TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 41
Previous part

Khanda: 3_(41) 
Sutra: 1    vyuṣṭyāṅgirasakāpivanacaitraratʰadvyahānām <taṃ te madaṃ gr̥ṇīmasi [ŚS 20.61]> iti \ dvitīyeṣu <viśvāḥ pr̥tanā abʰibʰūtaraṃ naram [ŚS 20.54]> iti \\

Sutra: 2    
cāturmāsyavaiśvadevagargabaidaccʰandomavatparākāntarvasvaśvamedʰatryahāṇāṃ <śagdʰy ū ṣu śacīpate [ŚS 20.118.1-2]> iti \\

Sutra: 3    
sākamedʰasya <indram id devatātaye [ŚS 20.118.3-4]> iti \\

Sutra: 4    
baidasvarasāmnoḥ <tvaṃ na indrā bʰara [ŚS 20.108]> iti \\

Sutra: 5    
dvitīyeṣu <tam indraṃ vājayāmasi [ŚS 20.47.1-3]> <astāvi manma pūrvyam [ŚS 20.119]> <taṃ te madaṃ gr̥ṇīmasi [ŚS 20.61.1-3]> iti \\

Sutra: 6    
aśvamedʰasya <vācam aṣṭāpadīm aham [ŚS 20.42]> <svādor ittʰā viṣūvataḥ [ŚS 20.109]> iti \\

Sutra: 7    
pr̥ṣṭʰyatryahasya <evā hy asi vīrayuḥ [ŚS 20.60.1-3]> ity uktʰe \\

Sutra: 8    
tr̥tīyeṣu <mahām̐ indro ya ojasā [ŚS 20.138]> <abʰi pra vaḥ surādʰasam [ŚS 20.51.1-2]> <evā hy asi vīrayuḥ [ŚS 20.60.1-3]> iti \\

Sutra: 9    
sākamedʰasya <tam indraṃ vājayāmasi [ŚS 20.47.1-3]> <śrāyanta iva sūryam [ŚS 20.58.1-2]> iti \\

Sutra: 10    
caturahāṇāṃ <śrāyanta iva sūryam [ŚS 20.58.1-2]> <tvaṃ na indrā bʰara [ŚS 20.108]> iti \\

Sutra: 11    
caturtʰeṣu <mahām̐ indro ya ojasā [ŚS 20.138]> <ya eka id vidayate [ŚS 20.63.4-6]> iti \\

Sutra: 12    
sarveṣu <mā bʰūma niṣṭyā iva [ŚS 20.116]> <vidʰuṃ dadrāṇaṃ salilasya pr̥ṣṭʰe [ŚS 9.10.9-11]> iti \\

Sutra: 13    
saṃsarpacaturvīrayoḥ <ayam u te samatasi [ŚS 20.45]> <imā u tvā purūvaso [ŚS 20.104.1-2]> iti \\

Sutra: 14    
pañcāheṣu trivr̥dādivat \\

Sutra: 15    
abʰyāsaṅgyapañcaśāradīyayor dvitīye <tvaṃ na indrā bʰara [ŚS 20.108]> iti \\

Sutra: 16    
pr̥ṣṭʰyapañcāhasya <evā hy asi vīrayuḥ [ŚS 20.60.1-3]> iti \\

Sutra: 17    
pañcame <uttiṣṭʰann ojasā saha [ŚS 20.42]> <indro madāya vāvr̥dʰe [ŚS 20.56.1-3]> <indrāya sāma gāyata [ŚS 20.62.5-7]> iti \\

Sutra: 18    
abʰiplavapañcāhasya <ya eka id vidayate [ŚS 20.63.4-6]> iti \\

Sutra: 19    
abʰyāsaṅgyapañcaśāradīyayoḥ <śrāyanta iva sūryam [ŚS 20.58.1-2]> iti \\

Sutra: 20    
ṣaḍahasya gavi <abʰrātr̥vyo anā tvam [ŚS 20.114]> iti \ āyuṣi <tvaṃ na indrā bʰara [ŚS 20.108]> iti \\

Sutra: 21    
pañcame <endra no gadʰi priyaḥ [ŚS 20.64.1-3]> iti \\

Sutra: 22    
ṣaṣṭʰam uktʰyaṃ cet <ya eka id vidayate [ŚS 20.63.4-6]> <yat somam indra viṣṇavi [ŚS 20.111]> iti \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.