TITUS
Atharva-Veda: Kausika-Sutra
Part No. 71
Previous part

Kandika: 3[71] 
Sutra: 1    <aṃśo rājā vibʰajatīmāv agnī vidʰārayan \ kravyādaṃ nir ṇudāmasi havyavāḍ iha tiṣṭʰatu [-]>_iti vibʰāgaṃ japati

Sutra: 2    
<sugārhapatyo [ŚS 12.2.45c]>_iti dakṣiṇena gārhapatye samidʰam ādadʰāti

Sutra: 3    
<yaḥ kravyāt tam aśīśamam [cf. 3.21.9]> iti savyena naḍamayīṃ kravyādi

Sutra: 4    
<apāvr̥tya [ŚS 12.2.34]>_iti mantroktaṃ bāhyato nidʰāya

Sutra: 5    
<naḍam ā roha [ŚS 12.2.1]> <sam indʰate [ŚS 12.1.11]>_<iṣīkāṃ jaratīm [ŚS 12.1.54]>_<pratyañcam arkaṃ [ŚS 12.1.55]>_ity upasamādadʰāti

Sutra: 6    
<yady agniḥ [ŚS 12.2.4]>_<yo agniḥ [ŚS 12.2.7]>_<aviḥ kr̥ṣṇā [ŚS 12.2.53]> <mā no ruroḥ śucadvidaḥ śivo no astu bʰarato rarāṇaḥ \ ativyādʰī vyādʰo agrabʰīṣṭa kravyādo agnīñ śamayāmi sarvān [-]> iti śuktyā māṣapiṣṭāni juhoti

Sutra: 7    
sīsaṃ darvyām avadʰāya_udgratʰya mantʰaṃ juhvan_śamayet

Sutra: 8    
<naḍam ā roha [ŚS 12.2.1]>_iti catasro_<agne akravyād [ŚS 12.2.42]> <imaṃ kravyād [ŚS 12.2.43]> <yo no aśveṣu [ŚS 12.2.15]>_<anyebʰyas tvā [ŚS 12.2.16]> <hiraṇyapāṇiṃ [ŚS 3.21.8]>_iti śamayati

Sutra: 9    
dakṣiṇato jaratkoṣṭʰe śītaṃ bʰasmābʰiviharati

Sutra: 10    
śāntyudakena suśāntaṃ kr̥tvāvadagdʰaṃ samutkʰāya

Sutra: 11    
<paraṃ mr̥tyo [ŚS 12.2.21]> ity uttʰāpayati

Sutra: 12    
<kravyādam [ŚS 12.2.8]> iti tisr̥bʰir hrīyamāṇam anumantrayate

Sutra: 13    
dīpādi_ābʰinigadanāt pratiharaṇena vyākʰyātam

Sutra: 14    
<aviḥ kr̥ṣṇā [ŚS 12.2.53]>_iti nidadʰāti

Sutra: 15    
uttamavarjaṃ jyeṣṭʰasyāñjalau sīsāni

Sutra: 16    
<asmin vayaṃ 12.2.13]> <yad ripraṃ [ŚS 12.2.40]> <sīse mr̥ḍḍʰvaṃ [ŚS 12.2.19]>_ity abʰyavanejayati

Sutra: 17    
kr̥ṣṇorṇayā pāṇipādān nimr̥jya

Sutra: 18    
<ime [ed.: imā; see Caland, Kl. Schr., p. 78] jīvā [ŚS 12.2.22]> <udīcīnaiḥ [ŚS 12.2.29]>_iti mantroktam

Sutra: 19    
<triḥ sapta [ŚS 12.2.29c]>_iti kūdyā padāni lopayitvā [ed. yopayitvā -- corrigenda ed. p. 424] nadībʰyaḥ

Sutra: 20    
<mr̥tyoḥ padaṃ [ŚS 12.2.30]>_iti dvitīyayā nāvaḥ

Sutra: 21    
<paraṃ mr̥tyo [ŚS 12.2.21]> iti prāgdakṣiṇam kūdīṃ pravidʰya

Sutra: 22    
sapta nadīrūpāṇi kārayitvā_udakena pūrayitvā

Sutra: 23    
rohata savitur nāvam etāṃ [ŚS 12.2.48c]> <sutrāmāṇaṃ [ŚS 7.6.3]> <mahīm ū ṣu [ŚS 7.6.2]>_iti sahiraṇyāṃ sayavāṃ nāvam ārohayati

Sutra: 24    
<aśmanvatī rīyate [ŚS 12.2.26]>_<ut tiṣṭʰatā pra taratā sakʰāyo [ŚS 12.2.27]>_ity udīcas tārayati



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.