TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 32
Khanda: 2_(32)
Sutra: 1
ṣaḍahe
'bʰiplavavad
ājyastotriyāḥ
\
pratʰamayor
āvāpaḥ
pr̥ṣṭʰastotriyānurūpau
ca
\\
Sutra: 2
tr̥tīye
<vājeṣu
sāsahir
bʰava
[ŚS
20.19.6, 7.20.1-3]>
iti
pañcarcaḥ
\\
Sutra: 3
caturtʰe
<puruṣṭutasya
dʰāmabʰiḥ
[ŚS
20.19.4-7; 20.1-5]>
iti
nava
\\
Sutra: 4
pañcame
<yad
indrāhaṃ
yatʰā
tvam
[ŚS
20.27-29]>
iti
pañcadaśa
\\
Sutra: 5
ṣaṣṭʰe
<abʰi
pra
gopatiṃ
girā
[ŚS
20.92]>
ity
ekaviṃśatiḥ
\\
Sutra: 6
tr̥tīyādīnāṃ
<vayaṃ
gʰa
tvā
sutāvantaḥ
[ŚS
20.52-56; 57.1-6]>
iti
pr̥ṣṭʰastotriyānurūpāḥ
\\
Sutra: 7
caturtʰe
<tubʰyedimā
savanā
śūra
viśvā
[ŚS
20.73]>
iti
ṣaṭ
purastāt
saṃpātāt
\
tisro
'rdʰarcaśaḥ
\\
Sutra: 8
pañcame
<yac
cid
dʰi
satya
somapāḥ
[ŚS
20.74]>
iti
pāṅktaṃ
saptarcam
\
dvaudvāv
avasāya
pañcamaṃ
saṃtanoti
\
trayaṃ
vāvasāya
dvayam
\\
Sutra: 9
ṣaṣṭʰe
<vi
tvā
tatasre
mitʰunā
avasyavaḥ
[ŚS
20.75]>
iti
sapta
\
padānām
ekaikam
avasāya
dvayaṃ
saṃtanoti
\
dvayam
avasāya
dvayam
\\
Sutra: 10
<vane
na
vā
yo
nyadʰāyi
cākan
[ŚS
20.73]>
ity
aṣṭarcaṃ
ca
\\
Sutra: 11
madʰyameṣv
abʰiplavavad
uktʰastotriyānurūpāḥ
\\
Sutra: 12
ṣaṣṭʰe
<imā
nu
kaṃ
bʰuvanā
sīṣadʰāma
[ŚS
20.63.1,
2ab]>
<hatvāya
devā
asurān
yad
āyan
[ŚS
20.63.2cd
, 3]>
iti
dvaipadau
paccʰaḥ
\\
Sutra: 13
<apendra
prāco
magʰavann
amitrān
[ŚS
20.125]>
iti
sukīrtim
\
caturtʰīm
ardʰarcaśaḥ
\\
Sutra: 14
<vi
hi
sotor
asr̥kṣata
[ŚS
20.126]>
iti
vr̥ṣākapim
\
padāvagrāham
anavānaṃ
dvitīyeṣv
avasyati
\
tr̥tīyeṣu
dvitīyāntyasvarayos
tadādyoś
ca
nyūṅkʰaninardān
kr̥tvā
dvayaṃ
saṃtanoti
\\
Sutra: 15
nyūṅkʰapratigareṣu
pratʰamacaturtʰāṣṭamadvādaśeṣu
plutiḥ
\
ninardeṣv
ādyatr̥tīyayoḥ
\
madʰyamaḥ
svaritaḥ
\\
Sutra: 16
nidarśanam
Sutra: 17
<vi
hi
sotor
asr̥kṣata
nendraṃ
devam
amaṃsata
\
yatro3
o
o
o3
o
o
o
o3
o
o
o
o3
madad
vr̥ṣākapo3
o
o3
aryaḥ
puṣṭeṣu
matsakʰā
viśvasmād
indra
uktarom
[ŚS
20.126.1]>
\
<parā
hīndra
[ŚS
20.126.2]>
iti
\\
Sutra: 18
pratigare
