʰaṃ
jāgatam
ānuṣṭʰubam
oṃ
bʰūr
bʰuvaḥ
svar
janad
om
[cf
.
TS
1.3.7.1
etc.]>
;
iti
Sutra: 24
ata
ūrdʰvaṃ
yatʰākāmaṃ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.