TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 40
Previous part

Khanda: 2_(40) 
Sutra: 1    virāji bʰūmistome vanaspatisave tviṣyapacityor indrāgnyoḥ stoma indrāgnyoḥ kulāya <indrāya madvane sutam [ŚS 20.110]> <yat somam indra viṣṇavi [ŚS 20.111]> iti \\

Sutra: 2    
virāje 'gneḥ stome 'gneḥ kulāye <agniṃ dūtaṃ vr̥ṇīmahe [ŚS 20.101]> <agnim īliṣvāvase [ŚS 20.103.1-3]> iti \\

Sutra: 3    
vinuttyabʰibʰūtyo rāśimarāyayoḥ śadopaśadayoḥ samrāṭsvarājoḥ <yad adya kac ca vr̥trahan [ŚS 20.112]> <ubʰayaṃ śr̥ṇavac ca naḥ [ŚS 20.113]> iti \\

Sutra: 4    
rājasūyeṣu <yat somam indra viṣṇavi [ŚS 20.111]> <adʰā hīndra girvaṇaḥ [ŚS 20.100]> <abʰrātr̥vyo anā tvam [ŚS 20.114]> <tvaṃ na indrā bʰara [ŚS 20.108]> iti ca \ caturahapañcāhāhīnadaśāhaccʰandomadaśāheṣu ca \\

Sutra: 5    
tīvrasuccatuḥparyāyayoḥ sāhasrāntyayor daśapeye vibʰraṃśayajñe <śrāyanta iva sūryam [ŚS 20.58.1-3]> iti \\

Sutra: 6    
sādyaḥkreṣu śyenavarjam <aham id dʰi pituṣ pari [ŚS 20.115]> iti ca \\

Sutra: 7    
atirātrāṇāṃ sarvastomayor <mā bʰūma niṣṭyā iva [ŚS 20.116]> <vidʰuṃ dadrāṇaṃ salilasya pr̥ṣṭʰe [ŚS 9.10.9-11]> iti \\

Sutra: 8    
trivr̥tpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśanavasaptadaśeṣu <ubʰayaṃ śr̥ṇavac ca naḥ [ŚS 20.113]> <vayam enam idā hyaḥ [ŚS 20.97]> <pibā somam indra mandatu tvā [ŚS 20.117]> iti \\

Sutra: 9    
abʰijiti <abʰi pra gopatiṃ girā [ŚS 20.22.4-6]> iti ca \\

Sutra: 10    
anatirātre <abʰi tvā vr̥ṣabʰā sute [ŚS 20.22.1-3]> iti \\

Sutra: 11    
caturviṃśe <indrā yāhi citrabʰāno [ŚS 20.84]> <mā cid anyad vi śaṃsata [ŚS 20.85.1-2]> iti \\

Sutra: 12    
viśvajiti <ya eka id vidayate [ŚS 20.63.4-6]> iti \\

Sutra: 13    
viṣuvati <indra kratuṃ na ā bʰara [ŚS 20.79]> iti \\

Sutra: 14    
svarasāmābʰiplavagavāyuṣi śeṣeṣu \ pr̥ṣṭʰasyaikaviṃśe <indro dadʰīco astʰabʰiḥ [ŚS 20.41]> <viśvāḥ pr̥tanā abʰibʰūtaraṃ naram [ŚS 20.54]> <evā hyasi vīrayuḥ [ŚS 20.60]> iti \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.