TITUS
Atharva-Veda: Kausika-Sutra
Part No. 73
Previous part

Kandika: 5[73] 
Sutra: 1    <purodayād astamayāc ca pāvakaṃ prabodʰayed gr̥hiṇī śuddʰahastā \ samatīte saṃdʰivarṇe 'tʰa hāvayet susamiddʰe pāvaka āhutīṣahiḥ [-]>

Sutra: 2    
<agnaye ca prajāpataye ca rātrāv ādityaś ca divā prajāpatiś ca \ udakaṃ ca samidʰaś ca homehome puro varam [-]>

Sutra: 3    
<homyaiḥ samidbʰiḥ payasā stʰālīpākena sarpiṣā \ sāyaṃprātar homa eteṣām ekenāpi sidʰyati [-]>

Sutra: 4    
<abʰyuddʰr̥to huto 'gniḥ pramādād upaśāmyati \ matʰite vyāhr̥tīr juhuyāt pūrṇahomau yatʰar̥tvijau [-]>

Sutra: 5    
<vanaspatibʰyo vānaspatebʰya oṣadʰibʰyo vīrudbʰyaḥ sarvebʰyo devebʰyo devajanebʰyaḥ puṇyajanebʰyaḥ [-, cf. 11.6.24]>_iti prācīnaṃ tad udakaṃ ninīyate

Sutra: 6    
<svadʰā prapitāmahebʰyaḥ svadʰā pitāmahebʰyaḥ svadʰā pitr̥bʰyaḥ [-]>_iti dakṣiṇataḥ

Sutra: 7    
<tārkṣyāyāriṣṭanemaye 'mr̥taṃ mahyam [-]> iti paścāt

Sutra: 8    
<somāya saptarṣibʰyaḥ [-]>_iti uttarataḥ

Sutra: 9    
<parimr̥ṣṭe parilipte ca parvaṇi vrātapataṃ hāvayed annam agnau \ bʰūyo dattvā svayam alpaṃ ca bʰuktvāparāhṇe vratam upaiti yājñikam [-]>

Sutra: 10    
<anaśanaṃ brahmacaryaṃ ca bʰūmau śucir agnim upaśete sugandʰiḥ [-]>

Sutra: 11    
<agnīṣomābʰyāṃ darśana indrāgnibʰyām adarśane \ āgneyaṃ tu pūrvaṃ nityam anvāhāryaṃ prajāpateḥ [-]>

Sutra: 12    
<ardʰāhutis tu sauviṣṭakr̥tī sarveṣāṃ haviṣāṃ smr̥tā \ ānumatī bʰavati stʰālīpākeṣv atʰarvaṇām [-]>

Sutra: 13    
<ubʰau ca saṃdʰijau yau vaiśvadevau yatʰar̥tvijau \ varjayitvā sabarhiṣaḥ sājyā yajñāḥ sadakṣiṇāḥ [-]>

Sutra: 14    
yatʰāśakti yatʰābalaṃ <hutādo 'nye ahutādo 'nye \ vaiśvadevaṃ havir ubʰaye saṃ caranti \ te samyañca iha mādayantām iṣam ūrjaṃ yajamānā yam icʰata [PS 5.15.2]> [sūtra division emended!]

Sutra: 15    
<viśve devā idaṃ havir ādityāsaḥ saparyata \ asmin yajñe vyatʰiṣy amr̥tāya haviṣkr̥tam [PS 19.35.1]>

Sutra: 16    
<vaiśvadevasya haviṣaḥ sāyaṃprātar juhoti \ sāyamāśaprātarāśau yajñāv etau smr̥tāv ubʰau [-]>

Sutra: 17    
<apratibʰuktau śucikāryau ca nityaṃ vaiśvadevau jānatā yajñaśreṣṭʰau \ nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit [-]>

Sutra: 18    
<bībʰatsavaḥ śucikāmā hi devā nāśraddadʰānasya havir juṣante \ brāhmaṇena brahmavidā tu hāvayen na strīhutaṃ śūdrahutaṃ ca devagam [-]>

Sutra: 19    
<yas tu vidyād ājyabʰāgau yajñān mantraparikramān \ devatājñānam āvr̥ta āśiṣaś ca karma striyā apratiṣiddʰam āhuḥ [-]>



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.