TITUS
Atharva-Veda: Kausika-Sutra
Part No. 70
Previous part

Kandika: 2[70] 
Sutra: 1    <mantʰāmi tvā jātavedaḥ sujātaṃ jātavedasam \ sa no jīveṣv ā bʰaja dīrgʰam āyuś ca dʰehi naḥ \\ [-]> <jāto 'janiṣṭʰā yaśasā sahāgre prajāṃ paśūṃs tejo rayim asmāsu dʰehi \ ānandino modamānāḥ suvīrā anāmayāḥ sarvam āyur gamema \\ [-, cf. ŚāṅkʰŚS 2.17.8> <ud dīpyasva jātavedo 'va sediṃ tr̥ṇāṃ kṣudʰaṃ jahi \ apāsmat tama ucʰatv apa hrītamukʰo jahy apa durhārddiśo jahi \\> <ihaivaidʰi dʰanasanir iha tvā sam idʰīmahi \ ihaidʰi puṣṭivardʰana iha tvā sam idʰīmahi [-, cf. 18.4.38a]>_iti

Sutra: 2    
pratʰamayā mantʰati

Sutra: 3    
dvitīyayā jātam anumantrayate

Sutra: 4    
tr̥tīyayā_uddīpayati

Sutra: 5    
caturtʰyā_upasamādadʰāti

Sutra: 6    
<yat tvā kruddʰāḥ [ŚS 12.2.5, cf. MS 1.7.1 etc.]>;_iti ca_<oṃ bʰūr bʰuvaḥ svar janad om> ity <aṅgirasāṃ tvā devānām ādityānāṃ vratenā dadʰe [cf. KS 7.13:76.15ff. etc.]>; \ <dyaur mahnāsi bʰūmir bʰūmnā tasyās te devy aditir upastʰe 'nnādāyānnapatyāyā dadʰat [cf. KS 7.13:76.17f. etc.]>; iti

Sutra: 7    
lakṣaṇe pratiṣṭʰāpya_upottʰāya

Sutra: 8    
atʰa_upatiṣṭʰate

Sutra: 9    
<agne gr̥hapate sugr̥hapatir ahaṃ tvayāgne gr̥hapatinā bʰūyāsam \ sugr̥hapatis tvaṃ mayāgne gr̥hapatinā bʰūyāḥ \ astʰūri ṇau gārhapatyāni dīdihi śataṃ samāḥ [cf. VSM 2.27 etc.]>;_iti

Sutra: 10    
<vyākaromi [ŚS 12.2.32]>_iti gārhapatyakravyādau samīkṣate

Sutra: 11    
śāntam ājyaṃ gārhapatyāya_upanidadʰāti

Sutra: 12    
māṣamantʰaṃ kravyādam

Sutra: 13    
<upa tvā namasā [ŚS 3.15.7]>_iti puro'nuvākyā

Sutra: 14    
<viśvahā te [ŚS 3.15.8]>_iti pūrṇāhutiṃ juhoti

Sutra: 15    
<yo no agniḥ [ŚS 12.2.33]>_iti saha kartrā hr̥dayāni_abʰimr̥śante



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.