TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 33
Khanda: 3_(33)
Sutra: 1
navarātre
'bʰijid
viṣuvān
viśvajic
caturviṃśavad
uktʰavarjam
\
ābʰiplavikāṃs
tu
sarvān
\\
Sutra: 2
<abʰi
tvā
vr̥ṣabʰā
sute
[ŚS
20.22.1-3]>
<uddʰed
abʰi
śrutām
agʰam
[ŚS
20.7.1-3]>
<yuñjanti
bradʰnam
aruṣaṃ
carantam
[ŚS
20.26.4-6]>
ity
ājyastotriyāḥ
\\
Sutra: 3
svarasāmasu
<ā
yāhi
suṣumā
hi
te
[ŚS
20.38.1-3]>
<indram
id
gātʰino
br̥hat
[ŚS
20.38.4-6]>
<indreṇa
saṃ
hi
dr̥kṣase
[ŚS
20.40.1-3]>
iti
\\
Sutra: 4
śeṣam
abʰiplavasya
dvitīyādi
tryahavat
\
pañcarcas
tv
āvāpaḥ
\\
Sutra: 5
viṣuvati
sauryapr̥ṣṭʰe
<ud
u
tyaṃ
jātavedasam
[ŚS
20.47.13-21, 20.48.1-6]>
iti
ṣaṭ
stotriyaḥ
\\
Sutra: 6
<citraṃ
devānām
ud
agād
anīkam
[ŚS
20.107.14-15]>
<tat
sūryasya
devatvaṃ
tan
mahitvam
[ŚS
20.123]>
iti
pr̥ṣṭʰastotriyānurūpau
\
<baṇ
mahām̐
asi
sūrya
[ŚS
20.58.3-4]>
<śrāyanta
iva
sūryam
[ŚS
20.58.1-2]>
iti
vā
\
<indra
kratuṃ
na
ā
bʰara
[ŚS
20.79.1-2]>
<indra
jyeṣṭʰaṃ
na
ā
bʰara
[ŚS
20.80.1-2]>
iti
vā
\\
Sutra: 7
nityau
vottare
pakṣe
\
anurūpāt
<taṃ
vo
dasmam
r̥tīṣaham
[ŚS
20.49.4-5]>
<abʰi
pra
vaḥ
surādʰasam
[ŚS
20.51.1-2]>
iti
naudʰasaśyaitayonī
kāmam
\\
Sutra: 8
<vaiśvānarasya
pratimopari
dyauḥ
[ŚS
8.9.6-23]>
<cittaś
cikitvān
mahiṣaḥ
suparṇaḥ
[ŚS
13.2.32-46]>
iti
sūktaśeṣāv
āvapate
\\
Sutra: 9
<viśvajiti
vairājapr̥ṣṭʰe
<yad
dyāva
indra
te
śatam
[ŚS
20.81]>
<yad
indra
yāvatas
tvam
[ŚS
20.82]>
iti
pr̥ṣṭʰastotriyānurūpau
bārhatau
\\
Sutra: 10
ukte
yonī
\
<indra
kratuṃ
na
ā
bʰara
[ŚS
20.79]>
iti
tr̥tīyām
\\
Sutra: 11
<indra
tridʰātu
śaraṇam
[ŚS
20.83]>
iti
sāmapragātʰaḥ
\\
Sutra: 12
sukīrtivr̥ṣākapī
<yo
jāta
eva
pratʰamo
manasvān
[ŚS
20.34]>
iti
sāmasūktam
ahīnasūktam
āvapate
\\
Sutra: 13
daśarātra
uktaḥ
pr̥ṣṭʰyaḥ
\\
Sutra: 14
cʰandomeṣu
<indrā
yāhi
citrabʰāno
[ŚS
20.84]>
<tam
indraṃ
vājayāmasi
[ŚS
20.47.1-3; 137.12-14]>
<mahām̐
indro
ya
ojasā
[ŚS
20.138]>
ity
ājyastotriyāḥ
\\
Sutra: 15
<surūpakr̥tnum
ūtaye
[ŚS
20.68]>
iti
dvādaśarcaḥ
\
<sa
gʰā
no
yoga
ā
bʰuvat
[ŚS
20.69-70]>
iti
dvātriṃśatam
\
<vīlu
cid
ārujatnubʰiḥ
[ŚS
20.70-71]>
iti
ṣaṭtriṃśatam
āvapate
\\
Sutra: 16
<vayaṃ
gʰa
tvā
sutāvantaḥ
[ŚS
20.52]>
ity
ādi
<baṇ
mahām̐
asi
sūrya
[ŚS
20.58-3-4]>
ityantāḥ
pr̥ṣṭʰastotriyānurūpau
\\
Sutra: 17
uttarayor
aṣṭarcam
<ā
satyo
yātu
magʰavām̐
r̥jīṣī
[ŚS
20.77]>
iti
cāvapate
\\
Sutra: 18
anyeṣu
mahāstotreṣv
aṣṭarcam
\
<ya
eka
id
vidayate
[ŚS
20.63.4-6
etc.]>
;
ṣaḍ
uktʰastotriyānurūpau
\\
Sutra: 19
dvitīye
<adʰvaryavo
'ruṇaṃ
dugdʰam
aṃśum
[ŚS
20.87]>
<yas
tastambʰa
sahasā
vi
jmo
antān
[ŚS
20.88]>
<asteva
su
prataraṃ
lāyam
asyan
[ŚS
20.89]>
ity
aikāhikāni
\\
Sutra: 20
tr̥tīye
<adʰvaryavo
'ruṇam
[ŚS
20.87]>
<yo
adribʰit
pratʰamajā
r̥tāvā
[ŚS
20.90]>
<ā
yātv
indraḥ
svapatir
madāya
[ŚS
20.94]>
iti
\\
Sutra: 21
<yo
adribʰit
[ŚS
20.90]>
<imāṃ
dʰiyaṃ
saptaśīrṣṇīṃ
pitā
naḥ
[ŚS
20.91]>
ity
ubʰayor
ekaikaṃ
madʰyamasyādāv
ante
vā
\\
Sutra: 22
daśamaṃ
pr̥ṣṭʰyacaturtʰavad
uktʰavarjam
\\
Sutra: 23
<ut
tvā
mandantu
[ŚS
20.93.1-3]>
ity
ājyastotriyaḥ
\\
Sutra: 24
<ud
u
tye
madʰumattamāḥ
[ŚS
20.59.1-2]>
<ud
in
nv
asya
ricyate
[ŚS
20.59.3-4]>
iti
pr̥ṣṭʰastotriyānurūpau
\\
Sutra: 25
patnīsaṃyājebʰyo
mānasastotrāya
kr̥tasaṃjñāḥ
sado
'bʰivrajanti
\\
Sutra: 26
manasā
sarvam
abʰreṣe
\\
Sutra: 27
hotra
<āroho
'si
mānaso
manase
tvā
mano
jinva
[-]>
iti
prasauti
\\
Sutra: 28
<āyaṃ
gauḥ
[ŚS
6.31]>
iti
cānumantrayate
\\
Sutra: 29
<dʰr̥tir
asi
svadʰr̥tir
asi
[-]>
ity
audumbarīṃ
madʰye
'nvālabʰyāsate
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.