TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 35
Khanda: 5_(35)
Sutra: 1
yatʰāstutam
anuśaṃsati
\\
Sutra: 2
ekayā
dvābʰyāṃ
vā
stomam
atiśaṃset
\
na
prāg
dvādaśāt
\\
Sutra: 3
ṣaḍahastotriyāvāpe
ca
\\
Sutra: 4
aparimitābʰir
uttarayoḥ
savanayoḥ
\\
Sutra: 5
cʰandodaivatapratirūpo
'nurūpaḥ
\\
Sutra: 6
aprajñāne
stotriyaṃ
dviḥ
\\
Sutra: 7
ekāheṣūrdʰvam
anurūpād
āvāpaḥ
\\
Sutra: 8
pragātʰān
mādʰyandine
\\
Sutra: 9
saṃvatsara
ārambʰaṇīyāyāḥ
\
śvaḥstotriyānurūpaḥ
\\
Sutra: 10
<indraṃ
vo
viśvatas
pari
[ŚS
20.39.1]>
ity
ārambʰaṇīyā
\\
Sutra: 11
<vyantarikṣam
atirat
[ŚS
20.39.2-5]>
iti
paryāsaḥ
\\
Sutra: 12
mādʰyandine
<kan
navyo
atasīnām
[ŚS
20.50]>
iti
kadvānt
sāmapragātʰaḥ
\\
Sutra: 13
<brahmaṇā
te
brahmayujā
yunajmi
[ŚS
20.86.1]>
ity
ārambʰaṇīyā
\\
Sutra: 14
atiśaṃsanāya
stomān
vyākʰyāsyāmaḥ
\\
Sutra: 15
gorājye
trivr̥t
\
pañcadaśa
āyuṣaḥ
\
ubʰayoḥ
pr̥ṣṭʰe
saptadaśaḥ
\\
Sutra: 16
uktʰa
ekaviṃśaḥ
\
pr̥ṣṭʰye
trivr̥tpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśāḥ
\\
Sutra: 17
abʰijidviśvajito
rājye
pañcadaśaikaviṃśau
\
pr̥ṣṭʰe
triṇavatrayastriṃśau
\\
Sutra: 18
svarasāmasu
saptadaśaḥ
\\
Sutra: 19
viṣuvaty
ekaviṃśaḥ
\\
Sutra: 20
cʰandomeṣu
caturviṃśacatuścatvāriṃśāṣṭācatvāriṃśāḥ
\\
Sutra: 21
daśama
ājyapr̥ṣṭʰayor
ekaviṃśaḥ
\\
Sutra: 22
mahāvrate
pañcaviṃśaḥ
\\
Sutra: 23
sarvatra
saṃstʰāstomastotriyaṃ
sāmavedapratyayaṃ
sāmavedapratyayam
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.