TITUS
Atharva-Veda: Kausika-Sutra
Part No. 74
Previous part

Kandika: 6[74] 
Sutra: 1    tayor baliharaṇam

Sutra: 2    
<agnaya indrāgnibʰyāṃ vāstoṣpataye prajāpataye 'numataye>_iti hutvā

Sutra: 3    
niṣkramya bahiḥ pracīnaṃ <brahmaṇe vaiśravaṇāya viśvebʰyo devebʰyaḥ sarvebʰyo devebʰyo viśvebʰyo bʰūtebʰyaḥ sarvebʰyo bʰūtebʰyaḥ>_iti bahuśo baliṃ haret

Sutra: 4    
dviḥ prokṣan pradakṣiṇam āvr̥tyāntarupātītya dvāre

Sutra: 5    
dvāryayor <mr̥tyave dʰarmādʰarmābʰyām>

Sutra: 6    
udadʰāne dʰanvantaraye <samudrāyauṣadʰivanaspatibʰyo dyāvāpr̥tʰivībʰyām> iti

Sutra: 7    
stʰūṇāvaṃśayor <digbʰyo 'ntardeśebʰyaḥ>_iti

Sutra: 8    
sraktiṣu <vāsukaye cittasenāya cittaratʰāya takṣopatakṣābʰyām> iti

Sutra: 9    
samantam agner <āśāyai śraddʰāyai medʰāyai śriyai hriyai vidyāyai>_iti

Sutra: 10    
prācīnaṃ agneḥ <gr̥hyābʰyo devajāmibʰyaḥ>_iti

Sutra: 11    
bʰūyo_abʰyuddʰr̥tya brāhmaṇān bʰojayet

Sutra: 12    
tad api śloko vadati \ <mābrāhmaṇa agrataḥ [em. Bloomfield GGA 1902 514 -- ed. mābrāhmaṇāgrataḥ] kr̥tam aśnīyād viṣavad annam annakāmyā \ devānāṃ devo brāhmaṇo bʰāvo nāmaiṣa devatā>_iti

Sutra: 13    
āgrayaṇe śāntyudakaṃ kr̥tvā yatʰartu taṇḍulān upasādya

Sutra: 14    
apsu stʰālīpākaṃ śrapayitvā payasi

Sutra: 15    
<sajūr r̥tubʰiḥ sajūr vidʰābʰiḥ sajūr agnaye svāhā \ sajūr indrāgnibʰyāṃ sajūr dyāvāpr̥tʰivībʰyāṃ sajūr viśvebʰyo devebʰyaḥ sajūr r̥tubʰiḥ sajūr vidʰābʰiḥ sajūḥ somāya svāhā>_ity ekahavir syāt_nānāhavīṃṣi

Sutra: 16    
saumyaṃ tanvat_śyāmākaṃ śaradi

Sutra: 17    
atʰa yajamānaḥ prāśitraṃ gr̥hṇīte

Sutra: 18    
<prajāpateṣ ṭvā grahaṃ gr̥hṇāmi \ mahyaṃ bʰūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāya [cf. ŚāṅkʰGS 3.8.2]>_iti

Sutra: 19    
atʰa prāśnāti \ <bʰadrān naḥ śreyaḥ sam anaiṣṭa devās tvayāvasena sam aśīmahi tvā \ sa naḥ pito madʰumām̐ ā viveśa śivas tokāya tanvo na ehi [cf. TS 5.7.2.4, ŚāṅkʰGS 3.8.3 etc.]>;_iti

Sutra: 20    
prāśitam anumantrayate \ <amo 'si prāṇa tad r̥taṃ bravīmy amāsi sarvāṅ asi praviṣṭa \ sa me jarāṃ rogam apanudya śarīrādanāmayaidʰi riṣāma indo [cf. ŚāṅkʰGS 3.8.4 etc.]>; iti

Sutra: 21    
vatsaḥ pratʰamajo grīṣme vāsaḥ śaradi dakṣiṇā

Sutra: 22    
śaktyā dakṣiṇāṃ dadyāt

Sutra: 23    
nātiśaktir vidʰīyate nātiśaktir vidʰīyata iti



Sutra: col    
iti atʰarvavede kauśikasūtre navamo 'dʰyāyaḥ samāptaḥ





Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.