TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 31
Previous part

Adhyaya: 6 
Khanda: 1_(31) 
Sutra: 1    mādʰyāḥ purastād ekādaśyāṃ saptadaśāvarāḥ sattram upayanto brāhmaṇoktena dīkṣeran \\

Sutra: 2    
iṣṭapratʰamayajñāḥ \ gr̥hapatir \\

Sutra: 3    
tasyāgnau samopyāgnīt prājāpatyena yajante \\

Sutra: 4    
ahnāṃ vidʰānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātar etena kakṣam upoṣet <ayaṃ no nabʰasaspatiḥ [ŚS 6.79.1]> iti mantroktadevatābʰyaḥ saṃkalpayan \\

Sutra: 5    
yadi dahati puṇyasamaṃ bʰavaty atʰa na dahati pāpasamam \\

Sutra: 6    
atʰa gavāmayanam \\

Sutra: 7    
prāyaṇīyaś caturviṃśam abʰiplavāś catvāraḥ pr̥ṣṭʰya iti pratʰamo māsaḥ \\

Sutra: 8    
evaṃ catvāraḥ prāyaṇīyacaturviṃśavarjam \\

Sutra: 9    
trayo 'bʰiplavāḥ pr̥ṣṭʰyo 'bʰijit svarasāmāna iti ṣaṣṭʰaḥ \\

Sutra: 10    
atirikta ātmā viṣuvān \\

Sutra: 11    
āvr̥tta uttaraḥ pakṣaḥ \\

Sutra: 12    
svarasāmāno viśvajit pr̥ṣṭʰyo 'bʰiplavāś catvāra iti saptamaḥ \\

Sutra: 13    
evaṃ catvāraḥ svarasāmaviśvajidvarjam \\

Sutra: 14    
abʰiplavau gavāyuṣī daśarātra ūrdʰvastomo mahāvratam udayanīya iti dvādaśaḥ \\

Sutra: 15    
tad etac cʰloko 'bʰivadati <dvāv atirātrau ṣaṭśatam agniṣṭomā dve viṃśatiśate uktʰyānām \ dvādaśa ṣoḍaśinaḥ ṣaṣṭiḥ ṣaḍahā vaiṣuvataṃ ca [GB 1.5.23]> iti

Sutra: 16    
caturviṃśe <indram id gātʰino br̥hat [ŚS 20.38.4-6]> ity ājyastotriyaḥ \ <indrā yāhi citrabʰāno [ŚS 20.84]> iti \\

Sutra: 17    
ābʰiplavikāṃs tr̥tīyādīn stotriyān āvapate \\

Sutra: 18    
<abʰi pra vaḥ surādʰasam [ŚS 20.51.1-2]> <pra su śrutaṃ surādʰasam [ŚS 20.51.3-4]> iti pr̥ṣṭʰastotriyānurūpau bārhatau pragātʰau \ <mā cid anyad vi śaṃsata [ŚS 20.85.1-2]> <yac cid dʰi tvā janā ime [ŚS 20.85.3-4]> iti \\

Sutra: 19    
<asmā id u pra tavase turāya [ŚS 20.35]> ity ahīnasūktam āvapate \\

Sutra: 20    
abʰijiti viṣauvati viśvajiti mahāvrate ca \ <ya eka id vidayate [ŚS 20.63.4-6]> <ya indra somapātamaḥ [ŚS 20.63.7-9]> ity uktʰastotriyānurūpau \\

Sutra: 21    
abʰiplave yāhi suṣumā hi te [ŚS 20.38]> iti ṣaḍ ājyastotriyā ārambʰaṇīyāparyāsavarjam \\

Sutra: 22    
<vātrahatyāya śavase [ŚS 20.19.1-3]> <śuṣmintamaṃ na ūtaye [ŚS 20.20.1-3]> na indra madryak [ŚS 20.23.1-3]> <upa naḥ sutam ā gahi [ŚS 20.24.1-3]> <yad indrāhaṃ yatʰā tvam aśīya [ŚS 20.27.1-3]> <apām ūrmir madann iva [ŚS 20.28.4, 20.29.1-2]> iti tr̥cān āvapate \\

Sutra: 23    
<taṃ vo dasmamr̥tīṣaham [ŚS 20.49.4-7]> iti pr̥ṣṭʰastotriyānurūpau \\

Sutra: 24    
<abʰi pra vaḥ surādʰasam [ŚS 20.51]> iti yugmeṣu \\

Sutra: 25    
<indraḥ pūrbʰid ātirad dāsam arkaiḥ [ŚS 20.11]> <ya eka id dʰavyaś carṣaṇīnām [ŚS 20.36]> <yas tigmaśr̥ṅgo vr̥ṣabʰo na bʰīmaḥ [ŚS 20.37]> iti saṃpātānām ekaikam aharahar āvapate \ pr̥ṣṭʰye cʰandomeṣu daśame ca \\

Sutra: 26    
madʰyameṣu <evā hy asi vīrayuḥ [ŚS 20.60-62]> ity uktʰastotriyānurūpāḥ \\

Sutra: 27    
pr̥ṣṭʰyaṣaṣṭʰe <vanoti hi sunvan kṣayaṃ parīṇasaḥ [ŚS 20.67.1-3]> <viśveṣu hi tvā savaneṣu tuñjate [ŚS 20.72.1-3]> iti pāruccʰepīr upadadʰati dvayoḥ savanayoḥ purastāt prastʰitayājyānām \ <yajñaiḥ saṃmiślāḥ pr̥ṣatībʰir r̥ṣṭibʰiḥ [ŚS 20.67.4-7]> ity r̥tuyājyānām upariṣṭāt \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.