TITUS
Atharva-Veda: Kausika-Sutra
Part No. 75
Adhyaya: 10
Kandika: 1[75]
Sutra: 1
atʰa
vivāhaḥ
Sutra: 2
ūrdʰvaṃ
kārttikyā
ā
vaiśākʰyāḥ
Sutra: 3
yātʰākāmī
vā
Sutra: 4
citrāpakṣaṃ
tu
varjayet
Sutra: 5
<magʰāsu
hanyante
gāvaḥ
pʰalgunīṣu
vyuhyate
[ŚS
14.1.13cd]>
_iti
vijñāyate
maṅgalaṃ
ca
Sutra: 6
<satyenottabʰitā
[ŚS
14.1.1]>
<pūrvāparaṃ
[ŚS
14.1.23]>
_ity
upadadʰīta
Sutra: 7
pativedanaṃ
ca
Sutra: 8
<yuvaṃ
bʰagaṃ
[ŚS
14.1.31a]>
_iti
saṃbʰalaṃ
sānucaraṃ
prahiṇoti
Sutra: 9
<brahmaṇas
pate
[ŚS
14.1.31c]>
_iti
brahmāṇam
Sutra: 10
tad
vivr̥hāt
_śaṅkamāno
niśi
kumārīkulād
valīkāni
_ādīpya
Sutra: 11
<devā
agre
[ŚS
14.2.32]>
_iti
pañcabʰiḥ
sakr̥t
pūlyāni
_āvāpayati
Sutra: 12
<anr̥kṣarā
[ŚS
14.1.34a]>
iti
kumārīpālaṃ
prahiṇoti
Sutra: 13
udāhārasya
pratihiteṣur
agrato
jagʰanato
brahmā
Sutra: 14
<yo
anidʰmo
[ŚS
14.1.37]>
_ity
apsu
logaṃ
pravidʰyati
Sutra: 15
<idam
ahaṃ
[ŚS
14.1.38a]>
_ity
apohya
Sutra: 16
<yo
bʰadro
[ŚS
14.1.38c]>
_ity
anvīpam
udacya
Sutra: 17
<āsyai
brāhmaṇāḥ
[ŚS
14.1.39a]>
_iti
prayacʰati
Sutra: 18
āvrajatām
agrato
brahmā
jagʰanato
_adʰijyadʰanvā
Sutra: 19
bāhyataḥ
plakṣodumbarasya
_uttarato
_agneḥ
śākʰāyām
āsajati
Sutra: 20
tena
_udakārtʰān
kurvanti
Sutra: 21
tataś
cānvāsecanam
anyena
Sutra: 22
antarupātītya
_
<aryamaṇaṃ
[ŚS
14.1.17]>
_iti
juhoti
Sutra: 23
<pra
tvā
muñcāmi
[ŚS
14.1.19]>
_iti
veṣṭaṃ
vicr̥tati
Sutra: 24
<uśatīḥ
[ŚS
14.2.52]>
_ity
etayā
trir
ādʰāpayati
Sutra: 25
saptabʰir
uṣṇāḥ
saṃpātavatīḥ
karoti
Sutra: 26
<yad
āsandyām
[ŚS
14.2.65]>
iti
pūrvayor
uttarasyāṃ
sraktyāṃ
tiṣṭʰantīm
āplāvayati
Sutra: 27
<yac
ca
varco
[ŚS
14.1.35]>
<yatʰā
sindʰur
[ŚS
14.1.43]>
ity
utkrāntām
anyenāvasiñcati
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.