TITUS
Atharva-Veda: Kausika-Sutra
Part No. 72
Previous part

Kandika: 4[72] 
Sutra: 1    uttarato garta udakprasravaṇe_aśmāna nidadʰāty antaścʰinnam

Sutra: 2    
<tiro mr̥tyuṃ [ŚS 12.2.23d]>_ity aśmānam atikrāmati

Sutra: 3    
<tā adʰarād udīcīr [ŚS 12.2.41]> ity anumantrayate

Sutra: 4    
<nissālām [ŚS 2.14.1]> iti śālāniveśanaṃ saṃprokṣya

Sutra: 5    
<ūrjaṃ bibʰrad [ŚS 7.60.1]> iti prapādayati

Sutra: 6    
<vaiśvadevīṃ [ŚS 12.2.28]>_iti vatsatarīm ālambʰayati

Sutra: 7    
<imam indraṃ [ŚS 12.2.47]> ity vr̥ṣam

Sutra: 8    
<anaḍvāhaṃ [ŚS 12.2.48]> <ahorātre [ŚS 12.2.49]> iti talpam ālambʰayati

Sutra: 9    
rohatāyur [ŚS 12.2.24]> ity ārohati

Sutra: 10    
<āsīnā [ŚS 12.2.30c]> ity āsīnām anumantrayate

Sutra: 11    
piñjūlīr āñjanaṃ sarpiṣi paryasya_<imā nārīr [ŚS 12.2.31]> iti strībʰyaḥ prayacʰati

Sutra: 12    
<ime jīvā avidʰavāḥ sujāmaya [cf. 12.2.22,31a and PS 17.33.2]> iti puṃbʰya eka_ekasmai tisrastisras adʰyadʰy udadʰānaṃ paricr̥tya prayacʰati

Sutra: 13    
<paraṃ mr̥tyo [ŚS 12.2.21]> <vyākaromi [ŚS 12.2.32]>_ rohata [ŚS 12.2.24(48)]>_<antardʰir [ŚS 12.2.44]>_<pratyañcam arkaṃ [ŚS 12.2.55]> <ye agnayo [ŚS 3.21.1]> <namo devavadʰebʰyo [ŚS 6.13.1]>_<agne 'bʰyāvartinn [PS 1.41.1]> <agne jātavedaḥ [PS 1.41.2]> <saha rayyā [PS 1.41.3]> <punar ūrjā [PS 1.41.4]>_iti

Sutra: 14    
<agne 'bʰyāvartinn abʰi na ā vavr̥tsva \ āyuṣā varcasā sanyā medʰayā prajayā dʰanena \\ agne jātavedaḥ śataṃ te sahasraṃ ta upāvr̥taḥ \ adʰā puṣṭasyeśānaḥ punar no rayim ā kr̥dʰi \\ saha rayyā ni vartasvāgne pinvasva dʰārayā \ viśvapsnyā viśvatas pari \\ punar ūrjā vavr̥tsva punar agna iṣāyuṣā \ punar naḥ pāhy aṃhasaḥ \\ [PS 1.41.1-4]>

Sutra: 15    
śarkarān svayamātr̥ṇān_śaṇarajjubʰyāṃ vibadʰya dʰārayati

Sutra: 16    
samayā kʰena juhoti

Sutra: 17    
<imaṃ jīvebʰyaḥ [ŚS 12.2.23]> iti dvāre nidadʰāti

Sutra: 18    
juhoti_etayā_r̥cā \ <āyurdāvā dʰanadʰāvā baladāvā paśudāvā puṣṭidāvā prajāpataye svāhā []>_iti

Sutra: 19    
ṣaṭsaṃpātaṃ mātā putrān āśayate

Sutra: 20    
uccʰiṣṭaṃ jāyām

Sutra: 21    
saṃvatsaram agniṃ na_udvāyāt_na haret_nāhareyuḥ

Sutra: 22    
dvāsaśarātra ity eke

Sutra: 23    
daśa dakṣiṇā

Sutra: 24    
paścād agner vāgyataḥ saṃviśati

Sutra: 25    
aparedyur ca_indrāgnī ca yajeta

Sutra: 26    
stʰālīpākābʰyām agniṃ cāgniṣomau ca paurṇamāsyām

Sutra: 27    
sāyaṃprātar vrīhīn āvaped yavān _<agnaye svāhā prajāpataye svāhā>_iti sāyam [sūtra-division with Caland, Kl. Schr., p. 30]

Sutra: 28    
<sūryāya svāhā prajāpataye svāha>_iti prātaḥ [sūtra-division with Caland, Kl. Schr., p. 30]

Sutra: 29    
dvādaśarātre_agniṃ paśunā yajeta

Sutra: 30    
stʰālīpākena _ubʰayor viriṣyati

Sutra: 31    
saṃvatsaratamyāṃ śāntyudakaṃ kr̥tvā

Sutra: 32    
<gʰr̥tāhutir no bʰavāgne akravyāhutir gʰr̥tāhutiṃ tvā vayam akravyāhutim upa ni ṣadema jātavedaḥ [-]>_iti catura udapātre saṃpātān ānīya

Sutra: 33    
tān +ullupya [ed.: ullapya]

Sutra: 34    
purastād agneḥ pratyaṅ āsīno juhoti \ <hute rabʰasva hutabʰāga edʰi mr̥ḍāsmabʰyaṃ mota hiṃsīḥ paśūn naḥ [-]>_iti

Sutra: 35    
yady udvāyād bʰasmanāraṇiṃ saṃspr̥śya tūṣṇīṃ matʰitvā_uddīpya

Sutra: 36    
pūrṇahomaṃ hutvā

Sutra: 37    
saṃnatibʰir ājyaṃ juhuyād vyāhr̥tibʰir

Sutra: 38    
saṃsr̥ṣṭe caivaṃ juhuyāt

Sutra: 39    
agnau_anugate jāyamāne

Sutra: 40    
ānaḍuhena śakr̥tpiṇḍenāgnyāyatāni parilipya

Sutra: 41    
homyam upasādya

Sutra: 42    
<prāṇāpānābʰyāṃ svahā samānavyānābʰyāṃ svāhā_udānarūpābʰyāṃ svāhā>_ity ātmani_eva juhuyāt

Sutra: 43    
atʰa prātar uttʰāyāgniṃ nirmatʰya yatʰāstʰānaṃ praṇīya yatʰāpuram agnihotraṃ juhuyāt

Sutra: 44    
sāyāmāśaprātrāśau yajñau_r̥tvijau



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.