TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 29
Khanda: 2_(29)
Sutra: 1
<madʰu
vātāḥ
[sakala
at
KauśS
91.1,
PS
19.45.5-7]>
iti
kūrmam
abʰyajyamānam
\\
Sutra: 2
<viṣṇoḥ
karmāṇi
[ŚS
7.26.6]>
ity
ulūkʰalamusalaṃ
nidʰīyamānam
\\
Sutra: 3
<ajo
hi
[ŚS
4.14.1]>
ity
ajaśiraḥ
\\
Sutra: 4
pūrvāhṇikīr
upasado
'nu
citīś
cinvanti
\\
Sutra: 5
<vārtrahatyāya
śavase
[ŚS
20.19.1]>
<vi
na
indra
[ŚS
1.21.2]>
<mr̥go
na
bʰīmaḥ
[ŚS
7.84.3]>
<vaiśvānaro
na
ūtaye
[ŚS
6.35.1]>
iti
citiṃcitiṃ
purīṣāccʰannām
\\
Sutra: 6
<agne
jātān
[ŚS
7.34.1, 7.35.1]>
iti
dvābʰyāṃ
pañcamyāṃ
citāv
asapatneṣṭakā
nidʰīyamānāḥ
\\
Sutra: 7
ekānnatriṃśatstomabʰāgaiḥ
stomabʰāgikīḥ
\\
Sutra: 8
<tvām
agne
puṣkarād
adʰi
[TS
4.1.3.2,
VaitS
5.14]>
iti
gāyatrīḥ
\
<abodʰy
agniḥ
[ŚS
13.2.46]>
iti
traiṣṭubʰīḥ
\
<saṃ
samid
[ŚS
6.63.4]>
ity
ānuṣṭubʰīḥ
\
<agniṃ
hotāraṃ
manye
[ŚS
20.67.3]>
ity
aticcʰāndasīḥ
\
gārhapatya
uktʰam
\\
Sutra: 9
<ayam
agniḥ
satpatiḥ
[ŚS
7.62.1]>
<yenā
sahasram
[ŚS
9.5.17]>
iti
punaścitau
\\
Sutra: 10
<mā
no
devāḥ
[ŚS
6.56.1]>
<bʰavāśarvau
mr̥ḍatam
[ŚS
11.2.1]>
<yas
te
sarpaḥ
[ŚS
12.1.46]>
iti
raudrān
\\
Sutra: 11
<aśmavarma
me
[ŚS
5.10.1-7]>
iti
pariśritaḥ
\\
Sutra: 12
havanaprāsanād
āgnīdʰraḥ
<yā
āpo
divyāḥ
[ŚS
4.8.5]>
iti
citiṃ
pariṣiñcati
\\
Sutra: 13
<idaṃ
va
āpaḥ
[ŚS
3.13.7]>
<himasya
tvā
[ŚS
6.106.3]>
<upa
dyām
upa
vetasam
[ŚS
18.3.5]>
<apām
idam
[ŚS
6.106.2]>
iti
maṇḍūkāvakāvetasair
dakṣiṇādi
pratidiśaṃ
vikr̥ṣyamāṇām
\\
Sutra: 14
<yo
viśvacarṣaṇiḥ
[ŚS
13.2.26]>
ity
aupavasatʰye
ṣoḍaśagr̥hītārdʰasya
\
<sa
naḥ
pitā
janitā
[ŚS
2.1.3]>
ity
uttarārdʰasya
\\
Sutra: 15
<ud
enam
uttaraṃ
naya
[ŚS
6.5.1]>
iti
samidʰa
ādʰīyamānāḥ
\\
Sutra: 16
saṃpreṣito
'pratiratʰaṃ
japati
\\
Sutra: 17
<kramadʰvam
agninā
[ŚS
4.14.2-5]>
iti
catasr̥bʰiś
citim
ārohanti
\\
Sutra: 18
<tāṃ
savitaḥ
[ŚS
7.15]>
iti
samidʰa
ādʰīyamānāḥ
\\
Sutra: 19
<catvāri
śr̥ṅgā
[sakala
at
GB
1.2.16,
PS
8.13.3]>
<abʰy
arcata
[ŚS
7.82.1]>
iti
japati
\\
Sutra: 20
<agne
accʰā
[ŚS
3.20.2-4]>
iti
tisraḥ
\
<aryamaṇaṃ
br̥haspatim
[ŚS
3.20.7-8]>
iti
dve
\
<vājasya
nu
prasave
[ŚS
7.6.4]>
iti
vājaprasavīyahomān
\\
Sutra: 21
<saṃ
mā
siñcantu
[ŚS
7.33.1]>
ity
abʰiṣicyamānaṃ
vācayati
\\
Sutra: 22=22-23
<ye
bʰakṣayantaḥ
[ŚS
2.35]>
<etaṃ
sadʰastʰāḥ
[ŚS
6.123.1-2]>
iti
dve
\
<yenā
sahasram
[ŚS
9.5.17]>
iti
vaiśvakarmaṇahomān
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.