TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 31
Adhyaya: 6
Khanda: 1_(31)
Sutra: 1
mādʰyāḥ
purastād
ekādaśyāṃ
saptadaśāvarāḥ
sattram
upayanto
brāhmaṇoktena
dīkṣeran
\\
Sutra: 2
iṣṭapratʰamayajñāḥ
\
gr̥hapatir
vā
\\
Sutra: 3
tasyāgnau
samopyāgnīt
prājāpatyena
yajante
\\
Sutra: 4
ahnāṃ
vidʰānyām
ekāṣṭakāyām
apūpaṃ
catuḥśarāvaṃ
paktvā
prātar
etena
kakṣam
upoṣet
<ayaṃ
no
nabʰasaspatiḥ
[ŚS
6.79.1]>
iti
mantroktadevatābʰyaḥ
saṃkalpayan
\\
Sutra: 5
yadi
dahati
puṇyasamaṃ
bʰavaty
atʰa
na
dahati
pāpasamam
\\
Sutra: 6
atʰa
gavāmayanam
\\
Sutra: 7
prāyaṇīyaś
caturviṃśam
abʰiplavāś
catvāraḥ
pr̥ṣṭʰya
iti
pratʰamo
māsaḥ
\\
Sutra: 8
evaṃ
catvāraḥ
prāyaṇīyacaturviṃśavarjam
\\
Sutra: 9
trayo
'bʰiplavāḥ
pr̥ṣṭʰyo
'bʰijit
svarasāmāna
iti
ṣaṣṭʰaḥ
\\
Sutra: 10
atirikta
ātmā
viṣuvān
\\
Sutra: 11
āvr̥tta
uttaraḥ
pakṣaḥ
\\
Sutra: 12
svarasāmāno
viśvajit
pr̥ṣṭʰyo
'bʰiplavāś
catvāra
iti
saptamaḥ
\\
Sutra: 13
evaṃ
catvāraḥ
svarasāmaviśvajidvarjam
\\
Sutra: 14
abʰiplavau
gavāyuṣī
daśarātra
ūrdʰvastomo
mahāvratam
udayanīya
iti
dvādaśaḥ
\\
Sutra: 15
tad
etac
cʰloko
'bʰivadati
<dvāv
atirātrau
ṣaṭśatam
agniṣṭomā
dve
viṃśatiśate
uktʰyānām
\
dvādaśa
ṣoḍaśinaḥ
ṣaṣṭiḥ
ṣaḍahā
vaiṣuvataṃ
ca
[GB
1.5.23]>
iti
Sutra: 16
caturviṃśe
<indram
id
gātʰino
br̥hat
[ŚS
20.38.4-6]>
ity
ājyastotriyaḥ
\
<indrā
yāhi
citrabʰāno
[ŚS
20.84]>
iti
vā
\\
Sutra: 17
ābʰiplavikāṃs
tr̥tīyādīn
stotriyān
āvapate
\\
Sutra: 18
<abʰi
pra
vaḥ
surādʰasam
[ŚS
20.51.1-2]>
<pra
su
śrutaṃ
surādʰasam
[ŚS
20.51.3-4]>
iti
pr̥ṣṭʰastotriyānurūpau
bārhatau
pragātʰau
\
<mā
cid
anyad
vi
śaṃsata
[ŚS
20.85.1-2]>
<yac
cid
dʰi
tvā
janā
ime
[ŚS
20.85.3-4]>
iti
vā
\\
Sutra: 19
<asmā
id
u
pra
tavase
turāya
[ŚS
20.35]>
ity
ahīnasūktam
āvapate
\\
Sutra: 20
abʰijiti
viṣauvati
viśvajiti
mahāvrate
ca
\
<ya
eka
id
vidayate
[ŚS
20.63.4-6]>
<ya
indra
somapātamaḥ
[ŚS
20.63.7-9]>
ity
uktʰastotriyānurūpau
\\
Sutra: 21
abʰiplave
<ā
yāhi
suṣumā
hi
te
[ŚS
20.38]>
iti
ṣaḍ
ājyastotriyā
ārambʰaṇīyāparyāsavarjam
\\
Sutra: 22
<vātrahatyāya
śavase
[ŚS
20.19.1-3]>
<śuṣmintamaṃ
na
ūtaye
[ŚS
20.20.1-3]>
<ā
tū
na
indra
madryak
[ŚS
20.23.1-3]>
<upa
naḥ
sutam
ā
gahi
[ŚS
20.24.1-3]>
<yad
indrāhaṃ
yatʰā
tvam
aśīya
[ŚS
20.27.1-3]>
<apām
ūrmir
madann
iva
[ŚS
20.28.4, 20.29.1-2]>
iti
tr̥cān
āvapate
\\
Sutra: 23
<taṃ
vo
dasmamr̥tīṣaham
[ŚS
20.49.4-7]>
iti
pr̥ṣṭʰastotriyānurūpau
\\
Sutra: 24
<abʰi
pra
vaḥ
surādʰasam
[ŚS
20.51]>
iti
yugmeṣu
\\
Sutra: 25
<indraḥ
pūrbʰid
ātirad
dāsam
arkaiḥ
[ŚS
20.11]>
<ya
eka
id
dʰavyaś
carṣaṇīnām
[ŚS
20.36]>
<yas
tigmaśr̥ṅgo
vr̥ṣabʰo
na
bʰīmaḥ
[ŚS
20.37]>
iti
saṃpātānām
ekaikam
aharahar
āvapate
\
pr̥ṣṭʰye
cʰandomeṣu
daśame
ca
\\
Sutra: 26
madʰyameṣu
<evā
hy
asi
vīrayuḥ
[ŚS
20.60-62]>
ity
uktʰastotriyānurūpāḥ
\\
Sutra: 27
pr̥ṣṭʰyaṣaṣṭʰe
<vanoti
hi
sunvan
kṣayaṃ
parīṇasaḥ
[ŚS
20.67.1-3]>
<viśveṣu
hi
tvā
savaneṣu
tuñjate
[ŚS
20.72.1-3]>
iti
pāruccʰepīr
upadadʰati
dvayoḥ
savanayoḥ
purastāt
prastʰitayājyānām
\
<yajñaiḥ
saṃmiślāḥ
pr̥ṣatībʰir
r̥ṣṭibʰiḥ
[ŚS
20.67.4-7]>
ity
r̥tuyājyānām
upariṣṭāt
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.