TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 28
Adhyaya: 5
Khanda: 1_(28)
Sutra: 1
kāmam
apratʰamayajñe
'gniḥ
\\
Sutra: 2
samahāvrate
nityam
\\
Sutra: 3
pʰālgunyām
\
sattre
pauṣyāṃ
tadguṇānurodʰāt
\\
Sutra: 4
prājāpatye
paśau
samidʰyamānavatīm
anu
<samās
tvāgne
[ŚS
2.6]>
iti
japati
\\
Sutra: 5
<ya
ātmadāḥ
[ŚS
4.2.1]>
ity
avadānānām
\\
Sutra: 6
aṣṭamyām
ukʰā
saṃbʰaraṇīyā
\\
Sutra: 7
aṣṭagr̥hītasyarcā
stomam
iti
\\
[KauśS
5.7]
Sutra: 8
<pari
tvāgne
[ŚS
7.71.1]>
iti
mr̥tpiṇḍaṃ
parilikʰyamānam
\\
Sutra: 9
<purīṣyo
'si
[TS
4.1.3.2-3,
VaitS
5.14]>
ity
abʰimr̥śyamānam
\\
Sutra: 10
<tvām
agne
[ŚS
2.6.3]>
iti
puṣkaraparṇe
nidʰīyamānam
\\
Sutra: 11
<āpo
hi
ṣṭʰā
[ŚS
1.5.1-4]>
iti
palāśapʰāṇṭenābʰiṣicyamānam
\\
Sutra: 12
<pr̥tʰivīṃ
tvā
pr̥tʰivyām
[ŚS
12.3.22-23]>
ity
ukʰāṃ
kriyamāṇām
\
punaḥkaraṇa
iti
bʰāgaliḥ
\\
Sutra: 13
tr̥tīyayā
pacyamānām
\\
Sutra: 14
āmāvāsyeneṣṭe
\
dīkṣaṇīyāyāṃ
vaiśvānarādityayoś
ca
\
<yad
agne
yāni
kāni
cid
[ŚS
19.64.3]>
ity
ukʰye
samidʰa
ādʰīyamānāḥ
\\
Sutra: 15
<saṃśitaṃ
me
[ŚS
3.19]>
ity
ukʰyam
unnīyamānam
\\
Sutra: 16
<ā
tvāhārṣam
[ŚS
6.87.1]>
ity
unnītam
\\
Sutra: 17
<ud
uttamam
[ŚS
7.83.3]>
iti
pāśān
unmucyamānān
\\
Sutra: 18
saṃvatsaram
ukʰyaṃ
bibʰarti
\
sadyo
vā
\\
Sutra: 19
<ā
no
bʰara
[ŚS
5.7]>
iti
vanīvāhane
vācayati
\\
Sutra: 20
<garbʰo
asy
oṣadʰīnām
[ŚS
5.25.7]>
ity
ukʰyaṃ
bʰasmāpsv
opyamānam
\\
Sutra: 21
<saha
rayyā
nivartasva
[sakala
at
KauśS
72.14,
PS
1.41.3-4]>
iti
dvābʰyām
uptam
ādīyamānam
\\
Sutra: 22
<punas
tvā
[ŚS
12.2.6]>
ity
ukʰye
samidʰa
ādʰīyamānāḥ
\\
Sutra: 23
dīkṣānte
<vi
mimīṣva
[ŚS
13.1.27]>
iti
vedyagni
mimānam
\\
Sutra: 24
<apeta
vīta
[]
18.1.55>
iti
gārhapatyam
uduhyamānam
\\
Sutra: 25
<ayaṃ
te
yoniḥ
[ŚS
3.20.1]>
iti
gārhapatyeṣṭakā
nidʰīyamānāḥ
\\
Sutra: 26
<namo
'stu
te
nirr̥te
[ŚS
6.63.2]>
iti
pitryupavītī
nairr̥tīḥ
\\
Sutra: 27
<yat
te
devī
[ŚS
6.63.1]>
iti
śikyāsandīrukmapāśān
nairr̥tyāṃ
prāstān
\\
Sutra: 28
anapekṣamāṇā
etya
<niveśanaḥ
saṃgamanaḥ
[ŚS
10.8.42]>
ity
aindryā
gārhapatyam
upatiṣṭʰante
\\
Sutra: 29
prāyaṇīyādi
\\
Sutra: 30
<sīrā
yuñjanti
[ŚS
3.17.1-2a]>
iti
sīraṃ
yujyamānam
\\
Sutra: 31
<lāṅgalaṃ
pavīravat
[ŚS
3.17.3]>
iti
karṣamāṇam
\\
Sutra: 32
<kr̥te
yonau
[ŚS
3.17.2bcd]>
ity
oṣadʰīr
āvapantam
\\
Sutra: 33
<brahma
jajñānam
[ŚS
4.1.1]>
iti
rukmaṃ
nidʰīyamānam
\\
Sutra: 34
<hiraṇyagarbʰaḥ
[ŚS
4.2.7]>
iti
hiraṇyapuruṣam
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.