TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 41
Khanda: 3_(41)
Sutra: 1
vyuṣṭyāṅgirasakāpivanacaitraratʰadvyahānām
<taṃ
te
madaṃ
gr̥ṇīmasi
[ŚS
20.61]>
iti
\
dvitīyeṣu
<viśvāḥ
pr̥tanā
abʰibʰūtaraṃ
naram
[ŚS
20.54]>
iti
\\
Sutra: 2
cāturmāsyavaiśvadevagargabaidaccʰandomavatparākāntarvasvaśvamedʰatryahāṇāṃ
<śagdʰy
ū
ṣu
śacīpate
[ŚS
20.118.1-2]>
iti
\\
Sutra: 3
sākamedʰasya
<indram
id
devatātaye
[ŚS
20.118.3-4]>
iti
\\
Sutra: 4
baidasvarasāmnoḥ
<tvaṃ
na
indrā
bʰara
[ŚS
20.108]>
iti
\\
Sutra: 5
dvitīyeṣu
<tam
indraṃ
vājayāmasi
[ŚS
20.47.1-3]>
<astāvi
manma
pūrvyam
[ŚS
20.119]>
<taṃ
te
madaṃ
gr̥ṇīmasi
[ŚS
20.61.1-3]>
iti
\\
Sutra: 6
aśvamedʰasya
<vācam
aṣṭāpadīm
aham
[ŚS
20.42]>
<svādor
ittʰā
viṣūvataḥ
[ŚS
20.109]>
iti
\\
Sutra: 7
pr̥ṣṭʰyatryahasya
<evā
hy
asi
vīrayuḥ
[ŚS
20.60.1-3]>
ity
uktʰe
\\
Sutra: 8
tr̥tīyeṣu
<mahām̐
indro
ya
ojasā
[ŚS
20.138]>
<abʰi
pra
vaḥ
surādʰasam
[ŚS
20.51.1-2]>
<evā
hy
asi
vīrayuḥ
[ŚS
20.60.1-3]>
iti
\\
Sutra: 9
sākamedʰasya
<tam
indraṃ
vājayāmasi
[ŚS
20.47.1-3]>
<śrāyanta
iva
sūryam
[ŚS
20.58.1-2]>
iti
\\
Sutra: 10
caturahāṇāṃ
<śrāyanta
iva
sūryam
[ŚS
20.58.1-2]>
<tvaṃ
na
indrā
bʰara
[ŚS
20.108]>
iti
\\
Sutra: 11
caturtʰeṣu
<mahām̐
indro
ya
ojasā
[ŚS
20.138]>
<ya
eka
id
vidayate
[ŚS
20.63.4-6]>
iti
\\
Sutra: 12
sarveṣu
<mā
bʰūma
niṣṭyā
iva
[ŚS
20.116]>
<vidʰuṃ
dadrāṇaṃ
salilasya
pr̥ṣṭʰe
[ŚS
9.10.9-11]>
iti
\\
Sutra: 13
saṃsarpacaturvīrayoḥ
<ayam
u
te
samatasi
[ŚS
20.45]>
<imā
u
tvā
purūvaso
[ŚS
20.104.1-2]>
iti
\\
Sutra: 14
pañcāheṣu
trivr̥dādivat
\\
Sutra: 15
abʰyāsaṅgyapañcaśāradīyayor
dvitīye
<tvaṃ
na
indrā
bʰara
[ŚS
20.108]>
iti
\\
Sutra: 16
pr̥ṣṭʰyapañcāhasya
<evā
hy
asi
vīrayuḥ
[ŚS
20.60.1-3]>
iti
\\
Sutra: 17
pañcame
<uttiṣṭʰann
ojasā
saha
[ŚS
20.42]>
<indro
madāya
vāvr̥dʰe
[ŚS
20.56.1-3]>
<indrāya
sāma
gāyata
[ŚS
20.62.5-7]>
iti
\\
Sutra: 18
abʰiplavapañcāhasya
<ya
eka
id
vidayate
[ŚS
20.63.4-6]>
iti
\\
Sutra: 19
abʰyāsaṅgyapañcaśāradīyayoḥ
<śrāyanta
iva
sūryam
[ŚS
20.58.1-2]>
iti
\\
Sutra: 20
ṣaḍahasya
gavi
<abʰrātr̥vyo
anā
tvam
[ŚS
20.114]>
iti
\
āyuṣi
<tvaṃ
na
indrā
bʰara
[ŚS
20.108]>
iti
\\
Sutra: 21
pañcame
<endra
no
gadʰi
priyaḥ
[ŚS
20.64.1-3]>
iti
\\
Sutra: 22
ṣaṣṭʰam
uktʰyaṃ
cet
<ya
eka
id
vidayate
[ŚS
20.63.4-6]>
<yat
somam
indra
viṣṇavi
[ŚS
20.111]>
iti
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.