TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 39
Adhyaya: 8
Khanda: 1_(39)
Sutra: 1
atʰa
stotriyavikārāḥ
\\
Sutra: 2
ekāheṣu
<taṃ
te
madaṃ
gr̥ṇīmasi
[ŚS
20.61.1-3]>
iti
\\
Sutra: 3
br̥haspatisave
<tad
vo
gāya
sute
sacā
[ŚS
20.78]>
<vayam
enam
idā
hyaḥ
[ŚS
20.97]>
iti
\
savanayor
uktʰamukʰīyatr̥caparyāsau
\
mādʰyandine
paryāsādyatr̥cavarjam
\\
Sutra: 4
gosavābʰiṣecanīyayoḥ
<yuñjanti
bradʰnam
aruṣam
[ŚS
20.26.4-6]>
iti
\\
Sutra: 5
śyenasaṃdaṃśājiravajreṣu
<surūpakr̥tnum
ūtaye
[ŚS
20.57.1-3]>
<ut
tvā
mandantu
stomāḥ
[ŚS
20.93.1-3]>
<tvām
id
dʰi
havāmahe
[ŚS
20.98]>
iti
\\
Sutra: 6
apūrve
<abʰi
tvā
pūrvapītaye
[ŚS
20.99]>
iti
\\
Sutra: 7
vrātyastomeṣu
<ā
tvetā
ni
ṣīdata
[]>
<adʰā
hīndra
girvaṇaḥ
[ŚS
20.100]>
iti
\\
Sutra: 8
agniṣṭutsu
<īlenyo
namasyaḥ
[ŚS
20.102]>
<agniṃ
dūtaṃ
vr̥ṇīmahe
[ŚS
20.101]>
<agnim
īliṣvāvase
[ŚS
20.103.1]>
<agna
ā
yāhy
agnibʰiḥ
[ŚS
20.103.2-3]>
iti
\\
Sutra: 9
tīvrasudupaśadopahavyeṣu
<ayam
u
te
samatasi
[ŚS
20.45]>
<imā
u
tvā
purūvaso
[ŚS
20.104]>
iti
\
vyuṣṭidvyahe
ca
\\
Sutra: 10
gosavavivadʰavaiśyastomeṣu
<indraṃ
vo
viśvatas
pari
[ŚS
20.39.1, 3]>
<ā
no
viśvāsu
havya
indraḥ
[ŚS
20.104.3-4]>
iti
\\
Sutra: 11
pratīcīnastome
<tvam
indra
pratūrtiṣu
[ŚS
20.105.1-2]>
iti
\\
Sutra: 12
rāji
<yo
rājā
carṣaṇīnām
[ŚS
20.105.4-5]>
iti
\\
Sutra: 13
udbʰidbalabʰidoḥ
<yajña
indram
avardʰayat
[ŚS
20.27.5, 3; 20.28.1, 2]>
iti
\\
Sutra: 14
indrastome
<indra
kratuṃ
na
ā
bʰara
[ŚS
20.79]>
<tava
tyad
indriyaṃ
br̥hat
[ŚS
20.106]>
iti
\\
Sutra: 15
vigʰane
<samasya
manyave
viśaḥ
[ŚS
20.107.1-3]>
<tad
id
āsa
bʰuvaneṣu
jyeṣṭʰam
[ŚS
20.107.4-6]>
iti
\\
Sutra: 16
sūryastuti
<ud
u
tyaṃ
jātavedasam
[ŚS
20.47.13-15]>
<citraṃ
devānāṃ
ketur
anīkam
[ŚS
20.107.13-15]>
iti
\\
Sutra: 17
vajre
punaḥstome
<tvaṃ
na
indrā
bʰara
[ŚS
20.108]>
iti
\\
Sutra: 18
sarvajity
r̥ṣabʰe
marutstome
sāhasrāntye
<tad
vo
gāya
sute
sacā
[ŚS
20.78]>
<vayam
enam
idā
hyaḥ
[ŚS
20.97.1-2]>
iti
\\
Sutra: 19
sāhasrādyayoḥ
<svādor
ittʰā
viṣūvataḥ
[ŚS
20.109.1-2]>
iti
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.