TITUS
Atharva-Veda: Kausika-Sutra
Part No. 72
Kandika: 4[72]
Sutra: 1
uttarato
garta
udakprasravaṇe
_aśmāna
nidadʰāty
antaścʰinnam
Sutra: 2
<tiro
mr̥tyuṃ
[ŚS
12.2.23d]>
_ity
aśmānam
atikrāmati
Sutra: 3
<tā
adʰarād
udīcīr
[ŚS
12.2.41]>
ity
anumantrayate
Sutra: 4
<nissālām
[ŚS
2.14.1]>
iti
śālāniveśanaṃ
saṃprokṣya
Sutra: 5
<ūrjaṃ
bibʰrad
[ŚS
7.60.1]>
iti
prapādayati
Sutra: 6
<vaiśvadevīṃ
[ŚS
12.2.28]>
_iti
vatsatarīm
ālambʰayati
Sutra: 7
<imam
indraṃ
[ŚS
12.2.47]>
ity
vr̥ṣam
Sutra: 8
<anaḍvāhaṃ
[ŚS
12.2.48]>
<ahorātre
[ŚS
12.2.49]>
iti
talpam
ālambʰayati
Sutra: 9
<ā
rohatāyur
[ŚS
12.2.24]>
ity
ārohati
Sutra: 10
<āsīnā
[ŚS
12.2.30c]>
ity
āsīnām
anumantrayate
Sutra: 11
piñjūlīr
āñjanaṃ
sarpiṣi
paryasya
_
<imā
nārīr
[ŚS
12.2.31]>
iti
strībʰyaḥ
prayacʰati
Sutra: 12
<ime
jīvā
avidʰavāḥ
sujāmaya
[cf
. 12.2.22
,31a
and
PS
17.33.2]>
iti
puṃbʰya
eka
_ekasmai
tisrastisras
tā
adʰyadʰy
udadʰānaṃ
paricr̥tya
prayacʰati
Sutra: 13
<paraṃ
mr̥tyo
[ŚS
12.2.21]>
<vyākaromi
[ŚS
12.2.32]>
_
<ā
rohata
[ŚS
12.2.24(48)]>
_
<antardʰir
[ŚS
12.2.44]>
_
<pratyañcam
arkaṃ
[ŚS
12.2.55]>
<ye
agnayo
[ŚS
3.21.1]>
<namo
devavadʰebʰyo
[ŚS
6.13.1]>
_
<agne
'bʰyāvartinn
[PS
1.41.1]>
<agne
jātavedaḥ
[PS
1.41.2]>
<saha
rayyā
[PS
1.41.3]>
<punar
ūrjā
[PS
1.41.4]>
_iti
Sutra: 14
<agne
'bʰyāvartinn
abʰi
na
ā
vavr̥tsva
\
āyuṣā
varcasā
sanyā
medʰayā
prajayā
dʰanena
\\
agne
jātavedaḥ
śataṃ
te
sahasraṃ
ta
upāvr̥taḥ
\
adʰā
puṣṭasyeśānaḥ
punar
no
rayim
ā
kr̥dʰi
\\
saha
rayyā
ni
vartasvāgne
pinvasva
dʰārayā
\
viśvapsnyā
viśvatas
pari
\\
punar
ūrjā
vavr̥tsva
punar
agna
iṣāyuṣā
\
punar
naḥ
pāhy
aṃhasaḥ
\\
[PS
1.41.1-4]>
Sutra: 15
śarkarān
svayamātr̥ṇān
_śaṇarajjubʰyāṃ
vibadʰya
dʰārayati
Sutra: 16
samayā
kʰena
juhoti
Sutra: 17
<imaṃ
jīvebʰyaḥ
[ŚS
12.2.23]>
iti
dvāre
nidadʰāti
Sutra: 18
juhoti
_etayā
_r̥cā
\
<āyurdāvā
dʰanadʰāvā
baladāvā
paśudāvā
puṣṭidāvā
prajāpataye
svāhā
[]>
_iti
Sutra: 19
ṣaṭsaṃpātaṃ
mātā
putrān
āśayate
Sutra: 20
uccʰiṣṭaṃ
jāyām
Sutra: 21
saṃvatsaram
agniṃ
na
_udvāyāt
_na
haret
_nāhareyuḥ
Sutra: 22
dvāsaśarātra
ity
eke
Sutra: 23
daśa
dakṣiṇā
Sutra: 24
paścād
agner
vāgyataḥ
saṃviśati
Sutra: 25
aparedyur
ca
_indrāgnī
ca
yajeta
Sutra: 26
stʰālīpākābʰyām
agniṃ
cāgniṣomau
ca
paurṇamāsyām
Sutra: 27
sāyaṃprātar
vrīhīn
āvaped
yavān
vā
_
<agnaye
svāhā
prajāpataye
svāhā>
_iti
sāyam
[sūtra-division
with
Caland
,
Kl
.
Schr
.,
p
. 30]
Sutra: 28
<sūryāya
svāhā
prajāpataye
svāha>
_iti
prātaḥ
[sūtra-division
with
Caland
,
Kl
.
Schr
.,
p
. 30]
Sutra: 29
dvādaśarātre
_agniṃ
paśunā
yajeta
Sutra: 30
stʰālīpākena
vā
_ubʰayor
viriṣyati
Sutra: 31
saṃvatsaratamyāṃ
śāntyudakaṃ
kr̥tvā
Sutra: 32
<gʰr̥tāhutir
no
bʰavāgne
akravyāhutir
gʰr̥tāhutiṃ
tvā
vayam
akravyāhutim
upa
ni
ṣadema
jātavedaḥ
[-]>
_iti
catura
udapātre
saṃpātān
ānīya
Sutra: 33
tān
+ullupya
[ed
.:
ullapya]
Sutra: 34
purastād
agneḥ
pratyaṅ
āsīno
juhoti
\
<hute
rabʰasva
hutabʰāga
edʰi
mr̥ḍāsmabʰyaṃ
mota
hiṃsīḥ
paśūn
naḥ
[-]>
_iti
Sutra: 35
yady
udvāyād
bʰasmanāraṇiṃ
saṃspr̥śya
tūṣṇīṃ
matʰitvā
_uddīpya
Sutra: 36
pūrṇahomaṃ
hutvā
Sutra: 37
saṃnatibʰir
ājyaṃ
juhuyād
vyāhr̥tibʰir
vā
Sutra: 38
saṃsr̥ṣṭe
caivaṃ
juhuyāt
Sutra: 39
agnau
_anugate
jāyamāne
Sutra: 40
ānaḍuhena
śakr̥tpiṇḍenāgnyāyatāni
parilipya
Sutra: 41
homyam
upasādya
Sutra: 42
<prāṇāpānābʰyāṃ
svahā
samānavyānābʰyāṃ
svāhā
_udānarūpābʰyāṃ
svāhā>
_ity
ātmani
_eva
juhuyāt
Sutra: 43
atʰa
prātar
uttʰāyāgniṃ
nirmatʰya
yatʰāstʰānaṃ
praṇīya
yatʰāpuram
agnihotraṃ
juhuyāt
Sutra: 44
sāyāmāśaprātrāśau
yajñau
_r̥tvijau
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.