TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 30
Khanda: 3_(30)
Sutra: 1
agnicit
somātipūtaḥ
somavāmī
sautrāmaṇyābʰiṣicyate
\\
Sutra: 2
utkrāntaḥ
śreyasaḥ
śraiṣṭʰyakāmasya
\\
Sutra: 3
nāniṣṭasomaḥ
\\
Sutra: 4
ādityeṣṭiḥ
\\
Sutra: 5
aindraḥ
paśuḥ
\\
Sutra: 6
rasaprāśanyā
<yā
babʰravaḥ
[ŚS
8.7]>
ity
oṣadʰībʰiḥ
surāṃ
saṃdʰīyamānām
\\
Sutra: 7
<vāyoḥ
pūtaḥ
[ŚS
6.51]>
iti
somātipūtasya
pāvyamānām
\\
Sutra: 8
somavāminaḥ
<prāk
somaḥ>
iti
vikr̥tena
\\
Sutra: 9
<adʰvaryo
adribʰiḥ
sutaṃ
somaṃ
pavitra
āsr̥ja
\
punīhīndrāya
pātave
[.RV
9.51.1]>
ity
adʰvaryuṃ
pāvayantam
\\
Sutra: 10
gr̥hīteṣv
ājyeṣu
<kuvid
aṅga
yavamantaḥ
[ŚS
20.125.2]>
iti
payograhān
gr̥hṇantam
\\
Sutra: 11
vapāmārjanāt
<yuvaṃ
surāmam
aśvinā
[ŚS
20.125.4-7]>
iti
catasr̥bʰiḥ
payaḥsurāgrahāṇām
\
saurāṇāṃ
na
bʰakṣaṇam
\\
Sutra: 12
āśvinasyaike
<yam
aśvinā
namucer
āsurād
adʰi
sarasvaty
asunod
indriyāya
\
imaṃ
taṃ
śukraṃ
madʰumantam
induṃ
somaṃ
rājānam
iha
bʰakṣayāmi
[VS
19.34,
TB
2.6.3.1]>
iti
\\
Sutra: 13
<punantu
mā
[ŚS
6.19]>
<girāv
aragarāṭeṣu
[ŚS
6.69]>
<yad
giriṣu
[ŚS
9.1.18]>
iti
śatātr̥ṇām
āsicyamānām
\\
Sutra: 14
<ud
īratām
[ŚS
18.1.44-45]>
iti
dve
<barhiṣadaḥ
pitaraḥ
[ŚS
18.1.51]>
<upahūtā
naḥ
pitaraḥ
[ŚS
18.3.45]>
<agniṣvāttāḥ
[ŚS
18.3.44]>
iti
pañca
japati
\\
Sutra: 15
āśvinasārasvataindrapaśūnām
\
vanaspatiyāgād
abʰiṣicyamānam
<oṃ
bʰūr
bʰuvaḥ
svar
janad
om>
iti
vācayati
\\
Sutra: 16
sāmagānāya
preṣitaḥ
<br̥had
indrāya
gāyata
maruto
vr̥trahantamam
\
yena
jyotir
ajanayann
r̥tāvr̥dʰo
devaṃ
devāya
jāgr̥vi
[.RV
8.89.1,
SV
1.258]>
ity
aindryāṃ
br̥hatyāṃ
saṃśānāni
gāyati
\\
Sutra: 17
<saṃ
tvā
hinvanti
dʰāitāibʰī3ḥ
saṃ
tvā
riṇanti
saṃ
tvā
śiśanti
saṃ
tvā
tatakṣuḥ
[LāṭyŚS
8.8.11-13]>
iti
pratipadaḥ
\\
Sutra: 18
<saṃśravase
viśravase
satyaśravase
śravase
[GB
2.5.7]>
iti
nidʰanāni
\\
Sutra: 19
<saṃjityai
vijityai
satyajityai
jityai
[LāṭyŚS
5.4.19]>
iti
kṣatriyasya
\
<saṃpuṣṭyai
vipuṣṭyai
satyapuṣṭyai
puṣṭyai
[LāṭyŚS
5.4.19]>
iti
vaiśyasya
\\
Sutra: 20
sarve
nidʰanam
upayanti
\\
Sutra: 21
barhirhomād
avabʰr̥tʰaḥ
\\
Sutra: 22
<yad
devāḥ
[ŚS
6.114]>
iti
māsarakumbʰaṃ
plāvyamānam
\\
Sutra: 23
<drupadād
iva
[ŚS
6.115.3]>
iti
vāsaḥ
\\
Sutra: 24
maitrāvaruṇyām
ikṣeṣṭiḥ
\\
Sutra: 25
indrāya
vayodʰase
paśuḥ
\\
Sutra: 26
ādityeṣṭiḥ
\\
Sutra: 27
<dūre
cit
santam
[ŚS
3.3.2]>
iti
praṇavāntayā
tānena
mantroktam
upatiṣṭʰante
mantroktam
upatiṣṭʰante
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.