TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 33
Previous part

Khanda: 3_(33) 
Sutra: 1    navarātre 'bʰijid viṣuvān viśvajic caturviṃśavad uktʰavarjam \ ābʰiplavikāṃs tu sarvān \\

Sutra: 2    
<abʰi tvā vr̥ṣabʰā sute [ŚS 20.22.1-3]> <uddʰed abʰi śrutām agʰam [ŚS 20.7.1-3]> <yuñjanti bradʰnam aruṣaṃ carantam [ŚS 20.26.4-6]> ity ājyastotriyāḥ \\

Sutra: 3    
svarasāmasu yāhi suṣumā hi te [ŚS 20.38.1-3]> <indram id gātʰino br̥hat [ŚS 20.38.4-6]> <indreṇa saṃ hi dr̥kṣase [ŚS 20.40.1-3]> iti \\

Sutra: 4    
śeṣam abʰiplavasya dvitīyādi tryahavat \ pañcarcas tv āvāpaḥ \\

Sutra: 5    
viṣuvati sauryapr̥ṣṭʰe <ud u tyaṃ jātavedasam [ŚS 20.47.13-21, 20.48.1-6]> iti ṣaṭ stotriyaḥ \\

Sutra: 6    
<citraṃ devānām ud agād anīkam [ŚS 20.107.14-15]> <tat sūryasya devatvaṃ tan mahitvam [ŚS 20.123]> iti pr̥ṣṭʰastotriyānurūpau \ <baṇ mahām̐ asi sūrya [ŚS 20.58.3-4]> <śrāyanta iva sūryam [ŚS 20.58.1-2]> iti \ <indra kratuṃ na ā bʰara [ŚS 20.79.1-2]> <indra jyeṣṭʰaṃ na ā bʰara [ŚS 20.80.1-2]> iti \\

Sutra: 7    
nityau vottare pakṣe \ anurūpāt <taṃ vo dasmam r̥tīṣaham [ŚS 20.49.4-5]> <abʰi pra vaḥ surādʰasam [ŚS 20.51.1-2]> iti naudʰasaśyaitayonī kāmam \\

Sutra: 8    
<vaiśvānarasya pratimopari dyauḥ [ŚS 8.9.6-23]> <cittaś cikitvān mahiṣaḥ suparṇaḥ [ŚS 13.2.32-46]> iti sūktaśeṣāv āvapate \\

Sutra: 9    
<viśvajiti vairājapr̥ṣṭʰe <yad dyāva indra te śatam [ŚS 20.81]> <yad indra yāvatas tvam [ŚS 20.82]> iti pr̥ṣṭʰastotriyānurūpau bārhatau \\

Sutra: 10    
ukte yonī \ <indra kratuṃ na ā bʰara [ŚS 20.79]> iti tr̥tīyām \\

Sutra: 11    
<indra tridʰātu śaraṇam [ŚS 20.83]> iti sāmapragātʰaḥ \\

Sutra: 12    
sukīrtivr̥ṣākapī <yo jāta eva pratʰamo manasvān [ŚS 20.34]> iti sāmasūktam ahīnasūktam āvapate \\

Sutra: 13    
daśarātra uktaḥ pr̥ṣṭʰyaḥ \\

Sutra: 14    
cʰandomeṣu <indrā yāhi citrabʰāno [ŚS 20.84]> <tam indraṃ vājayāmasi [ŚS 20.47.1-3; 137.12-14]> <mahām̐ indro ya ojasā [ŚS 20.138]> ity ājyastotriyāḥ \\

Sutra: 15    
<surūpakr̥tnum ūtaye [ŚS 20.68]> iti dvādaśarcaḥ \ <sa gʰā no yoga ā bʰuvat [ŚS 20.69-70]> iti dvātriṃśatam \ <vīlu cid ārujatnubʰiḥ [ŚS 20.70-71]> iti ṣaṭtriṃśatam āvapate \\

Sutra: 16    
<vayaṃ gʰa tvā sutāvantaḥ [ŚS 20.52]> ity ādi <baṇ mahām̐ asi sūrya [ŚS 20.58-3-4]> ityantāḥ pr̥ṣṭʰastotriyānurūpau \\

Sutra: 17    
uttarayor aṣṭarcam satyo yātu magʰavām̐ r̥jīṣī [ŚS 20.77]> iti cāvapate \\

Sutra: 18    
anyeṣu mahāstotreṣv aṣṭarcam \ <ya eka id vidayate [ŚS 20.63.4-6 etc.]>; ṣaḍ uktʰastotriyānurūpau \\

Sutra: 19    
dvitīye <adʰvaryavo 'ruṇaṃ dugdʰam aṃśum [ŚS 20.87]> <yas tastambʰa sahasā vi jmo antān [ŚS 20.88]> <asteva su prataraṃ lāyam asyan [ŚS 20.89]> ity aikāhikāni \\

Sutra: 20    
tr̥tīye <adʰvaryavo 'ruṇam [ŚS 20.87]> <yo adribʰit pratʰamajā r̥tāvā [ŚS 20.90]> yātv indraḥ svapatir madāya [ŚS 20.94]> iti \\

Sutra: 21    
<yo adribʰit [ŚS 20.90]> <imāṃ dʰiyaṃ saptaśīrṣṇīṃ pitā naḥ [ŚS 20.91]> ity ubʰayor ekaikaṃ madʰyamasyādāv ante \\

Sutra: 22    
daśamaṃ pr̥ṣṭʰyacaturtʰavad uktʰavarjam \\

Sutra: 23    
<ut tvā mandantu [ŚS 20.93.1-3]> ity ājyastotriyaḥ \\

Sutra: 24    
<ud u tye madʰumattamāḥ [ŚS 20.59.1-2]> <ud in nv asya ricyate [ŚS 20.59.3-4]> iti pr̥ṣṭʰastotriyānurūpau \\

Sutra: 25    
patnīsaṃyājebʰyo mānasastotrāya kr̥tasaṃjñāḥ sado 'bʰivrajanti \\

Sutra: 26    
manasā sarvam abʰreṣe \\

Sutra: 27    
hotra <āroho 'si mānaso manase tvā mano jinva [-]> iti prasauti \\

Sutra: 28    
<āyaṃ gauḥ [ŚS 6.31]> iti cānumantrayate \\

Sutra: 29    
<dʰr̥tir asi svadʰr̥tir asi [-]> ity audumbarīṃ madʰye 'nvālabʰyāsate \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.