TITUS
Atharva-Veda: Kausika-Sutra
Part No. 75
Previous part

Adhyaya: 10 
Kandika: 1[75] 
Sutra: 1    atʰa vivāhaḥ

Sutra: 2    
ūrdʰvaṃ kārttikyā ā vaiśākʰyāḥ

Sutra: 3    
yātʰākāmī

Sutra: 4    
citrāpakṣaṃ tu varjayet

Sutra: 5    
<magʰāsu hanyante gāvaḥ pʰalgunīṣu vyuhyate [ŚS 14.1.13cd]>_iti vijñāyate maṅgalaṃ ca

Sutra: 6    
<satyenottabʰitā [ŚS 14.1.1]> <pūrvāparaṃ [ŚS 14.1.23]>_ity upadadʰīta

Sutra: 7    
pativedanaṃ ca

Sutra: 8    
<yuvaṃ bʰagaṃ [ŚS 14.1.31a]>_iti saṃbʰalaṃ sānucaraṃ prahiṇoti

Sutra: 9    
<brahmaṇas pate [ŚS 14.1.31c]>_iti brahmāṇam

Sutra: 10    
tad vivr̥hāt_śaṅkamāno niśi kumārīkulād valīkāni_ādīpya

Sutra: 11    
<devā agre [ŚS 14.2.32]>_iti pañcabʰiḥ sakr̥t pūlyāni_āvāpayati

Sutra: 12    
<anr̥kṣarā [ŚS 14.1.34a]> iti kumārīpālaṃ prahiṇoti

Sutra: 13    
udāhārasya pratihiteṣur agrato jagʰanato brahmā

Sutra: 14    
<yo anidʰmo [ŚS 14.1.37]>_ity apsu logaṃ pravidʰyati

Sutra: 15    
<idam ahaṃ [ŚS 14.1.38a]>_ity apohya

Sutra: 16    
<yo bʰadro [ŚS 14.1.38c]>_ity anvīpam udacya

Sutra: 17    
<āsyai brāhmaṇāḥ [ŚS 14.1.39a]>_iti prayacʰati

Sutra: 18    
āvrajatām agrato brahmā jagʰanato_adʰijyadʰanvā

Sutra: 19    
bāhyataḥ plakṣodumbarasya_uttarato_agneḥ śākʰāyām āsajati

Sutra: 20    
tena_udakārtʰān kurvanti

Sutra: 21    
tataś cānvāsecanam anyena

Sutra: 22    
antarupātītya_<aryamaṇaṃ [ŚS 14.1.17]>_iti juhoti

Sutra: 23    
<pra tvā muñcāmi [ŚS 14.1.19]>_iti veṣṭaṃ vicr̥tati

Sutra: 24    
<uśatīḥ [ŚS 14.2.52]>_ity etayā trir ādʰāpayati

Sutra: 25    
saptabʰir uṣṇāḥ saṃpātavatīḥ karoti

Sutra: 26    
<yad āsandyām [ŚS 14.2.65]> iti pūrvayor uttarasyāṃ sraktyāṃ tiṣṭʰantīm āplāvayati

Sutra: 27    
<yac ca varco [ŚS 14.1.35]> <yatʰā sindʰur [ŚS 14.1.43]> ity utkrāntām anyenāvasiñcati



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.