TITUS
Atharva-Veda: Kausika-Sutra
Part No. 73
Kandika: 5[73]
Sutra: 1
<purodayād
astamayāc
ca
pāvakaṃ
prabodʰayed
gr̥hiṇī
śuddʰahastā
\
samatīte
saṃdʰivarṇe
'tʰa
hāvayet
susamiddʰe
pāvaka
āhutīṣahiḥ
[-]>
Sutra: 2
<agnaye
ca
prajāpataye
ca
rātrāv
ādityaś
ca
divā
prajāpatiś
ca
\
udakaṃ
ca
samidʰaś
ca
homehome
puro
varam
[-]>
Sutra: 3
<homyaiḥ
samidbʰiḥ
payasā
stʰālīpākena
sarpiṣā
\
sāyaṃprātar
homa
eteṣām
ekenāpi
sidʰyati
[-]>
Sutra: 4
<abʰyuddʰr̥to
huto
'gniḥ
pramādād
upaśāmyati
\
matʰite
vyāhr̥tīr
juhuyāt
pūrṇahomau
yatʰar̥tvijau
[-]>
Sutra: 5
<vanaspatibʰyo
vānaspatebʰya
oṣadʰibʰyo
vīrudbʰyaḥ
sarvebʰyo
devebʰyo
devajanebʰyaḥ
puṇyajanebʰyaḥ
[-,
cf
. 11.6.24]>
_iti
prācīnaṃ
tad
udakaṃ
ninīyate
Sutra: 6
<svadʰā
prapitāmahebʰyaḥ
svadʰā
pitāmahebʰyaḥ
svadʰā
pitr̥bʰyaḥ
[-]>
_iti
dakṣiṇataḥ
Sutra: 7
<tārkṣyāyāriṣṭanemaye
'mr̥taṃ
mahyam
[-]>
iti
paścāt
Sutra: 8
<somāya
saptarṣibʰyaḥ
[-]>
_iti
uttarataḥ
Sutra: 9
<parimr̥ṣṭe
parilipte
ca
parvaṇi
vrātapataṃ
hāvayed
annam
agnau
\
bʰūyo
dattvā
svayam
alpaṃ
ca
bʰuktvāparāhṇe
vratam
upaiti
yājñikam
[-]>
Sutra: 10
<anaśanaṃ
brahmacaryaṃ
ca
bʰūmau
śucir
agnim
upaśete
sugandʰiḥ
[-]>
Sutra: 11
<agnīṣomābʰyāṃ
darśana
indrāgnibʰyām
adarśane
\
āgneyaṃ
tu
pūrvaṃ
nityam
anvāhāryaṃ
prajāpateḥ
[-]>
Sutra: 12
<ardʰāhutis
tu
sauviṣṭakr̥tī
sarveṣāṃ
haviṣāṃ
smr̥tā
\
ānumatī
vā
bʰavati
stʰālīpākeṣv
atʰarvaṇām
[-]>
Sutra: 13
<ubʰau
ca
saṃdʰijau
yau
vaiśvadevau
yatʰar̥tvijau
\
varjayitvā
sabarhiṣaḥ
sājyā
yajñāḥ
sadakṣiṇāḥ
[-]>
Sutra: 14
yatʰāśakti
yatʰābalaṃ
<hutādo
'nye
ahutādo
'nye
\
vaiśvadevaṃ
havir
ubʰaye
saṃ
caranti
\
te
samyañca
iha
mādayantām
iṣam
ūrjaṃ
yajamānā
yam
icʰata
[PS
5.15.2]>
[sūtra
division
emended
!]
Sutra: 15
<viśve
devā
idaṃ
havir
ādityāsaḥ
saparyata
\
asmin
yajñe
mā
vyatʰiṣy
amr̥tāya
haviṣkr̥tam
[PS
19.35.1]>
Sutra: 16
<vaiśvadevasya
haviṣaḥ
sāyaṃprātar
juhoti
\
sāyamāśaprātarāśau
yajñāv
etau
smr̥tāv
ubʰau
[-]>
Sutra: 17
<apratibʰuktau
śucikāryau
ca
nityaṃ
vaiśvadevau
jānatā
yajñaśreṣṭʰau
\
nāśrotriyo
nānavaniktapāṇir
nāmantravij
juhuyān
nāvipaścit
[-]>
Sutra: 18
<bībʰatsavaḥ
śucikāmā
hi
devā
nāśraddadʰānasya
havir
juṣante
\
brāhmaṇena
brahmavidā
tu
hāvayen
na
strīhutaṃ
śūdrahutaṃ
ca
devagam
[-]>
Sutra: 19
<yas
tu
vidyād
ājyabʰāgau
yajñān
mantraparikramān
\
devatājñānam
āvr̥ta
āśiṣaś
ca
karma
striyā
apratiṣiddʰam
āhuḥ
[-]>
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.