TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 28
Previous part

Adhyaya: 5 
Khanda: 1_(28) 
Sutra: 1    kāmam apratʰamayajñe 'gniḥ \\

Sutra: 2    
samahāvrate nityam \\

Sutra: 3    
pʰālgunyām \ sattre pauṣyāṃ tadguṇānurodʰāt \\

Sutra: 4    
prājāpatye paśau samidʰyamānavatīm anu <samās tvāgne [ŚS 2.6]> iti japati \\

Sutra: 5    
<ya ātmadāḥ [ŚS 4.2.1]> ity avadānānām \\

Sutra: 6    
aṣṭamyām ukʰā saṃbʰaraṇīyā \\

Sutra: 7    
aṣṭagr̥hītasyarcā stomam iti \\ [KauśS 5.7]

Sutra: 8    
<pari tvāgne [ŚS 7.71.1]> iti mr̥tpiṇḍaṃ parilikʰyamānam \\

Sutra: 9    
<purīṣyo 'si [TS 4.1.3.2-3, VaitS 5.14]> ity abʰimr̥śyamānam \\

Sutra: 10    
<tvām agne [ŚS 2.6.3]> iti puṣkaraparṇe nidʰīyamānam \\

Sutra: 11    
<āpo hi ṣṭʰā [ŚS 1.5.1-4]> iti palāśapʰāṇṭenābʰiṣicyamānam \\

Sutra: 12    
<pr̥tʰivīṃ tvā pr̥tʰivyām [ŚS 12.3.22-23]> ity ukʰāṃ kriyamāṇām \ punaḥkaraṇa iti bʰāgaliḥ \\

Sutra: 13    
tr̥tīyayā pacyamānām \\

Sutra: 14    
āmāvāsyeneṣṭe \ dīkṣaṇīyāyāṃ vaiśvānarādityayoś ca \ <yad agne yāni kāni cid [ŚS 19.64.3]> ity ukʰye samidʰa ādʰīyamānāḥ \\

Sutra: 15    
<saṃśitaṃ me [ŚS 3.19]> ity ukʰyam unnīyamānam \\

Sutra: 16    
tvāhārṣam [ŚS 6.87.1]> ity unnītam \\

Sutra: 17    
<ud uttamam [ŚS 7.83.3]> iti pāśān unmucyamānān \\

Sutra: 18    
saṃvatsaram ukʰyaṃ bibʰarti \ sadyo \\

Sutra: 19    
no bʰara [ŚS 5.7]> iti vanīvāhane vācayati \\

Sutra: 20    
<garbʰo asy oṣadʰīnām [ŚS 5.25.7]> ity ukʰyaṃ bʰasmāpsv opyamānam \\

Sutra: 21    
<saha rayyā nivartasva [sakala at KauśS 72.14, PS 1.41.3-4]> iti dvābʰyām uptam ādīyamānam \\

Sutra: 22    
<punas tvā [ŚS 12.2.6]> ity ukʰye samidʰa ādʰīyamānāḥ \\

Sutra: 23    
dīkṣānte <vi mimīṣva [ŚS 13.1.27]> iti vedyagni mimānam \\

Sutra: 24    
<apeta vīta []18.1.55> iti gārhapatyam uduhyamānam \\

Sutra: 25    
<ayaṃ te yoniḥ [ŚS 3.20.1]> iti gārhapatyeṣṭakā nidʰīyamānāḥ \\

Sutra: 26    
<namo 'stu te nirr̥te [ŚS 6.63.2]> iti pitryupavītī nairr̥tīḥ \\

Sutra: 27    
<yat te devī [ŚS 6.63.1]> iti śikyāsandīrukmapāśān nairr̥tyāṃ prāstān \\

Sutra: 28    
anapekṣamāṇā etya <niveśanaḥ saṃgamanaḥ [ŚS 10.8.42]> ity aindryā gārhapatyam upatiṣṭʰante \\

Sutra: 29    
prāyaṇīyādi \\

Sutra: 30    
<sīrā yuñjanti [ŚS 3.17.1-2a]> iti sīraṃ yujyamānam \\

Sutra: 31    
<lāṅgalaṃ pavīravat [ŚS 3.17.3]> iti karṣamāṇam \\

Sutra: 32    
<kr̥te yonau [ŚS 3.17.2bcd]> ity oṣadʰīr āvapantam \\

Sutra: 33    
<brahma jajñānam [ŚS 4.1.1]> iti rukmaṃ nidʰīyamānam \\

Sutra: 34    
<hiraṇyagarbʰaḥ [ŚS 4.2.7]> iti hiraṇyapuruṣam \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.