TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 40
Khanda: 2_(40)
Sutra: 1
virāji
bʰūmistome
vanaspatisave
tviṣyapacityor
indrāgnyoḥ
stoma
indrāgnyoḥ
kulāya
<indrāya
madvane
sutam
[ŚS
20.110]>
<yat
somam
indra
viṣṇavi
[ŚS
20.111]>
iti
\\
Sutra: 2
virāje
'gneḥ
stome
'gneḥ
kulāye
<agniṃ
dūtaṃ
vr̥ṇīmahe
[ŚS
20.101]>
<agnim
īliṣvāvase
[ŚS
20.103.1-3]>
iti
\\
Sutra: 3
vinuttyabʰibʰūtyo
rāśimarāyayoḥ
śadopaśadayoḥ
samrāṭsvarājoḥ
<yad
adya
kac
ca
vr̥trahan
[ŚS
20.112]>
<ubʰayaṃ
śr̥ṇavac
ca
naḥ
[ŚS
20.113]>
iti
\\
Sutra: 4
rājasūyeṣu
<yat
somam
indra
viṣṇavi
[ŚS
20.111]>
<adʰā
hīndra
girvaṇaḥ
[ŚS
20.100]>
<abʰrātr̥vyo
anā
tvam
[ŚS
20.114]>
<tvaṃ
na
indrā
bʰara
[ŚS
20.108]>
iti
ca
\
caturahapañcāhāhīnadaśāhaccʰandomadaśāheṣu
ca
\\
Sutra: 5
tīvrasuccatuḥparyāyayoḥ
sāhasrāntyayor
daśapeye
vibʰraṃśayajñe
<śrāyanta
iva
sūryam
[ŚS
20.58.1-3]>
iti
\\
Sutra: 6
sādyaḥkreṣu
śyenavarjam
<aham
id
dʰi
pituṣ
pari
[ŚS
20.115]>
iti
ca
\\
Sutra: 7
atirātrāṇāṃ
sarvastomayor
<mā
bʰūma
niṣṭyā
iva
[ŚS
20.116]>
<vidʰuṃ
dadrāṇaṃ
salilasya
pr̥ṣṭʰe
[ŚS
9.10.9-11]>
iti
\\
Sutra: 8
trivr̥tpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśanavasaptadaśeṣu
<ubʰayaṃ
śr̥ṇavac
ca
naḥ
[ŚS
20.113]>
<vayam
enam
idā
hyaḥ
[ŚS
20.97]>
<pibā
somam
indra
mandatu
tvā
[ŚS
20.117]>
iti
\\
Sutra: 9
abʰijiti
<abʰi
pra
gopatiṃ
girā
[ŚS
20.22.4-6]>
iti
ca
\\
Sutra: 10
anatirātre
<abʰi
tvā
vr̥ṣabʰā
sute
[ŚS
20.22.1-3]>
iti
\\
Sutra: 11
caturviṃśe
<indrā
yāhi
citrabʰāno
[ŚS
20.84]>
<mā
cid
anyad
vi
śaṃsata
[ŚS
20.85.1-2]>
iti
\\
Sutra: 12
viśvajiti
<ya
eka
id
vidayate
[ŚS
20.63.4-6]>
iti
\\
Sutra: 13
viṣuvati
<indra
kratuṃ
na
ā
bʰara
[ŚS
20.79]>
iti
\\
Sutra: 14
svarasāmābʰiplavagavāyuṣi
śeṣeṣu
\
pr̥ṣṭʰasyaikaviṃśe
<indro
dadʰīco
astʰabʰiḥ
[ŚS
20.41]>
<viśvāḥ
pr̥tanā
abʰibʰūtaraṃ
naram
[ŚS
20.54]>
<evā
hyasi
vīrayuḥ
[ŚS
20.60]>
iti
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.