TITUS
Atharva-Veda: Kausika-Sutra
Part No. 77
Previous part

Kandika: 3[77] 
Sutra: 1    <sukiṃśukaṃ [ŚS 14.1.61]> <rukmaprastaraṇaṃ [ŚS 14.2.30]>_iti yānam ārohayati

Sutra: 2    
<emamṃ pantʰām [ŚS 14.2.8]>_<brahmāparaṃ [ŚS 14.1.64]>_ity agrato brahmā prapadyate

Sutra: 3    
<mā vidann [ŚS 14.2.11]> <anr̥kṣarā [ŚS 14.1.34]> adʰvānam ity uktam

Sutra: 4    
<yedaṃ purvā [ŚS 14.2.74]>_iti tenānyasyām ūḍʰāyāṃ vādʰūyasya daśāṃ catuṣpatʰe dakṣiṇair abʰitiṣṭʰati

Sutra: 5    
sa ced ubʰayoḥ śubʰakāmo bʰavati <sūryāyai devebʰyo [ŚS 14.2.46]>_ity etām r̥caṃ japati

Sutra: 6    
<sam r̥cʰata svapatʰo 'navayantaḥ suśīmakāmāv [ed.: +susīma-] ubʰe virājāv ubʰe suprajasau [-]>_ity atikramayato 'ntarā brahmāṇam

Sutra: 7    
<ya r̥te cid abʰiśriṣaḥ [ŚS 14.2.47]>_iti yānaṃ saṃprokṣya viniṣkārayati

Sutra: 8    
<sā mandasānā [ŚS 14.2.6]>_iti tīrtʰe logaṃ pravidʰyati

Sutra: 9    
<idaṃ su me [ŚS 14.2.9]>_iti mahāvr̥kṣeṣu japati

Sutra: 10    
<sumaṅgalīr [ŚS 14.2.28]> iti vadʰvīkṣīḥ prati japati

Sutra: 11    
<yā oṣadʰayo [ŚS 14.2.7]>_iti mantrokteṣu

Sutra: 12    
<ye pitaro [ŚS 14.2.73]>_iti śmaśāneṣu

Sutra: 13    
<pra budʰyasva [ŚS 14.2.75]>_iti suptāṃ prabodʰayet

Sutra: 14    
<saṃ kāśayāmi [ŚS 14.2.12]>_iti gr̥hasaṃkāśe japati

Sutra: 15    
<ud va ūrmiḥ [ŚS 14.2.16]>_iti yānaṃ saṃprokṣya vimocayati

Sutra: 16    
<ut tiṣṭʰetaḥ [ŚS 14.2.19]>_iti patnī śālāṃ saṃprokṣati

Sutra: 17    
<syonaṃ [ŚS 14.1.47]>_iti dakṣiṇato valīkānāṃ śakr̥tpiṇḍe_aśmānaṃ nidadʰāti

Sutra: 18    
tasya_upari madʰyamapalāśe sarpiṣi catvāri dūrvāgrāṇi

Sutra: 19    
<tam ā tiṣṭʰa [ŚS 14.1.47c]>_ity āstʰāpya

Sutra: 20    
<sumaṅgalī prataraṇī [ŚS 14.2.26]>_<iha priyaṃ [ŚS 14.1.21]> <mā hiṃsiṣṭaṃ [ŚS 14.1.63]> <brahmāparaṃ [ŚS 14.1.64]>_iti pratyr̥caṃ prapādayati

Sutra: 21    
suhr̥tpūrṇakaṃsena pratipādayati

Sutra: 22    
<agʰoracakṣur [ŚS 14.2.17]> ity agniṃ triḥ pariṇayati

Sutra: 23    
<yadā gārhapatyam [ŚS 14.2.20]>_<sūryāyai devebʰyo [ŚS 14.2.46]>_iti mantroktebʰyo namaskurvatīm anumantrayate



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.