TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 34
Khanda: 4_(34)
Sutra: 1
prādurbʰūteṣu
nakṣatreṣu
niṣkramya
japanti
<yuvaṃ
tam
indrāparvatā
puroyodʰā
yo
naḥ
pr̥tanyād
apa
taṃtam
id
dʰataṃ
vajrena
taṃtam
id
dʰatam
\
dūre
cattāya
cʰantsad
gahanaṃ
yad
inakṣat
\
asmākaṃ
śatrūn
pari
śūra
viśvato
darmā
darṣīṣṭa
viśvataḥ
[.RV
1.132.6,
VSM
8.53]>
iti
\\
Sutra: 2
adʰvaryupatʰena
gatvā
dakṣiṇapaścād
agner
upaviśya
kāmān
kāmayitvā
<yad
ihonam
akarma
yad
atyarīricāma
prajāpatiṃ
tat
pitaram
apyetu
[AB
5.24]>
iti
\\
Sutra: 3
tiṣṭʰanto
vācam
āhvayante
<vāg
aitu
vāg
upaitu
vāg
upa
maitu
vāk>
iti
\\
Sutra: 4
subrahmaṇyāṃ
ca
\\
Sutra: 5
anadʰīyānaḥ
subrahmaṇyo3m
iti
triḥ
\\
Sutra: 6
mahāvrate
<surūpakr̥tnum
ūtaye
[ŚS
20.57.1-3]>
ity
ājyastotriyaḥ
\\
Sutra: 7
<īṅkʰayantīr
apasyuvaḥ
[ŚS
20.93.4-8]>
ity
āvapate
\
abʰiplavastotriyāṃś
ca
\\
Sutra: 8
mādʰyandine
hotrakāḥ
kūrcān
kr̥tvopaviśanti
\\
Sutra: 9
kumbʰinīr
mārjālīyaṃ
pariyāntīr
anumantrayate
<gāva
eva
surabʰayo
gāvo
guggulugandʰayaḥ
\
gāvo
gʰr̥tasya
mātaras
tā
iha
santu
bʰūyasīr
idaṃ
madʰu
\\
na
vai
gāvo
maṅgīrasya
gaṅgāyā
udakaṃ
papuḥ
\
papuḥ
sarasvatyā
nadyās
tāḥ
prācyaḥ
saṃjigāhira
idaṃ
madʰu
\\
etā
vayaṃ
plavāmahe
śamyāḥ
prataratā
iva
\
nikīrya
tubʰyam
abʰya
āsaṃ
gīḥ
kośvoṣyaur
yadā
gira
idaṃ
madʰu
\\
yadā
rāgʰaṭī
varado
vyāgʰraṃ
maṅgīradāsa
gauḥ
\
janaḥ
sa
bʰadram
edʰati
rāṣṭre
rājñaḥ
parikṣitaḥ
[cf
.
ĀpŚS
21.20.3
etc.]>
;
iti
\\
Sutra: 10
<idaṃ
madʰv
idaṃ
madʰu>
iti
\\
Sutra: 11
patnīśāle
bʰūmidundubʰim
auṣṭreṇāpinaddʰaṃ
puccʰenāgʰnanty
<uccair
gʰoṣaḥ
[ŚS
5.20]>
<upa
śvāsaya
[ŚS
6.126]>
iti
\\
Sutra: 12
tīrtʰadeśe
rājānam
anyaṃ
vā
<marmāṇi
te
[ŚS
7.118]>
iti
\\
Sutra: 13
saṃnaddʰam
<indro
jayāti
[ŚS
6.98]>
ity
anumantrayate
\\
Sutra: 14
saṃnaddʰāya
madʰuparkam
āhārayati
\
taṃ
sa
brāhmaṇena
pratigrāhayati
\\
Sutra: 15
<vanaspate
vīḍvaṅgaḥ
[ŚS
6.125]>
ity
abʰimantritaṃ
ratʰam
ārohayati
\\
Sutra: 16
<uddʰarṣantām
[ŚS
3.19.6-7]>
ity
ārūḍʰam
anumantrayate
\\
Sutra: 17
<avasr̥ṣṭā
parā
pata
[ŚS
3.19.8]>
iti
caturtʰīm
iṣum
avasr̥ṣṭām
\\
Sutra: 18
sa
yadā
brāhmaṇadʰanaṃ
gr̥hṇāti
tad
yajamāno
niṣkrīṇāti
\\
Sutra: 19
<trikadrukeṣu
mahiṣaḥ
[ŚS
20.95.1]>
<pro
ṣv
asmai
puroratʰam
[ŚS
20.95.2]>
iti
stotriyānurūpau
\\
Sutra: 20
<tīvrasyābʰivayaso
asya
pāhi
[ŚS
20.96]>
iti
caturviṃśatim
āvapate
\\
Sutra: 21
atʰa
jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena
sahasradakṣiṇena
pr̥ṣṭʰaśamanīyena
tvareta
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.