TITUS
Atharva-Veda: Kausika-Sutra
Part No. 74
Kandika: 6[74]
Sutra: 1
tayor
baliharaṇam
Sutra: 2
<agnaya
indrāgnibʰyāṃ
vāstoṣpataye
prajāpataye
'numataye>
_iti
hutvā
Sutra: 3
niṣkramya
bahiḥ
pracīnaṃ
<brahmaṇe
vaiśravaṇāya
viśvebʰyo
devebʰyaḥ
sarvebʰyo
devebʰyo
viśvebʰyo
bʰūtebʰyaḥ
sarvebʰyo
bʰūtebʰyaḥ>
_iti
bahuśo
baliṃ
haret
Sutra: 4
dviḥ
prokṣan
pradakṣiṇam
āvr̥tyāntarupātītya
dvāre
Sutra: 5
dvāryayor
<mr̥tyave
dʰarmādʰarmābʰyām>
Sutra: 6
udadʰāne
dʰanvantaraye
<samudrāyauṣadʰivanaspatibʰyo
dyāvāpr̥tʰivībʰyām>
iti
Sutra: 7
stʰūṇāvaṃśayor
<digbʰyo
'ntardeśebʰyaḥ>
_iti
Sutra: 8
sraktiṣu
<vāsukaye
cittasenāya
cittaratʰāya
takṣopatakṣābʰyām>
iti
Sutra: 9
samantam
agner
<āśāyai
śraddʰāyai
medʰāyai
śriyai
hriyai
vidyāyai>
_iti
Sutra: 10
prācīnaṃ
agneḥ
<gr̥hyābʰyo
devajāmibʰyaḥ>
_iti
Sutra: 11
bʰūyo
_abʰyuddʰr̥tya
brāhmaṇān
bʰojayet
Sutra: 12
tad
api
śloko
vadati
\
<mābrāhmaṇa
agrataḥ
[em
.
Bloomfield
GGA
1902 514 --
ed
.
mābrāhmaṇāgrataḥ]
kr̥tam
aśnīyād
viṣavad
annam
annakāmyā
\
devānāṃ
devo
brāhmaṇo
bʰāvo
nāmaiṣa
devatā>
_iti
Sutra: 13
āgrayaṇe
śāntyudakaṃ
kr̥tvā
yatʰartu
taṇḍulān
upasādya
Sutra: 14
apsu
stʰālīpākaṃ
śrapayitvā
payasi
vā
Sutra: 15
<sajūr
r̥tubʰiḥ
sajūr
vidʰābʰiḥ
sajūr
agnaye
svāhā
\
sajūr
indrāgnibʰyāṃ
sajūr
dyāvāpr̥tʰivībʰyāṃ
sajūr
viśvebʰyo
devebʰyaḥ
sajūr
r̥tubʰiḥ
sajūr
vidʰābʰiḥ
sajūḥ
somāya
svāhā>
_ity
ekahavir
vā
syāt
_nānāhavīṃṣi
vā
Sutra: 16
saumyaṃ
tanvat
_śyāmākaṃ
śaradi
Sutra: 17
atʰa
yajamānaḥ
prāśitraṃ
gr̥hṇīte
Sutra: 18
<prajāpateṣ
ṭvā
grahaṃ
gr̥hṇāmi
\
mahyaṃ
bʰūtyai
mahyaṃ
puṣṭyai
mahyaṃ
śriyai
mahyaṃ
hriyai
mahyaṃ
yaśase
mahyam
āyuṣe
mahyam
annāya
mahyam
annādyāya
mahyaṃ
sahasrapoṣāya
mahyam
aparimitapoṣāya
[cf
.
ŚāṅkʰGS
3.8.2]>
_iti
Sutra: 19
atʰa
prāśnāti
\
<bʰadrān
naḥ
śreyaḥ
sam
anaiṣṭa
devās
tvayāvasena
sam
aśīmahi
tvā
\
sa
naḥ
pito
madʰumām̐
ā
viveśa
śivas
tokāya
tanvo
na
ehi
[cf
.
TS
5.7.2.4,
ŚāṅkʰGS
3.8.3
etc.]>
;
_iti
Sutra: 20
prāśitam
anumantrayate
\
<amo
'si
prāṇa
tad
r̥taṃ
bravīmy
amāsi
sarvāṅ
asi
praviṣṭa
\
sa
me
jarāṃ
rogam
apanudya
śarīrādanāmayaidʰi
mā
riṣāma
indo
[cf
.
ŚāṅkʰGS
3.8.4
etc.]>
;
iti
Sutra: 21
vatsaḥ
pratʰamajo
grīṣme
vāsaḥ
śaradi
dakṣiṇā
Sutra: 22
śaktyā
vā
dakṣiṇāṃ
dadyāt
Sutra: 23
nātiśaktir
vidʰīyate
nātiśaktir
vidʰīyata
iti
Sutra: col
iti
atʰarvavede
kauśikasūtre
navamo
'dʰyāyaḥ
samāptaḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.