TITUS
Atharva-Veda: Kausika-Sutra
Part No. 76
Kandika: 2[76]
Sutra: 1
<yad
duṣkr̥taṃ
[ŚS
14.2.66]>
_iti
vāsasāṅgāni
pramr̥jya
kumārīpālāya
prayacʰati
Sutra: 2
tumbaradaṇḍena
pratipādya
nirvrajet
Sutra: 3
tad
vana
āsajati
Sutra: 4
<yā
akr̥ntaṃs
[ŚS
14.1.45]>
<tvaṣṭā
vāso
[ŚS
14.1.53]>
_ity
ahatenācʰāyati
Sutra: 5
<kr̥trimaḥ
[ŚS
14.2.68]>
_iti
śatadatā
_iṣīkeṇa
kaṅkatena
sakr̥t
pralikʰya
Sutra: 6
kr̥tayāmam
ity
avasr̥jati
Sutra: 7
<āśāsānā
[ŚS
14.1.42]>
<saṃ
tvā
nahyāmi
[ŚS
14.2.70]>
ity
ubʰayataḥ
pāśena
yoktreṇa
[ed
.
misprint
:
yoktrena
;
see
Caland
,
Kl
.
Schr
.,
p
. 51]
saṃnahyati
Sutra: 8
<iyaṃ
vīrud
[ŚS
1.34.1 (7.56.2)]>
iti
madugʰamaṇiṃ
lākṣāraktena
sūtreṇa
vigratʰyānāmikāyāṃ
badʰnāti
Sutra: 9
antato
ha
maṇir
bʰavati
bāhyo
grantʰiḥ
Sutra: 10
<bʰagas
tveto
[ŚS
14.1.20]>
_iti
hastegr̥hya
nirṇayati
Sutra: 11
śākʰāyāṃ
yugam
ādʰāya
dakṣiṇato
_anyo
dʰārayati
Sutra: 12
dakṣiṇasyāṃ
yugadʰuri
_uttarasmin
yugatardmani
darbʰeṇa
vigratʰya
<śaṃ
te
[ŚS
14.1.40]>
_iti
lalāṭe
hiraṇyaṃ
saṃstabʰya
japati
Sutra: 13
tardma
samayāvasiñcati
Sutra: 14
upagr̥hya
_uttarato
_agner
<aṅgādaṅgād
[ŚS
14.2.69]>
iti
ninayati
Sutra: 15
<syonaṃ
[ŚS
14.1.47a]>
_iti
śakr̥tpiṇḍe
_aśmānaṃ
nidadʰāti
Sutra: 16
<tam
ā
tiṣṭʰa
[ŚS
14.1.47c]>
_ity
āstʰāpya
Sutra: 17
<iyaṃ
nārī
[ŚS
14.2.63]>
_iti
dʰruvāṃ
tiṣṭʰantīṃ
pūlyāni
_āvāpayati
Sutra: 18
trir
avicʰindatīṃ
caturtʰīṃ
kāmāya
Sutra: 19
<yenāgnir
[ŚS
14.1.48]>
iti
pāṇiṃ
grāhayati
Sutra: 20
<aryamṇo
[ŚS
14.1.39c]>
_ity
agniṃ
triḥ
pariṇayati
Sutra: 21
<sapta
maryādāḥ
[ŚS
5.1.6]>
_ity
uttarato
_agneḥ
sapta
lekʰā
likʰati
prācyaḥ
Sutra: 22
tāsu
padāni
_utkrāmayati
Sutra: 23
iṣe
tvā
sumaṅgali
prajāvati
suśīma
[ed
.:
+susīma]
iti
pratʰamam
Sutra: 24
ūrje
tvā
rāyaspoṣāya
tvā
saubʰāgyāya
tvā
sāmrājyāya
tvā
saṃpade
tvā
jīvātave
tvā
sumaṅgali
prajāvati
suśīma
[ed
.:
+susīma]
iti
saptamaṃ
sakʰā
saptapadī
bʰava
_iti
Sutra: 25
<ā
roha
talpaṃ
[ŚS
14.2.31]>
<bʰagas
tatakṣa
[ŚS
14.1.60]>
_iti
talpa
upaveśayati
Sutra: 26
upaviṣṭāyāḥ
suhr̥tpādau
prakṣālayati
Sutra: 27
prakṣālyamānau
_anumantrayate
\
<imau
pādau
subʰagau
suśevau
saubʰāgyāya
kr̥ṇutāṃ
no
agʰāya
\
prakṣālyamānau
subʰagau
supatnyāḥ
prajāṃ
paśūn
dīrgʰam
āyuś
ca
dʰattām
[-]>
iti
Sutra: 28
<ahaṃ
vi
ṣyāmi
[ŚS
14.1.57]>
<pra
tvā
muñcāmi
[ŚS
14.1.58]>
_iti
yoktraṃ
vicr̥tati
Sutra: 29
aparasmin
bʰr̥tyāḥ
saṃrabʰante
Sutra: 30
ye
jayanti
te
balīyāṃsa
eva
manyante
Sutra: 31
<br̥haspatinā
[ŚS
14.2.53]>
_iti
sarvasurabʰicūrṇāni
_r̥carcā
kāmpīlapalāśena
mūrdʰni
_āvapati
Sutra: 32
<ud
yacʰadʰvam
[ŚS
14.1.59]>
_
<bʰagas
tatakṣa
[ŚS
14.1.60]>
_
<abʰrātr̥gʰnīṃ
[ŚS
14.1.62]>
_ity
eka
_ekayā
_uttʰāpayati
Sutra: 33
<prati
tiṣṭʰa
[ŚS
14.2.15]>
_iti
pratiṣṭʰāpayati
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.