TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 35
Previous part

Khanda: 5_(35) 
Sutra: 1    yatʰāstutam anuśaṃsati \\

Sutra: 2    
ekayā dvābʰyāṃ stomam atiśaṃset \ na prāg dvādaśāt \\

Sutra: 3    
ṣaḍahastotriyāvāpe ca \\

Sutra: 4    
aparimitābʰir uttarayoḥ savanayoḥ \\

Sutra: 5    
cʰandodaivatapratirūpo 'nurūpaḥ \\

Sutra: 6    
aprajñāne stotriyaṃ dviḥ \\

Sutra: 7    
ekāheṣūrdʰvam anurūpād āvāpaḥ \\

Sutra: 8    
pragātʰān mādʰyandine \\

Sutra: 9    
saṃvatsara ārambʰaṇīyāyāḥ \ śvaḥstotriyānurūpaḥ \\

Sutra: 10    
<indraṃ vo viśvatas pari [ŚS 20.39.1]> ity ārambʰaṇīyā \\

Sutra: 11    
<vyantarikṣam atirat [ŚS 20.39.2-5]> iti paryāsaḥ \\

Sutra: 12    
mādʰyandine <kan navyo atasīnām [ŚS 20.50]> iti kadvānt sāmapragātʰaḥ \\

Sutra: 13    
<brahmaṇā te brahmayujā yunajmi [ŚS 20.86.1]> ity ārambʰaṇīyā \\

Sutra: 14    
atiśaṃsanāya stomān vyākʰyāsyāmaḥ \\

Sutra: 15    
gorājye trivr̥t \ pañcadaśa āyuṣaḥ \ ubʰayoḥ pr̥ṣṭʰe saptadaśaḥ \\

Sutra: 16    
uktʰa ekaviṃśaḥ \ pr̥ṣṭʰye trivr̥tpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśāḥ \\

Sutra: 17    
abʰijidviśvajito rājye pañcadaśaikaviṃśau \ pr̥ṣṭʰe triṇavatrayastriṃśau \\

Sutra: 18    
svarasāmasu saptadaśaḥ \\

Sutra: 19    
viṣuvaty ekaviṃśaḥ \\

Sutra: 20    
cʰandomeṣu caturviṃśacatuścatvāriṃśāṣṭācatvāriṃśāḥ \\

Sutra: 21    
daśama ājyapr̥ṣṭʰayor ekaviṃśaḥ \\

Sutra: 22    
mahāvrate pañcaviṃśaḥ \\

Sutra: 23    
sarvatra saṃstʰāstomastotriyaṃ sāmavedapratyayaṃ sāmavedapratyayam \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.