TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 37
Khanda: 2_(37)
Sutra: 1
<pr̥ccʰāmi
tvā
citaye
devasakʰa
yadi
tvaṃ
tatra
manasā
jagantʰa
\
keṣu
viṣṇus
triṣu
padeṣu
jiṣṇuḥ
keṣv
idaṃ
viśvaṃ
bʰuvanam
āviveśa
[VSM
23.49]>
iti
\\
Sutra: 2
tasya
pratipraśnād
āha
<pañcasv
antaḥ
puruṣa
āviveśa
tāny
antaḥ
puruṣa
ārpitāni
\
etat
tvātra
pratimanvāno
asmi
na
yajñapā
bʰavasy
uttaro
mat
[VSM
23.52]>
\\
<na
tvaṃ
paro
'varo
man
na
pūrvaḥ
kim
aṅga
vā
matiman
kṣama
tena
\
śikṣeṇyāṃ
vadasi
vācam
enāṃ
na
mayā
tvaṃ
saṃsamako
bʰavāsi
[-]>
iti
\\
Sutra: 3
niṣkramya
sarve
yajamānaṃ
<pr̥ccʰāmi
tvā
param
antaṃ
pr̥tʰivyāḥ
[ŚS
9.10.13]>
iti
\
<iyaṃ
vediḥ
[ŚS
9.10.14]>
iti
yajamānaḥ
\\
Sutra: 4
tr̥tīye
caturviṃśavad
dve
savane
\\
Sutra: 5
prākr̥tāv
ājyastotriyānurūpau
\\
Sutra: 6
tr̥tīyasavanādy
atirātravat
\\
Sutra: 7
saṃstʰite
pañcapaśur
viśākʰayūpaḥ
\\
Sutra: 8
pratyr̥tu
ṣaṭ
paśava
āgneyā
aindrā
mārutā
maitrāvaruṇā
aindrāvaruṇā
āgnāvaiṣṇavā
iti
\\
Sutra: 9
viśākʰayūpartupaśavo
dviguṇāḥ
puruṣamedʰe
\
caturguṇāḥ
sarvamedʰe
\\
Sutra: 10
puruṣamedʰo
'śvamedʰavat
\\
Sutra: 11-12
caitryāḥ
purastād
varadānānta
iṣṭayo
'gnaye
kāmāya
dātre
patʰikr̥te
\\
Sutra: 13
<yajamānasya
vijitaṃ
sarvaṃ
samaitu>
iti
janapadam
uccaiḥ
śrāvayati
\\
Sutra: 14
<kasmai
sahasraṃ
śatāśvaṃ
svaṃ
jñātibʰyo
dadyām
\
kena
samāpnuyām>
iti
yajamānaḥ
\\
Sutra: 15
yadi
brāhmaṇaḥ
kṣatriyo
vā
pratipadyeta
siddʰaṃ
karmety
ācakṣate
\\
Sutra: 16
na
cet
pratipadyeta
nediṣṭʰaṃ
sapatnaṃ
vijitya
tena
yajeta
\\
Sutra: 17
tasmai
jñātibʰyas
tad
dadyāt
\\
Sutra: 18
yasya
strī
saṃbʰāṣeta
tasya
sarvasvam
ādāya
tām
abrāhmaṇīṃ
haniṣya
ity
uccaiḥ
śrāvayet
\\
Sutra: 19
taṃ
ha
snātam
alaṃkr̥tam
utsr̥jyamānam
<sahasrabāhuḥ
puruṣaḥ
[ŚS
19.6]>
<kena
pārṣṇī
[ŚS
10.2]>
ity
anumantrayate
\\
Sutra: 20
saṃvatsaram
iṣṭayaḥ
patʰyāyai
svastaye
adityā
anumataye
\\
Sutra: 21
saṃvatsarānta
aindrāpauṣṇaḥ
paśuḥ
\\
Sutra: 22
mahāvrataṃ
tr̥tīyam
\\
Sutra: 23
<udīratām
[ŚS
18.1.44-46]>
iti
tisr̥bʰir
yūpe
badʰyamānam
anumantrayate
\
uttʰāpanībʰiś
ca
vimucyamānam
\\
Sutra: 24
hariṇībʰiḥ
śāmitraṃ
hriyamāṇam
\\
Sutra: 25
<syonāsmai
bʰava
[ŚS
18.2.19-20]>
iti
dvābʰyāṃ
nipātyamānam
\\
Sutra: 26
<sahasrabāhuḥ
[ŚS
19.6]>
yāmasārasvataiḥ
saṃjñaptam
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.