TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 39
Previous part

Adhyaya: 8 
Khanda: 1_(39) 
Sutra: 1    atʰa stotriyavikārāḥ \\

Sutra: 2    
ekāheṣu <taṃ te madaṃ gr̥ṇīmasi [ŚS 20.61.1-3]> iti \\

Sutra: 3    
br̥haspatisave <tad vo gāya sute sacā [ŚS 20.78]> <vayam enam idā hyaḥ [ŚS 20.97]> iti \ savanayor uktʰamukʰīyatr̥caparyāsau \ mādʰyandine paryāsādyatr̥cavarjam \\

Sutra: 4    
gosavābʰiṣecanīyayoḥ <yuñjanti bradʰnam aruṣam [ŚS 20.26.4-6]> iti \\

Sutra: 5    
śyenasaṃdaṃśājiravajreṣu <surūpakr̥tnum ūtaye [ŚS 20.57.1-3]> <ut tvā mandantu stomāḥ [ŚS 20.93.1-3]> <tvām id dʰi havāmahe [ŚS 20.98]> iti \\

Sutra: 6    
apūrve <abʰi tvā pūrvapītaye [ŚS 20.99]> iti \\

Sutra: 7    
vrātyastomeṣu tvetā ni ṣīdata []> <adʰā hīndra girvaṇaḥ [ŚS 20.100]> iti \\

Sutra: 8    
agniṣṭutsu <īlenyo namasyaḥ [ŚS 20.102]> <agniṃ dūtaṃ vr̥ṇīmahe [ŚS 20.101]> <agnim īliṣvāvase [ŚS 20.103.1]> <agna ā yāhy agnibʰiḥ [ŚS 20.103.2-3]> iti \\

Sutra: 9    
tīvrasudupaśadopahavyeṣu <ayam u te samatasi [ŚS 20.45]> <imā u tvā purūvaso [ŚS 20.104]> iti \ vyuṣṭidvyahe ca \\

Sutra: 10    
gosavavivadʰavaiśyastomeṣu <indraṃ vo viśvatas pari [ŚS 20.39.1, 3]> no viśvāsu havya indraḥ [ŚS 20.104.3-4]> iti \\

Sutra: 11    
pratīcīnastome <tvam indra pratūrtiṣu [ŚS 20.105.1-2]> iti \\

Sutra: 12    
rāji <yo rājā carṣaṇīnām [ŚS 20.105.4-5]> iti \\

Sutra: 13    
udbʰidbalabʰidoḥ <yajña indram avardʰayat [ŚS 20.27.5, 3; 20.28.1, 2]> iti \\

Sutra: 14    
indrastome <indra kratuṃ na ā bʰara [ŚS 20.79]> <tava tyad indriyaṃ br̥hat [ŚS 20.106]> iti \\

Sutra: 15    
vigʰane <samasya manyave viśaḥ [ŚS 20.107.1-3]> <tad id āsa bʰuvaneṣu jyeṣṭʰam [ŚS 20.107.4-6]> iti \\

Sutra: 16    
sūryastuti <ud u tyaṃ jātavedasam [ŚS 20.47.13-15]> <citraṃ devānāṃ ketur anīkam [ŚS 20.107.13-15]> iti \\

Sutra: 17    
vajre punaḥstome <tvaṃ na indrā bʰara [ŚS 20.108]> iti \\

Sutra: 18    
sarvajity r̥ṣabʰe marutstome sāhasrāntye <tad vo gāya sute sacā [ŚS 20.78]> <vayam enam idā hyaḥ [ŚS 20.97.1-2]> iti \\

Sutra: 19    
sāhasrādyayoḥ <svādor ittʰā viṣūvataḥ [ŚS 20.109.1-2]> iti \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.