TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 29
Previous part

Khanda: 2_(29) 
Sutra: 1    <madʰu vātāḥ [sakala at KauśS 91.1, PS 19.45.5-7]> iti kūrmam abʰyajyamānam \\

Sutra: 2    
<viṣṇoḥ karmāṇi [ŚS 7.26.6]> ity ulūkʰalamusalaṃ nidʰīyamānam \\

Sutra: 3    
<ajo hi [ŚS 4.14.1]> ity ajaśiraḥ \\

Sutra: 4    
pūrvāhṇikīr upasado 'nu citīś cinvanti \\

Sutra: 5    
<vārtrahatyāya śavase [ŚS 20.19.1]> <vi na indra [ŚS 1.21.2]> <mr̥go na bʰīmaḥ [ŚS 7.84.3]> <vaiśvānaro na ūtaye [ŚS 6.35.1]> iti citiṃcitiṃ purīṣāccʰannām \\

Sutra: 6    
<agne jātān [ŚS 7.34.1, 7.35.1]> iti dvābʰyāṃ pañcamyāṃ citāv asapatneṣṭakā nidʰīyamānāḥ \\

Sutra: 7    
ekānnatriṃśatstomabʰāgaiḥ stomabʰāgikīḥ \\

Sutra: 8    
<tvām agne puṣkarād adʰi [TS 4.1.3.2, VaitS 5.14]> iti gāyatrīḥ \ <abodʰy agniḥ [ŚS 13.2.46]> iti traiṣṭubʰīḥ \ <saṃ samid [ŚS 6.63.4]> ity ānuṣṭubʰīḥ \ <agniṃ hotāraṃ manye [ŚS 20.67.3]> ity aticcʰāndasīḥ \ gārhapatya uktʰam \\

Sutra: 9    
<ayam agniḥ satpatiḥ [ŚS 7.62.1]> <yenā sahasram [ŚS 9.5.17]> iti punaścitau \\

Sutra: 10    
<mā no devāḥ [ŚS 6.56.1]> <bʰavāśarvau mr̥ḍatam [ŚS 11.2.1]> <yas te sarpaḥ [ŚS 12.1.46]> iti raudrān \\

Sutra: 11    
<aśmavarma me [ŚS 5.10.1-7]> iti pariśritaḥ \\

Sutra: 12    
havanaprāsanād āgnīdʰraḥ <yā āpo divyāḥ [ŚS 4.8.5]> iti citiṃ pariṣiñcati \\

Sutra: 13    
<idaṃ va āpaḥ [ŚS 3.13.7]> <himasya tvā [ŚS 6.106.3]> <upa dyām upa vetasam [ŚS 18.3.5]> <apām idam [ŚS 6.106.2]> iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikr̥ṣyamāṇām \\

Sutra: 14    
<yo viśvacarṣaṇiḥ [ŚS 13.2.26]> ity aupavasatʰye ṣoḍaśagr̥hītārdʰasya \ <sa naḥ pitā janitā [ŚS 2.1.3]> ity uttarārdʰasya \\

Sutra: 15    
<ud enam uttaraṃ naya [ŚS 6.5.1]> iti samidʰa ādʰīyamānāḥ \\

Sutra: 16    
saṃpreṣito 'pratiratʰaṃ japati \\

Sutra: 17    
<kramadʰvam agninā [ŚS 4.14.2-5]> iti catasr̥bʰiś citim ārohanti \\

Sutra: 18    
<tāṃ savitaḥ [ŚS 7.15]> iti samidʰa ādʰīyamānāḥ \\

Sutra: 19    
<catvāri śr̥ṅgā [sakala at GB 1.2.16, PS 8.13.3]> <abʰy arcata [ŚS 7.82.1]> iti japati \\

Sutra: 20    
<agne accʰā [ŚS 3.20.2-4]> iti tisraḥ \ <aryamaṇaṃ br̥haspatim [ŚS 3.20.7-8]> iti dve \ <vājasya nu prasave [ŚS 7.6.4]> iti vājaprasavīyahomān \\

Sutra: 21    
<saṃ siñcantu [ŚS 7.33.1]> ity abʰiṣicyamānaṃ vācayati \\

Sutra: 22=22-23    
<ye bʰakṣayantaḥ [ŚS 2.35]> <etaṃ sadʰastʰāḥ [ŚS 6.123.1-2]> iti dve \ <yenā sahasram [ŚS 9.5.17]> iti vaiśvakarmaṇahomān \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.