TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 32
Previous part

Khanda: 2_(32) 
Sutra: 1    ṣaḍahe 'bʰiplavavad ājyastotriyāḥ \ pratʰamayor āvāpaḥ pr̥ṣṭʰastotriyānurūpau ca \\

Sutra: 2    
tr̥tīye <vājeṣu sāsahir bʰava [ŚS 20.19.6, 7.20.1-3]> iti pañcarcaḥ \\

Sutra: 3    
caturtʰe <puruṣṭutasya dʰāmabʰiḥ [ŚS 20.19.4-7; 20.1-5]> iti nava \\

Sutra: 4    
pañcame <yad indrāhaṃ yatʰā tvam [ŚS 20.27-29]> iti pañcadaśa \\

Sutra: 5    
ṣaṣṭʰe <abʰi pra gopatiṃ girā [ŚS 20.92]> ity ekaviṃśatiḥ \\

Sutra: 6    
tr̥tīyādīnāṃ <vayaṃ gʰa tvā sutāvantaḥ [ŚS 20.52-56; 57.1-6]> iti pr̥ṣṭʰastotriyānurūpāḥ \\

Sutra: 7    
caturtʰe <tubʰyedimā savanā śūra viśvā [ŚS 20.73]> iti ṣaṭ purastāt saṃpātāt \ tisro 'rdʰarcaśaḥ \\

Sutra: 8    
pañcame <yac cid dʰi satya somapāḥ [ŚS 20.74]> iti pāṅktaṃ saptarcam \ dvaudvāv avasāya pañcamaṃ saṃtanoti \ trayaṃ vāvasāya dvayam \\

Sutra: 9    
ṣaṣṭʰe <vi tvā tatasre mitʰunā avasyavaḥ [ŚS 20.75]> iti sapta \ padānām ekaikam avasāya dvayaṃ saṃtanoti \ dvayam avasāya dvayam \\

Sutra: 10    
<vane na yo nyadʰāyi cākan [ŚS 20.73]> ity aṣṭarcaṃ ca \\

Sutra: 11    
madʰyameṣv abʰiplavavad uktʰastotriyānurūpāḥ \\

Sutra: 12    
ṣaṣṭʰe <imā nu kaṃ bʰuvanā sīṣadʰāma [ŚS 20.63.1, 2ab]> <hatvāya devā asurān yad āyan [ŚS 20.63.2cd, 3]> iti dvaipadau paccʰaḥ \\

Sutra: 13    
<apendra prāco magʰavann amitrān [ŚS 20.125]> iti sukīrtim \ caturtʰīm ardʰarcaśaḥ \\

Sutra: 14    
<vi hi sotor asr̥kṣata [ŚS 20.126]> iti vr̥ṣākapim \ padāvagrāham anavānaṃ dvitīyeṣv avasyati \ tr̥tīyeṣu dvitīyāntyasvarayos tadādyoś ca nyūṅkʰaninardān kr̥tvā dvayaṃ saṃtanoti \\

Sutra: 15    
nyūṅkʰapratigareṣu pratʰamacaturtʰāṣṭamadvādaśeṣu plutiḥ \ ninardeṣv ādyatr̥tīyayoḥ \ madʰyamaḥ svaritaḥ \\

Sutra: 16    
nidarśanam

Sutra: 17    
<vi hi sotor asr̥kṣata nendraṃ devam amaṃsata \ yatro3 o o o3 o o o o3 o o o o3 madad vr̥ṣākapo3 o o3 aryaḥ puṣṭeṣu matsakʰā viśvasmād indra uktarom [ŚS 20.126.1]> \ <parā hīndra [ŚS 20.126.2]> iti \\

Sutra: 18    
pratigare <o3 o o o3 o o o o3 o o o o3> \ ninardasya <madetʰa madaivo3 o o3 tʰāmo daiva> iti \\

Sutra: 19    
<idaṃ janā upa śruta [ŚS 20.127; 128]> iti kuntāpam ardʰarcaśaḥ \ caturdaśa padāvagrāham \\

Sutra: 20    
<etā aśvā ā plavante [ŚS 20.129-132]> ity aitaśapralāpaṃ padāvagrāham \ tāsām uttamena pādena praṇauti \\

Sutra: 21    
<vitatau kiraṇau dvau [ŚS 20.133]> iti pravalhikāḥ \\

Sutra: 22    
<ihettʰa prāg apāg udag adʰarāk [ŚS 20.134]> iti pratirādʰān \ na saṃtanoti \\

Sutra: 23    
<bʰug ity abʰigataḥ [ŚS 20.135.1-3]> ity ājijñāsenyās tisraḥ \\

Sutra: 24    
pravalhikādiṣu pañcadaśa pratigarāḥ \\

Sutra: 25    
<dundubʰim āhananābʰyāṃ jaritarotʰāmo daiva [ŚS 20.135.1bc]> \ <kośabile rajani grantʰer dānam upānahi pādam \ uttamāṃ janimāṃ janyām uttāmāṃ janīn vartmanyāt [ŚS 20.135.2]> \ <alābūni pr̥ṣātakāny aśvattʰapalāśaṃ pippīlikāvaṭaḥ śvasaḥ vidyut śvā parṇaśadaḥ gośapʰo jaritaḥ [ŚS 20.135.3]> iti \ pūrvāsu pūrveṣu \\

Sutra: 26    
<vīme devā akraṃsata [ŚS 20.135.4]> ity ativādam \\

Sutra: 27    
<patnī yad dr̥śyate .... jaritarotʰāmo daiva [ŚS 20.135.5ab]> <hotā viṣṭīmena jaritarotʰāmo daiva [ŚS 20.135.5cd]> iti pratigarau \\

Sutra: 28    
<ādityā ha jaritaḥ [ŚS 20.135.6]> iti devanītʰam aitaśapralāpavat \\

Sutra: 29    
<oṃ ha jaritas tatʰā ha jaritaḥ> iti pratigarau vyatyāsam \\

Sutra: 30    
<tvam indra śarma riṇāḥ [ŚS 20.135.11-13]> iti bʰūteccʰadaḥ \\

Sutra: 31    
<yad asyā aṃhubʰedyāḥ [ŚS 20.136.1-16]> ity āhanasyā vr̥ṣākapivat \\

Sutra: 32    
pratigara īkāraḥ \ ninardasya <kim ayam idam āho3 o o3tʰāmo daiva> iti \\

Sutra: 33    
<dadʰikrāvṇo akāriṣam [ŚS 20.137.3]> ity ardʰarcaśaḥ \ <sutāso madʰumattamāḥ [ŚS 20.137.4-6]> iti pāvamānīḥ \ <ava drapso aṃśumatīm atiṣṭʰat [ŚS 20.137.7-9]> iti paccʰaḥ \\

Sutra: 34    
asyottamayā paridadʰāti nityayā

Sutra: 35    
aindrājāgatam utsr̥janty eke \ aindrābārhaspatyaṃ tr̥cam antyam aindrājāgataṃ ca śastvety apare \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.