TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 30
Previous part

Khanda: 3_(30) 
Sutra: 1    agnicit somātipūtaḥ somavāmī sautrāmaṇyābʰiṣicyate \\

Sutra: 2    
utkrāntaḥ śreyasaḥ śraiṣṭʰyakāmasya \\

Sutra: 3    
nāniṣṭasomaḥ \\

Sutra: 4    
ādityeṣṭiḥ \\

Sutra: 5    
aindraḥ paśuḥ \\

Sutra: 6    
rasaprāśanyā <yā babʰravaḥ [ŚS 8.7]> ity oṣadʰībʰiḥ surāṃ saṃdʰīyamānām \\

Sutra: 7    
<vāyoḥ pūtaḥ [ŚS 6.51]> iti somātipūtasya pāvyamānām \\

Sutra: 8    
somavāminaḥ <prāk somaḥ> iti vikr̥tena \\

Sutra: 9    
<adʰvaryo adribʰiḥ sutaṃ somaṃ pavitra āsr̥ja \ punīhīndrāya pātave [.RV 9.51.1]> ity adʰvaryuṃ pāvayantam \\

Sutra: 10    
gr̥hīteṣv ājyeṣu <kuvid aṅga yavamantaḥ [ŚS 20.125.2]> iti payograhān gr̥hṇantam \\

Sutra: 11    
vapāmārjanāt <yuvaṃ surāmam aśvinā [ŚS 20.125.4-7]> iti catasr̥bʰiḥ payaḥsurāgrahāṇām \ saurāṇāṃ na bʰakṣaṇam \\

Sutra: 12    
āśvinasyaike <yam aśvinā namucer āsurād adʰi sarasvaty asunod indriyāya \ imaṃ taṃ śukraṃ madʰumantam induṃ somaṃ rājānam iha bʰakṣayāmi [VS 19.34, TB 2.6.3.1]> iti \\

Sutra: 13    
<punantu [ŚS 6.19]> <girāv aragarāṭeṣu [ŚS 6.69]> <yad giriṣu [ŚS 9.1.18]> iti śatātr̥ṇām āsicyamānām \\

Sutra: 14    
<ud īratām [ŚS 18.1.44-45]> iti dve <barhiṣadaḥ pitaraḥ [ŚS 18.1.51]> <upahūtā naḥ pitaraḥ [ŚS 18.3.45]> <agniṣvāttāḥ [ŚS 18.3.44]> iti pañca japati \\

Sutra: 15    
āśvinasārasvataindrapaśūnām \ vanaspatiyāgād abʰiṣicyamānam <oṃ bʰūr bʰuvaḥ svar janad om> iti vācayati \\

Sutra: 16    
sāmagānāya preṣitaḥ <br̥had indrāya gāyata maruto vr̥trahantamam \ yena jyotir ajanayann r̥tāvr̥dʰo devaṃ devāya jāgr̥vi [.RV 8.89.1, SV 1.258]> ity aindryāṃ br̥hatyāṃ saṃśānāni gāyati \\

Sutra: 17    
<saṃ tvā hinvanti dʰāitāibʰī3ḥ saṃ tvā riṇanti saṃ tvā śiśanti saṃ tvā tatakṣuḥ [LāṭyŚS 8.8.11-13]> iti pratipadaḥ \\

Sutra: 18    
<saṃśravase viśravase satyaśravase śravase [GB 2.5.7]> iti nidʰanāni \\

Sutra: 19    
<saṃjityai vijityai satyajityai jityai [LāṭyŚS 5.4.19]> iti kṣatriyasya \ <saṃpuṣṭyai vipuṣṭyai satyapuṣṭyai puṣṭyai [LāṭyŚS 5.4.19]> iti vaiśyasya \\

Sutra: 20    
sarve nidʰanam upayanti \\

Sutra: 21    
barhirhomād avabʰr̥tʰaḥ \\

Sutra: 22    
<yad devāḥ [ŚS 6.114]> iti māsarakumbʰaṃ plāvyamānam \\

Sutra: 23    
<drupadād iva [ŚS 6.115.3]> iti vāsaḥ \\

Sutra: 24    
maitrāvaruṇyām ikṣeṣṭiḥ \\

Sutra: 25    
indrāya vayodʰase paśuḥ \\

Sutra: 26    
ādityeṣṭiḥ \\

Sutra: 27    
<dūre cit santam [ŚS 3.3.2]> iti praṇavāntayā tānena mantroktam upatiṣṭʰante mantroktam upatiṣṭʰante \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.