TITUS
Atharva-Veda: Kausika-Sutra
Part No. 76
Previous part

Kandika: 2[76] 
Sutra: 1    <yad duṣkr̥taṃ [ŚS 14.2.66]>_iti vāsasāṅgāni pramr̥jya kumārīpālāya prayacʰati

Sutra: 2    
tumbaradaṇḍena pratipādya nirvrajet

Sutra: 3    
tad vana āsajati

Sutra: 4    
<yā akr̥ntaṃs [ŚS 14.1.45]> <tvaṣṭā vāso [ŚS 14.1.53]>_ity ahatenācʰāyati

Sutra: 5    
<kr̥trimaḥ [ŚS 14.2.68]>_iti śatadatā_iṣīkeṇa kaṅkatena sakr̥t pralikʰya

Sutra: 6    
kr̥tayāmam ity avasr̥jati

Sutra: 7    
<āśāsānā [ŚS 14.1.42]> <saṃ tvā nahyāmi [ŚS 14.2.70]> ity ubʰayataḥ pāśena yoktreṇa [ed. misprint: yoktrena; see Caland, Kl. Schr., p. 51] saṃnahyati

Sutra: 8    
<iyaṃ vīrud [ŚS 1.34.1 (7.56.2)]> iti madugʰamaṇiṃ lākṣāraktena sūtreṇa vigratʰyānāmikāyāṃ badʰnāti

Sutra: 9    
antato ha maṇir bʰavati bāhyo grantʰiḥ

Sutra: 10    
<bʰagas tveto [ŚS 14.1.20]>_iti hastegr̥hya nirṇayati

Sutra: 11    
śākʰāyāṃ yugam ādʰāya dakṣiṇato_anyo dʰārayati

Sutra: 12    
dakṣiṇasyāṃ yugadʰuri_uttarasmin yugatardmani darbʰeṇa vigratʰya <śaṃ te [ŚS 14.1.40]>_iti lalāṭe hiraṇyaṃ saṃstabʰya japati

Sutra: 13    
tardma samayāvasiñcati

Sutra: 14    
upagr̥hya_uttarato_agner <aṅgādaṅgād [ŚS 14.2.69]> iti ninayati

Sutra: 15    
<syonaṃ [ŚS 14.1.47a]>_iti śakr̥tpiṇḍe_aśmānaṃ nidadʰāti

Sutra: 16    
<tam ā tiṣṭʰa [ŚS 14.1.47c]>_ity āstʰāpya

Sutra: 17    
<iyaṃ nārī [ŚS 14.2.63]>_iti dʰruvāṃ tiṣṭʰantīṃ pūlyāni_āvāpayati

Sutra: 18    
trir avicʰindatīṃ caturtʰīṃ kāmāya

Sutra: 19    
<yenāgnir [ŚS 14.1.48]> iti pāṇiṃ grāhayati

Sutra: 20    
<aryamṇo [ŚS 14.1.39c]>_ity agniṃ triḥ pariṇayati

Sutra: 21    
<sapta maryādāḥ [ŚS 5.1.6]>_ity uttarato_agneḥ sapta lekʰā likʰati prācyaḥ

Sutra: 22    
tāsu padāni_utkrāmayati

Sutra: 23    
iṣe tvā sumaṅgali prajāvati suśīma [ed.: +susīma] iti pratʰamam

Sutra: 24    
ūrje tvā rāyaspoṣāya tvā saubʰāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma [ed.: +susīma] iti saptamaṃ sakʰā saptapadī bʰava_iti

Sutra: 25    
roha talpaṃ [ŚS 14.2.31]> <bʰagas tatakṣa [ŚS 14.1.60]>_iti talpa upaveśayati

Sutra: 26    
upaviṣṭāyāḥ suhr̥tpādau prakṣālayati

Sutra: 27    
prakṣālyamānau_anumantrayate \ <imau pādau subʰagau suśevau saubʰāgyāya kr̥ṇutāṃ no agʰāya \ prakṣālyamānau subʰagau supatnyāḥ prajāṃ paśūn dīrgʰam āyuś ca dʰattām [-]> iti

Sutra: 28    
<ahaṃ vi ṣyāmi [ŚS 14.1.57]> <pra tvā muñcāmi [ŚS 14.1.58]>_iti yoktraṃ vicr̥tati

Sutra: 29    
aparasmin bʰr̥tyāḥ saṃrabʰante

Sutra: 30    
ye jayanti te balīyāṃsa eva manyante

Sutra: 31    
<br̥haspatinā [ŚS 14.2.53]>_iti sarvasurabʰicūrṇāni_r̥carcā kāmpīlapalāśena mūrdʰni_āvapati

Sutra: 32    
<ud yacʰadʰvam [ŚS 14.1.59]>_<bʰagas tatakṣa [ŚS 14.1.60]>_<abʰrātr̥gʰnīṃ [ŚS 14.1.62]>_ity eka_ekayā_uttʰāpayati

Sutra: 33    
<prati tiṣṭʰa [ŚS 14.2.15]>_iti pratiṣṭʰāpayati



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.