TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 38
Khanda: 3_(38)
Sutra: 1
atʰa
bʰaiṣajyāya
yajamānam
<akṣībʰyāṃ
te
[ŚS
2.33]>
<muñcāmi
tvā
[ŚS
1.10.4]>
<uta
devāḥ
[ŚS
4.13]>
<yasyās
te
[ŚS
6.84]>
<apeta
etu
[sakala
at
KauśS
97.8,
PS
19.23.4-6]>
<vāta
ā
vātu
[sakala
at
KauśS
117.4,
PS
19.46.7-9]>
iti
\
metʰane
brahmā
<suprapāṇā
ca
veśantā
[ŚS
20.128.9]>
iti
\\
Sutra: 2
pūrveṇānucaryaḥ
\\
Sutra: 3
<ud
īrṣva
nārī
[ŚS
18.3.2]>
ity
uktam
\\
Sutra: 4
<yan
na
idaṃ
pitr̥bʰiḥ
[sakala
at
KauśS
88.29,
not
attested
elsewhere]>
iti
sarve
\\
Sutra: 5
brahmodyāt
<gāvo
yavaṃ
prayutā
aryo
akṣan
tā
apaśyaṃ
sahagopāś
carantīḥ
\
havā
idaryo
abʰitaḥ
samāyan
kiyad
āsu
svapatiś
cʰandayāte
[.RV
10.27.8]>
ity
udgātāram
\\
Sutra: 6
pratipraśne
<yasyānakṣā
duhitā
jātvāsa
kas
tāṃ
vidvām̐
abʰi
manyāte
andʰām
\
kataro
meniṃ
prati
taṃ
muñcāte
ya
īṃ
vahāte
ya
īṃ
vā
vareyāt
[.RV
10.27.11]>
iti
\\
Sutra: 7
pr̥ṣṭʰyacaturtʰaṃ
caturtʰam
\
atirātraḥ
pañcamam
\\
Sutra: 8
madʰyamaṃ
ced
uktʰyāgniṣṭomā
uttame
\\
Sutra: 9
sāśvamedʰa
r̥tvikpatnīpraiṣakr̥to
dvayāḥ
\\
Sutra: 10
dvyaho
'śvamedʰasya
tryahaḥ
puruṣamedʰasya
\
sarvamedʰaḥ
puruṣamedʰavat
\\
Sutra: 11
ahāny
agniṣṭud
indrastut
sūryastud
vaiśvadevastut
pauruṣamedʰikaṃ
tr̥tīyaṃ
pañcamaṃ
vājapeyo
'ptoryāmā
\\
Sutra: 12
etasmin
sarvān
medʰān
ālabʰante
\\
Sutra: 13
pr̥ṣṭʰyottame
viśvajid
atirātro
daśamam
\\
Sutra: 14
saṃvatsarānte
gārhapatye
'dʰarāraṇiṃ
prahr̥tyāhavanīya
uttarāraṇim
<ayaṃ
te
yoniḥ
[ŚS
3.20.1]>
ity
ātmann
agniṃ
saṃspr̥śyāraṇyāya
pravrajet
\\
Sutra: 15
iti
medʰāḥ
kṣatriyasya
kṣatriyasya
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.