TITUS
Atharva-Veda: Kausika-Sutra
Part No. 71
Kandika: 3[71]
Sutra: 1
<aṃśo
rājā
vibʰajatīmāv
agnī
vidʰārayan
\
kravyādaṃ
nir
ṇudāmasi
havyavāḍ
iha
tiṣṭʰatu
[-]>
_iti
vibʰāgaṃ
japati
Sutra: 2
<sugārhapatyo
[ŚS
12.2.45c]>
_iti
dakṣiṇena
gārhapatye
samidʰam
ādadʰāti
Sutra: 3
<yaḥ
kravyāt
tam
aśīśamam
[cf
. 3.21.9]>
iti
savyena
naḍamayīṃ
kravyādi
Sutra: 4
<apāvr̥tya
[ŚS
12.2.34]>
_iti
mantroktaṃ
bāhyato
nidʰāya
Sutra: 5
<naḍam
ā
roha
[ŚS
12.2.1]>
<sam
indʰate
[ŚS
12.1.11]>
_
<iṣīkāṃ
jaratīm
[ŚS
12.1.54]>
_
<pratyañcam
arkaṃ
[ŚS
12.1.55]>
_ity
upasamādadʰāti
Sutra: 6
<yady
agniḥ
[ŚS
12.2.4]>
_
<yo
agniḥ
[ŚS
12.2.7]>
_
<aviḥ
kr̥ṣṇā
[ŚS
12.2.53]>
<mā
no
ruroḥ
śucadvidaḥ
śivo
no
astu
bʰarato
rarāṇaḥ
\
ativyādʰī
vyādʰo
agrabʰīṣṭa
kravyādo
agnīñ
śamayāmi
sarvān
[-]>
iti
śuktyā
māṣapiṣṭāni
juhoti
Sutra: 7
sīsaṃ
darvyām
avadʰāya
_udgratʰya
mantʰaṃ
juhvan
_śamayet
Sutra: 8
<naḍam
ā
roha
[ŚS
12.2.1]>
_iti
catasro
_
<agne
akravyād
[ŚS
12.2.42]>
<imaṃ
kravyād
[ŚS
12.2.43]>
<yo
no
aśveṣu
[ŚS
12.2.15]>
_
<anyebʰyas
tvā
[ŚS
12.2.16]>
<hiraṇyapāṇiṃ
[ŚS
3.21.8]>
_iti
śamayati
Sutra: 9
dakṣiṇato
jaratkoṣṭʰe
śītaṃ
bʰasmābʰiviharati
Sutra: 10
śāntyudakena
suśāntaṃ
kr̥tvāvadagdʰaṃ
samutkʰāya
Sutra: 11
<paraṃ
mr̥tyo
[ŚS
12.2.21]>
ity
uttʰāpayati
Sutra: 12
<kravyādam
[ŚS
12.2.8]>
iti
tisr̥bʰir
hrīyamāṇam
anumantrayate
Sutra: 13
dīpādi
_ābʰinigadanāt
pratiharaṇena
vyākʰyātam
Sutra: 14
<aviḥ
kr̥ṣṇā
[ŚS
12.2.53]>
_iti
nidadʰāti
Sutra: 15
uttamavarjaṃ
jyeṣṭʰasyāñjalau
sīsāni
Sutra: 16
<asmin
vayaṃ
12.2.13]>
<yad
ripraṃ
[ŚS
12.2.40]>
<sīse
mr̥ḍḍʰvaṃ
[ŚS
12.2.19]>
_ity
abʰyavanejayati
Sutra: 17
kr̥ṣṇorṇayā
pāṇipādān
nimr̥jya
Sutra: 18
<ime
[ed
.:
imā
;
see
Caland
,
Kl
.
Schr
.,
p
. 78]
jīvā
[ŚS
12.2.22]>
<udīcīnaiḥ
[ŚS
12.2.29]>
_iti
mantroktam
Sutra: 19
<triḥ
sapta
[ŚS
12.2.29c]>
_iti
kūdyā
padāni
lopayitvā
[ed
.
yopayitvā
--
corrigenda
ed
.
p
. 424]
nadībʰyaḥ
Sutra: 20
<mr̥tyoḥ
padaṃ
[ŚS
12.2.30]>
_iti
dvitīyayā
nāvaḥ
Sutra: 21
<paraṃ
mr̥tyo
[ŚS
12.2.21]>
iti
prāgdakṣiṇam
kūdīṃ
pravidʰya
Sutra: 22
sapta
nadīrūpāṇi
kārayitvā
_udakena
pūrayitvā
Sutra: 23
<ā
rohata
savitur
nāvam
etāṃ
[ŚS
12.2.48c]>
<sutrāmāṇaṃ
[ŚS
7.6.3]>
<mahīm
ū
ṣu
[ŚS
7.6.2]>
_iti
sahiraṇyāṃ
sayavāṃ
nāvam
ārohayati
Sutra: 24
<aśmanvatī
rīyate
[ŚS
12.2.26]>
_
<ut
tiṣṭʰatā
pra
taratā
sakʰāyo
[ŚS
12.2.27]>
_ity
udīcas
tārayati
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.