TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 27
Previous part

Khanda: 3_(27) 
Sutra: 1    vājapeyaḥ śaradi \\

Sutra: 2    
sarvaḥ saptadaśa \\

Sutra: 3    
hiraṇyasraja r̥tvijaḥ \\

Sutra: 4-5    
marutvatīyād bārhaspatyeṣṭir ājyabʰāgādīḍāntā \\

Sutra: 6    
yūpam ārohyamāṇo yajamāna āha <devasya savituḥ save svargaṃ varṣiṣṭʰaṃ nākaṃ ruheyam [GB 2.5.8]> <pr̥ṣṭʰāt pr̥tʰivyā aham [ŚS 4.14.3-5]> iti \\

Sutra: 7    
ārūḍʰaḥ <yāvat te [ŚS 12.1.33]> iti vīkṣate \\

Sutra: 8    
avaruhya <bʰūme mātaḥ [ŚS 12.1.63]> iti yūpavāsāṃsi brahmaṇe dadāti \\

Sutra: 9    
tīrtʰadeśe ratʰacakram āruhyāparājitābʰimukʰo 'śvaratʰān īkṣamāṇa āsīno vājasāmābʰigāyati triḥ <āvir maryā ā vājaṃ vājino 'gman \ devasya savituḥ save svargam arvanto jayema [SV 1.435]> iti \\

Sutra: 10    
<tad vo gāya [ŚS 20.78.1]> iti stotriyaḥ \\

Sutra: 11    
abʰiplavastotriyān āvapate \\

Sutra: 12    
mādʰyaṃdine <indra kratuṃ na ā bʰara [ŚS 20.79.1-2]> iti stotriyaḥ \ <indra jyeṣṭʰam [ŚS 20.80.1-2]> <ud u tye madʰumattamāḥ [ŚS 20.59.1-2]> iti \\

Sutra: 13    
<kan navyo atasīnām [ŚS 20.50.1-2]> iti sāmapragātʰaḥ \\

Sutra: 14    
ahīnasūktam āvapate \\

Sutra: 15    
tr̥tīyasavane <ya eka id vidayate [ŚS 20.63.4-6]> <ya indra somapātamaḥ [ŚS 20.63.7-9]> ity uktʰastotriyānurūpau \\

Sutra: 16    
ūrdʰvaṃ ṣoḍaśino hotre <nābʰur asi saptadaśa prajāpatir asi prajāpataye tvā prajāpatiṃ jinva [cf. GB 2.2.13]> iti \\

Sutra: 17    
br̥haspatisavaṃ pariyajñam eke \\

Sutra: 18    
aptoryāmṇi garbʰakāraṃ śaṃsati \\

Sutra: 19    
<yuñjanti bradʰnam aruṣam [ŚS 20.26.4-6]> iti stotriyam \ abʰitaḥ yāhi [ŚS 20.3.1-3]> iti \\

Sutra: 20    
<bʰindʰi viśvā apa dviṣaḥ [ŚS 20.43.1-3]> ity anurūpam \ abʰitaḥ no yāhi [ŚS 20.4.1-3]> iti \\

Sutra: 21    
vājapeyavad āvāpaḥ \\

Sutra: 22    
mādʰyaṃdine <yad dyāva indra te śatam [ŚS 20.81.1-2]> <yad indra yāvatas tvam [ŚS 20.82.1-2]> iti stotriyānurūpāv abʰitaḥ stotriyānurūpau \\

Sutra: 23    
sāmapragātʰāt <indra tridʰātu śaraṇam [ŚS 20.83.1-2]> iti sāmapragātʰaḥ \\

Sutra: 24    
sukīrtivr̥ṣākapī sāmasūktam ahīnasūktam āvapate \\

Sutra: 25    
tr̥tīyasavane <surūpakr̥tnum ūtaye [ŚS 20.57.1-3]> <śuṣmintamaṃ na ūtaye [ŚS 20.57.4-6]> iti stotriyānurūpāv abʰitaḥ stotriyānurūpau \\

Sutra: 26    
śeṣaṃ pr̥ṣṭʰyaṣaṣṭʰavat sātirātram \\

Sutra: 27    
atiriktoktʰeṣu hotrādibʰyaḥ prasauty <ākramo 'sy ākramāya tvākramaṃ jinva \ saṃkramo 'si saṃkramāya tvā saṃkramaṃ jinva \ utkramo 'sy utkramāya tvotkramaṃ jinva \ utkrāntir asy utkrāntyai tvotkrāntiṃ jinva [VSM 15.9, PB 1.10.12, GB 2.2.14]> iti \\

Sutra: 28    
<tam indraṃ vājayāmasi [ŚS 20.47.1-3]> <mahām̐ indro ya ojasā [ŚS 20.138.1-3]> iti stotriyānurupau \ uttarau \\

Sutra: 29    
nūnam aśvinā yuvam [ŚS 20.139]> <taṃ vāṃ ratʰam [ŚS 20.143]> iti sūkte \ pūrvasya daśamīṃ dvādaśīm uttaraṃ ca paccʰaḥ \\

Sutra: 30    
<madʰumatīr oṣadʰīḥ [ŚS 20.143.8]> iti paridʰānīyā \ uttarā yājyuttarā yājyā \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.