<o3
o
o
o3
o
o
o
o3
o
o
o
o3>
\
ninardasya
<madetʰa
madaivo3
o
o3
tʰāmo
daiva>
iti
\\
Sutra: 19
<idaṃ
janā
upa
śruta
[ŚS
20.127; 128]>
iti
kuntāpam
ardʰarcaśaḥ
\
caturdaśa
padāvagrāham
\\
Sutra: 20
<etā
aśvā
ā
plavante
[ŚS
20.129-132]>
ity
aitaśapralāpaṃ
padāvagrāham
\
tāsām
uttamena
pādena
praṇauti
\\
Sutra: 21
<vitatau
kiraṇau
dvau
[ŚS
20.133]>
iti
pravalhikāḥ
\\
Sutra: 22
<ihettʰa
prāg
apāg
udag
adʰarāk
[ŚS
20.134]>
iti
pratirādʰān
\
na
saṃtanoti
\\
Sutra: 23
<bʰug
ity
abʰigataḥ
[ŚS
20.135.1-3]>
ity
ājijñāsenyās
tisraḥ
\\
Sutra: 24
pravalhikādiṣu
pañcadaśa
pratigarāḥ
\\
Sutra: 25
<dundubʰim
āhananābʰyāṃ
jaritarotʰāmo
daiva
[ŚS
20.135.1bc]>
\
<kośabile
rajani
grantʰer
dānam
upānahi
pādam
\
uttamāṃ
janimāṃ
janyām
uttāmāṃ
janīn
vartmanyāt
[ŚS
20.135.2]>
\
<alābūni
pr̥ṣātakāny
aśvattʰapalāśaṃ
pippīlikāvaṭaḥ
śvasaḥ
vidyut
śvā
parṇaśadaḥ
gośapʰo
jaritaḥ
[ŚS
20.135.3]>
iti
\
pūrvāsu
pūrveṣu
\\
Sutra: 26
<vīme
devā
akraṃsata
[ŚS
20.135.4]>
ity
ativādam
\\
Sutra: 27
<patnī
yad
dr̥śyate
....
jaritarotʰāmo
daiva
[ŚS
20.135.5ab]>
<hotā
viṣṭīmena
jaritarotʰāmo
daiva
[ŚS
20.135.5cd]>
iti
pratigarau
\\
Sutra: 28
<ādityā
ha
jaritaḥ
[ŚS
20.135.6]>
iti
devanītʰam
aitaśapralāpavat
\\
Sutra: 29
<oṃ
ha
jaritas
tatʰā
ha
jaritaḥ>
iti
pratigarau
vyatyāsam
\\
Sutra: 30
<tvam
indra
śarma
riṇāḥ
[ŚS
20.135.11-13]>
iti
bʰūteccʰadaḥ
\\
Sutra: 31
<yad
asyā
aṃhubʰedyāḥ
[ŚS
20.136.1-16]>
ity
āhanasyā
vr̥ṣākapivat
\\
Sutra: 32
pratigara
īkāraḥ
\
ninardasya
<kim
ayam
idam
āho3
o
o3tʰāmo
daiva>
iti
\\
Sutra: 33
<dadʰikrāvṇo
akāriṣam
[ŚS
20.137.3]>
ity
ardʰarcaśaḥ
\
<sutāso
madʰumattamāḥ
[ŚS
20.137.4-6]>
iti
pāvamānīḥ
\
<ava
drapso
aṃśumatīm
atiṣṭʰat
[ŚS
20.137.7-9]>
iti
paccʰaḥ
\\
Sutra: 34
asyottamayā
paridadʰāti
nityayā
vā
Sutra: 35
aindrājāgatam
utsr̥janty
eke
\
aindrābārhaspatyaṃ
tr̥cam
antyam
aindrājāgataṃ
ca
śastvety
apare
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.