TITUS
Atharva-Veda: Kausika-Sutra
Part No. 77
Kandika: 3[77]
Sutra: 1
<sukiṃśukaṃ
[ŚS
14.1.61]>
<rukmaprastaraṇaṃ
[ŚS
14.2.30]>
_iti
yānam
ārohayati
Sutra: 2
<emamṃ
pantʰām
[ŚS
14.2.8]>
_
<brahmāparaṃ
[ŚS
14.1.64]>
_ity
agrato
brahmā
prapadyate
Sutra: 3
<mā
vidann
[ŚS
14.2.11]>
<anr̥kṣarā
[ŚS
14.1.34]>
adʰvānam
ity
uktam
Sutra: 4
<yedaṃ
purvā
[ŚS
14.2.74]>
_iti
tenānyasyām
ūḍʰāyāṃ
vādʰūyasya
daśāṃ
catuṣpatʰe
dakṣiṇair
abʰitiṣṭʰati
Sutra: 5
sa
ced
ubʰayoḥ
śubʰakāmo
bʰavati
<sūryāyai
devebʰyo
[ŚS
14.2.46]>
_ity
etām
r̥caṃ
japati
Sutra: 6
<sam
r̥cʰata
svapatʰo
'navayantaḥ
suśīmakāmāv
[ed
.:
+susīma-
]
ubʰe
virājāv
ubʰe
suprajasau
[-]>
_ity
atikramayato
'ntarā
brahmāṇam
Sutra: 7
<ya
r̥te
cid
abʰiśriṣaḥ
[ŚS
14.2.47]>
_iti
yānaṃ
saṃprokṣya
viniṣkārayati
Sutra: 8
<sā
mandasānā
[ŚS
14.2.6]>
_iti
tīrtʰe
logaṃ
pravidʰyati
Sutra: 9
<idaṃ
su
me
[ŚS
14.2.9]>
_iti
mahāvr̥kṣeṣu
japati
Sutra: 10
<sumaṅgalīr
[ŚS
14.2.28]>
iti
vadʰvīkṣīḥ
prati
japati
Sutra: 11
<yā
oṣadʰayo
[ŚS
14.2.7]>
_iti
mantrokteṣu
Sutra: 12
<ye
pitaro
[ŚS
14.2.73]>
_iti
śmaśāneṣu
Sutra: 13
<pra
budʰyasva
[ŚS
14.2.75]>
_iti
suptāṃ
prabodʰayet
Sutra: 14
<saṃ
kāśayāmi
[ŚS
14.2.12]>
_iti
gr̥hasaṃkāśe
japati
Sutra: 15
<ud
va
ūrmiḥ
[ŚS
14.2.16]>
_iti
yānaṃ
saṃprokṣya
vimocayati
Sutra: 16
<ut
tiṣṭʰetaḥ
[ŚS
14.2.19]>
_iti
patnī
śālāṃ
saṃprokṣati
Sutra: 17
<syonaṃ
[ŚS
14.1.47]>
_iti
dakṣiṇato
valīkānāṃ
śakr̥tpiṇḍe
_aśmānaṃ
nidadʰāti
Sutra: 18
tasya
_upari
madʰyamapalāśe
sarpiṣi
catvāri
dūrvāgrāṇi
Sutra: 19
<tam
ā
tiṣṭʰa
[ŚS
14.1.47c]>
_ity
āstʰāpya
Sutra: 20
<sumaṅgalī
prataraṇī
[ŚS
14.2.26]>
_
<iha
priyaṃ
[ŚS
14.1.21]>
<mā
hiṃsiṣṭaṃ
[ŚS
14.1.63]>
<brahmāparaṃ
[ŚS
14.1.64]>
_iti
pratyr̥caṃ
prapādayati
Sutra: 21
suhr̥tpūrṇakaṃsena
pratipādayati
Sutra: 22
<agʰoracakṣur
[ŚS
14.2.17]>
ity
agniṃ
triḥ
pariṇayati
Sutra: 23
<yadā
gārhapatyam
[ŚS
14.2.20]>
_
<sūryāyai
devebʰyo
[ŚS
14.2.46]>
_iti
mantroktebʰyo
namaskurvatīm
anumantrayate
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.