TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 37
Previous part

Khanda: 2_(37) 
Sutra: 1    <pr̥ccʰāmi tvā citaye devasakʰa yadi tvaṃ tatra manasā jagantʰa \ keṣu viṣṇus triṣu padeṣu jiṣṇuḥ keṣv idaṃ viśvaṃ bʰuvanam āviveśa [VSM 23.49]> iti \\

Sutra: 2    
tasya pratipraśnād āha <pañcasv antaḥ puruṣa āviveśa tāny antaḥ puruṣa ārpitāni \ etat tvātra pratimanvāno asmi na yajñapā bʰavasy uttaro mat [VSM 23.52]> \\ <na tvaṃ paro 'varo man na pūrvaḥ kim aṅga matiman kṣama tena \ śikṣeṇyāṃ vadasi vācam enāṃ na mayā tvaṃ saṃsamako bʰavāsi [-]> iti \\

Sutra: 3    
niṣkramya sarve yajamānaṃ <pr̥ccʰāmi tvā param antaṃ pr̥tʰivyāḥ [ŚS 9.10.13]> iti \ <iyaṃ vediḥ [ŚS 9.10.14]> iti yajamānaḥ \\

Sutra: 4    
tr̥tīye caturviṃśavad dve savane \\

Sutra: 5    
prākr̥tāv ājyastotriyānurūpau \\

Sutra: 6    
tr̥tīyasavanādy atirātravat \\

Sutra: 7    
saṃstʰite pañcapaśur viśākʰayūpaḥ \\

Sutra: 8    
pratyr̥tu ṣaṭ paśava āgneyā aindrā mārutā maitrāvaruṇā aindrāvaruṇā āgnāvaiṣṇavā iti \\

Sutra: 9    
viśākʰayūpartupaśavo dviguṇāḥ puruṣamedʰe \ caturguṇāḥ sarvamedʰe \\

Sutra: 10    
puruṣamedʰo 'śvamedʰavat \\

Sutra: 11-12    
caitryāḥ purastād varadānānta iṣṭayo 'gnaye kāmāya dātre patʰikr̥te \\

Sutra: 13    
<yajamānasya vijitaṃ sarvaṃ samaitu> iti janapadam uccaiḥ śrāvayati \\

Sutra: 14    
<kasmai sahasraṃ śatāśvaṃ svaṃ jñātibʰyo dadyām \ kena samāpnuyām> iti yajamānaḥ \\

Sutra: 15    
yadi brāhmaṇaḥ kṣatriyo pratipadyeta siddʰaṃ karmety ācakṣate \\

Sutra: 16    
na cet pratipadyeta nediṣṭʰaṃ sapatnaṃ vijitya tena yajeta \\

Sutra: 17    
tasmai jñātibʰyas tad dadyāt \\

Sutra: 18    
yasya strī saṃbʰāṣeta tasya sarvasvam ādāya tām abrāhmaṇīṃ haniṣya ity uccaiḥ śrāvayet \\

Sutra: 19    
taṃ ha snātam alaṃkr̥tam utsr̥jyamānam <sahasrabāhuḥ puruṣaḥ [ŚS 19.6]> <kena pārṣṇī [ŚS 10.2]> ity anumantrayate \\

Sutra: 20    
saṃvatsaram iṣṭayaḥ patʰyāyai svastaye adityā anumataye \\

Sutra: 21    
saṃvatsarānta aindrāpauṣṇaḥ paśuḥ \\

Sutra: 22    
mahāvrataṃ tr̥tīyam \\

Sutra: 23    
<udīratām [ŚS 18.1.44-46]> iti tisr̥bʰir yūpe badʰyamānam anumantrayate \ uttʰāpanībʰiś ca vimucyamānam \\

Sutra: 24    
hariṇībʰiḥ śāmitraṃ hriyamāṇam \\

Sutra: 25    
<syonāsmai bʰava [ŚS 18.2.19-20]> iti dvābʰyāṃ nipātyamānam \\

Sutra: 26    
<sahasrabāhuḥ [ŚS 19.6]> yāmasārasvataiḥ saṃjñaptam \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.