TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 42
Previous part

Khanda: 4_(42) 
Sutra: 1    pr̥ṣṭʰasya dvitīye <evā hy asi vīrayuḥ [ŚS 20.60.1-3]> iti \\

Sutra: 2    
tr̥tīye <indreṇa saṃ hi dr̥kṣase [ŚS 20.40]> <vayaṃ gʰa tvā sutāvantaḥ [ŚS 20.52]> <tvaṃ na indrā bʰara [ŚS 20.108]> iti \\

Sutra: 3    
daśāhasyāṣṭame <yad indra prāg apāg udak [ŚS 20.120]> iti \\

Sutra: 4    
navame <eto nv indraṃ stavāma [ŚS 20.65]> iti \\

Sutra: 5    
trikakuddaśāhasya navasu <śagdʰy ū ṣu śacīpate [ŚS 20.118.1-2]> <abʰi pra gopatiṃ girā [ŚS 20.22.4-6]> <taṃ vo dasmam r̥tīṣaham [ŚS 20.9.1-2]> <vayam enam idā hyaḥ [ŚS 20.97]> <indram id gātʰino br̥hat [ŚS 20.38.4-6]> <śrāyanta iva sūryam [ŚS 20.58]> <ka īṃ veda sute sacā [ŚS 20.53]> <viśvāḥ pr̥tanā abʰibʰūtaraṃ naram [ŚS 20.54]> <yad indra prāg apāg udak [ŚS 20.120]> iti \\

Sutra: 6    
aṣṭame <mahām̐ indro ya ojasā [ŚS 20.138]> iti \\

Sutra: 7    
dvādaśāhasya cʰandomapratʰamāntyayoḥ <tvaṃ na indrā bʰara [ŚS 20.108]> <ya eka id vidayate [ŚS 20.63.4-6]> iti \\

Sutra: 8    
svarasāmasu <saṃ codaya citram arvāk [ŚS 20.71.11-13]> <praṇetāraṃ vasyo accʰā [ŚS 20.46]> iti paryāyeṇa \ abʰiplave ca \\

Sutra: 9    
tanūpr̥ṣṭʰe <abʰi tvā śūra nonumaḥ [ŚS 20.121]> <tvām id dʰi havāmahe [ŚS 20.98]> <yad dyāva indra te śatam [ŚS 20.81]> <pibā somam indra mandatu tvā [ŚS 20.117]> <kayā naś citra ā bʰuvat [ŚS 20.124.1-3]> <revatīr naḥ sadʰamāde [ŚS 20.122]> iti \\

Sutra: 10    
eteṣām anantaro 'nurūpaḥ saṃbʰave \ stotriyaniyamaś cʰandasā \\

Sutra: 11    
gavāmayanena sāṃvatsarikāṇi vyākʰyātāni \\

Sutra: 12    
etasmād evāhīnā rātrisattrāṇi \ ekāhā api kecit \\

Sutra: 13    
sarvatra kāmakl̥ptī sāmavedāt \\

Sutra: 14    
dvyahaprabʰr̥tayo 'hīnā ā dvādaśāhāt \ anyatarato 'tirātrāt \\

Sutra: 15    
dvādaśāhaprabʰr̥tīni rātrisattrāṇy arvāñci saṃvatsarāt \\

Sutra: 16    
daśarātra ubʰayatotirātraḥ \\

Sutra: 17    
dvādaśāhaḥ purastādagniṣṭomo 'hīnaḥ \\

Sutra: 18    
sahasrasaṃvatsaraparyantāny ayanāni \ viśvajitā sahasrasaṃvatsarapratimena yajeta \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.