TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 34
Previous part

Khanda: 4_(34) 
Sutra: 1    prādurbʰūteṣu nakṣatreṣu niṣkramya japanti <yuvaṃ tam indrāparvatā puroyodʰā yo naḥ pr̥tanyād apa taṃtam id dʰataṃ vajrena taṃtam id dʰatam \ dūre cattāya cʰantsad gahanaṃ yad inakṣat \ asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ [.RV 1.132.6, VSM 8.53]> iti \\

Sutra: 2    
adʰvaryupatʰena gatvā dakṣiṇapaścād agner upaviśya kāmān kāmayitvā <yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetu [AB 5.24]> iti \\

Sutra: 3    
tiṣṭʰanto vācam āhvayante <vāg aitu vāg upaitu vāg upa maitu vāk> iti \\

Sutra: 4    
subrahmaṇyāṃ ca \\

Sutra: 5    
anadʰīyānaḥ subrahmaṇyo3m iti triḥ \\

Sutra: 6    
mahāvrate <surūpakr̥tnum ūtaye [ŚS 20.57.1-3]> ity ājyastotriyaḥ \\

Sutra: 7    
<īṅkʰayantīr apasyuvaḥ [ŚS 20.93.4-8]> ity āvapate \ abʰiplavastotriyāṃś ca \\

Sutra: 8    
mādʰyandine hotrakāḥ kūrcān kr̥tvopaviśanti \\

Sutra: 9    
kumbʰinīr mārjālīyaṃ pariyāntīr anumantrayate <gāva eva surabʰayo gāvo guggulugandʰayaḥ \ gāvo gʰr̥tasya mātaras iha santu bʰūyasīr idaṃ madʰu \\ na vai gāvo maṅgīrasya gaṅgāyā udakaṃ papuḥ \ papuḥ sarasvatyā nadyās tāḥ prācyaḥ saṃjigāhira idaṃ madʰu \\ etā vayaṃ plavāmahe śamyāḥ prataratā iva \ nikīrya tubʰyam abʰya āsaṃ gīḥ kośvoṣyaur yadā gira idaṃ madʰu \\ yadā rāgʰaṭī varado vyāgʰraṃ maṅgīradāsa gauḥ \ janaḥ sa bʰadram edʰati rāṣṭre rājñaḥ parikṣitaḥ [cf. ĀpŚS 21.20.3 etc.]>; iti \\

Sutra: 10    
<idaṃ madʰv idaṃ madʰu> iti \\

Sutra: 11    
patnīśāle bʰūmidundubʰim auṣṭreṇāpinaddʰaṃ puccʰenāgʰnanty <uccair gʰoṣaḥ [ŚS 5.20]> <upa śvāsaya [ŚS 6.126]> iti \\

Sutra: 12    
tīrtʰadeśe rājānam anyaṃ <marmāṇi te [ŚS 7.118]> iti \\

Sutra: 13    
saṃnaddʰam <indro jayāti [ŚS 6.98]> ity anumantrayate \\

Sutra: 14    
saṃnaddʰāya madʰuparkam āhārayati \ taṃ sa brāhmaṇena pratigrāhayati \\

Sutra: 15    
<vanaspate vīḍvaṅgaḥ [ŚS 6.125]> ity abʰimantritaṃ ratʰam ārohayati \\

Sutra: 16    
<uddʰarṣantām [ŚS 3.19.6-7]> ity ārūḍʰam anumantrayate \\

Sutra: 17    
<avasr̥ṣṭā parā pata [ŚS 3.19.8]> iti caturtʰīm iṣum avasr̥ṣṭām \\

Sutra: 18    
sa yadā brāhmaṇadʰanaṃ gr̥hṇāti tad yajamāno niṣkrīṇāti \\

Sutra: 19    
<trikadrukeṣu mahiṣaḥ [ŚS 20.95.1]> <pro ṣv asmai puroratʰam [ŚS 20.95.2]> iti stotriyānurūpau \\

Sutra: 20    
<tīvrasyābʰivayaso asya pāhi [ŚS 20.96]> iti caturviṃśatim āvapate \\

Sutra: 21    
atʰa jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena sahasradakṣiṇena pr̥ṣṭʰaśamanīyena tvareta \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.