TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 38
Previous part

Khanda: 3_(38) 
Sutra: 1    atʰa bʰaiṣajyāya yajamānam <akṣībʰyāṃ te [ŚS 2.33]> <muñcāmi tvā [ŚS 1.10.4]> <uta devāḥ [ŚS 4.13]> <yasyās te [ŚS 6.84]> <apeta etu [sakala at KauśS 97.8, PS 19.23.4-6]> <vāta ā vātu [sakala at KauśS 117.4, PS 19.46.7-9]> iti \ metʰane brahmā <suprapāṇā ca veśantā [ŚS 20.128.9]> iti \\

Sutra: 2    
pūrveṇānucaryaḥ \\

Sutra: 3    
<ud īrṣva nārī [ŚS 18.3.2]> ity uktam \\

Sutra: 4    
<yan na idaṃ pitr̥bʰiḥ [sakala at KauśS 88.29, not attested elsewhere]> iti sarve \\

Sutra: 5    
brahmodyāt <gāvo yavaṃ prayutā aryo akṣan apaśyaṃ sahagopāś carantīḥ \ havā idaryo abʰitaḥ samāyan kiyad āsu svapatiś cʰandayāte [.RV 10.27.8]> ity udgātāram \\

Sutra: 6    
pratipraśne <yasyānakṣā duhitā jātvāsa kas tāṃ vidvām̐ abʰi manyāte andʰām \ kataro meniṃ prati taṃ muñcāte ya īṃ vahāte ya īṃ vareyāt [.RV 10.27.11]> iti \\

Sutra: 7    
pr̥ṣṭʰyacaturtʰaṃ caturtʰam \ atirātraḥ pañcamam \\

Sutra: 8    
madʰyamaṃ ced uktʰyāgniṣṭomā uttame \\

Sutra: 9    
sāśvamedʰa r̥tvikpatnīpraiṣakr̥to dvayāḥ \\

Sutra: 10    
dvyaho 'śvamedʰasya tryahaḥ puruṣamedʰasya \ sarvamedʰaḥ puruṣamedʰavat \\

Sutra: 11    
ahāny agniṣṭud indrastut sūryastud vaiśvadevastut pauruṣamedʰikaṃ tr̥tīyaṃ pañcamaṃ vājapeyo 'ptoryāmā \\

Sutra: 12    
etasmin sarvān medʰān ālabʰante \\

Sutra: 13    
pr̥ṣṭʰyottame viśvajid atirātro daśamam \\

Sutra: 14    
saṃvatsarānte gārhapatye 'dʰarāraṇiṃ prahr̥tyāhavanīya uttarāraṇim <ayaṃ te yoniḥ [ŚS 3.20.1]> ity ātmann agniṃ saṃspr̥śyāraṇyāya pravrajet \\

Sutra: 15    
iti medʰāḥ kṣatriyasya kṣatriyasya \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.