TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 27
Khanda: 3_(27)
Sutra: 1
vājapeyaḥ
śaradi
\\
Sutra: 2
sarvaḥ
saptadaśa
\\
Sutra: 3
hiraṇyasraja
r̥tvijaḥ
\\
Sutra: 4-5
marutvatīyād
bārhaspatyeṣṭir
ājyabʰāgādīḍāntā
\\
Sutra: 6
yūpam
ārohyamāṇo
yajamāna
āha
<devasya
savituḥ
save
svargaṃ
varṣiṣṭʰaṃ
nākaṃ
ruheyam
[GB
2.5.8]>
<pr̥ṣṭʰāt
pr̥tʰivyā
aham
[ŚS
4.14.3-5]>
iti
\\
Sutra: 7
ārūḍʰaḥ
<yāvat
te
[ŚS
12.1.33]>
iti
vīkṣate
\\
Sutra: 8
avaruhya
<bʰūme
mātaḥ
[ŚS
12.1.63]>
iti
yūpavāsāṃsi
brahmaṇe
dadāti
\\
Sutra: 9
tīrtʰadeśe
ratʰacakram
āruhyāparājitābʰimukʰo
'śvaratʰān
īkṣamāṇa
āsīno
vājasāmābʰigāyati
triḥ
<āvir
maryā
ā
vājaṃ
vājino
'gman
\
devasya
savituḥ
save
svargam
arvanto
jayema
[SV
1.435]>
iti
\\
Sutra: 10
<tad
vo
gāya
[ŚS
20.78.1]>
iti
stotriyaḥ
\\
Sutra: 11
abʰiplavastotriyān
āvapate
\\
Sutra: 12
mādʰyaṃdine
<indra
kratuṃ
na
ā
bʰara
[ŚS
20.79.1-2]>
iti
stotriyaḥ
\
<indra
jyeṣṭʰam
[ŚS
20.80.1-2]>
<ud
u
tye
madʰumattamāḥ
[ŚS
20.59.1-2]>
iti
vā
\\
Sutra: 13
<kan
navyo
atasīnām
[ŚS
20.50.1-2]>
iti
sāmapragātʰaḥ
\\
Sutra: 14
ahīnasūktam
āvapate
\\
Sutra: 15
tr̥tīyasavane
<ya
eka
id
vidayate
[ŚS
20.63.4-6]>
<ya
indra
somapātamaḥ
[ŚS
20.63.7-9]>
ity
uktʰastotriyānurūpau
\\
Sutra: 16
ūrdʰvaṃ
ṣoḍaśino
hotre
<nābʰur
asi
saptadaśa
prajāpatir
asi
prajāpataye
tvā
prajāpatiṃ
jinva
[cf
.
GB
2.2.13]>
iti
\\
Sutra: 17
br̥haspatisavaṃ
pariyajñam
eke
\\
Sutra: 18
aptoryāmṇi
garbʰakāraṃ
śaṃsati
\\
Sutra: 19
<yuñjanti
bradʰnam
aruṣam
[ŚS
20.26.4-6]>
iti
stotriyam
\
abʰitaḥ
<ā
yāhi
[ŚS
20.3.1-3]>
iti
\\
Sutra: 20
<bʰindʰi
viśvā
apa
dviṣaḥ
[ŚS
20.43.1-3]>
ity
anurūpam
\
abʰitaḥ
<ā
no
yāhi
[ŚS
20.4.1-3]>
iti
\\
Sutra: 21
vājapeyavad
āvāpaḥ
\\
Sutra: 22
mādʰyaṃdine
<yad
dyāva
indra
te
śatam
[ŚS
20.81.1-2]>
<yad
indra
yāvatas
tvam
[ŚS
20.82.1-2]>
iti
stotriyānurūpāv
abʰitaḥ
stotriyānurūpau
\\
Sutra: 23
sāmapragātʰāt
<indra
tridʰātu
śaraṇam
[ŚS
20.83.1-2]>
iti
sāmapragātʰaḥ
\\
Sutra: 24
sukīrtivr̥ṣākapī
sāmasūktam
ahīnasūktam
āvapate
\\
Sutra: 25
tr̥tīyasavane
<surūpakr̥tnum
ūtaye
[ŚS
20.57.1-3]>
<śuṣmintamaṃ
na
ūtaye
[ŚS
20.57.4-6]>
iti
stotriyānurūpāv
abʰitaḥ
stotriyānurūpau
\\
Sutra: 26
śeṣaṃ
pr̥ṣṭʰyaṣaṣṭʰavat
sātirātram
\\
Sutra: 27
atiriktoktʰeṣu
hotrādibʰyaḥ
prasauty
<ākramo
'sy
ākramāya
tvākramaṃ
jinva
\
saṃkramo
'si
saṃkramāya
tvā
saṃkramaṃ
jinva
\
utkramo
'sy
utkramāya
tvotkramaṃ
jinva
\
utkrāntir
asy
utkrāntyai
tvotkrāntiṃ
jinva
[VSM
15.9,
PB
1.10.12,
GB
2.2.14]>
iti
\\
Sutra: 28
<tam
indraṃ
vājayāmasi
[ŚS
20.47.1-3]>
<mahām̐
indro
ya
ojasā
[ŚS
20.138.1-3]>
iti
stotriyānurupau
\
uttarau
vā
\\
Sutra: 29
<ā
nūnam
aśvinā
yuvam
[ŚS
20.139]>
<taṃ
vāṃ
ratʰam
[ŚS
20.143]>
iti
sūkte
\
pūrvasya
daśamīṃ
dvādaśīm
uttaraṃ
ca
paccʰaḥ
\\
Sutra: 30
<madʰumatīr
oṣadʰīḥ
[ŚS
20.143.8]>
iti
paridʰānīyā
\
uttarā
yājyuttarā
yājyā
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.