TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 42
Khanda: 4_(42)
Sutra: 1
pr̥ṣṭʰasya
dvitīye
<evā
hy
asi
vīrayuḥ
[ŚS
20.60.1-3]>
iti
\\
Sutra: 2
tr̥tīye
<indreṇa
saṃ
hi
dr̥kṣase
[ŚS
20.40]>
<vayaṃ
gʰa
tvā
sutāvantaḥ
[ŚS
20.52]>
<tvaṃ
na
indrā
bʰara
[ŚS
20.108]>
iti
\\
Sutra: 3
daśāhasyāṣṭame
<yad
indra
prāg
apāg
udak
[ŚS
20.120]>
iti
\\
Sutra: 4
navame
<eto
nv
indraṃ
stavāma
[ŚS
20.65]>
iti
\\
Sutra: 5
trikakuddaśāhasya
navasu
<śagdʰy
ū
ṣu
śacīpate
[ŚS
20.118.1-2]>
<abʰi
pra
gopatiṃ
girā
[ŚS
20.22.4-6]>
<taṃ
vo
dasmam
r̥tīṣaham
[ŚS
20.9.1-2]>
<vayam
enam
idā
hyaḥ
[ŚS
20.97]>
<indram
id
gātʰino
br̥hat
[ŚS
20.38.4-6]>
<śrāyanta
iva
sūryam
[ŚS
20.58]>
<ka
īṃ
veda
sute
sacā
[ŚS
20.53]>
<viśvāḥ
pr̥tanā
abʰibʰūtaraṃ
naram
[ŚS
20.54]>
<yad
indra
prāg
apāg
udak
[ŚS
20.120]>
iti
\\
Sutra: 6
aṣṭame
<mahām̐
indro
ya
ojasā
[ŚS
20.138]>
iti
\\
Sutra: 7
dvādaśāhasya
cʰandomapratʰamāntyayoḥ
<tvaṃ
na
indrā
bʰara
[ŚS
20.108]>
<ya
eka
id
vidayate
[ŚS
20.63.4-6]>
iti
\\
Sutra: 8
svarasāmasu
<saṃ
codaya
citram
arvāk
[ŚS
20.71.11-13]>
<praṇetāraṃ
vasyo
accʰā
[ŚS
20.46]>
iti
paryāyeṇa
\
abʰiplave
ca
\\
Sutra: 9
tanūpr̥ṣṭʰe
<abʰi
tvā
śūra
nonumaḥ
[ŚS
20.121]>
<tvām
id
dʰi
havāmahe
[ŚS
20.98]>
<yad
dyāva
indra
te
śatam
[ŚS
20.81]>
<pibā
somam
indra
mandatu
tvā
[ŚS
20.117]>
<kayā
naś
citra
ā
bʰuvat
[ŚS
20.124.1-3]>
<revatīr
naḥ
sadʰamāde
[ŚS
20.122]>
iti
\\
Sutra: 10
eteṣām
anantaro
'nurūpaḥ
saṃbʰave
\
stotriyaniyamaś
cʰandasā
\\
Sutra: 11
gavāmayanena
sāṃvatsarikāṇi
vyākʰyātāni
\\
Sutra: 12
etasmād
evāhīnā
rātrisattrāṇi
\
ekāhā
api
kecit
\\
Sutra: 13
sarvatra
kāmakl̥ptī
sāmavedāt
\\
Sutra: 14
dvyahaprabʰr̥tayo
'hīnā
ā
dvādaśāhāt
\
anyatarato
'tirātrāt
\\
Sutra: 15
dvādaśāhaprabʰr̥tīni
rātrisattrāṇy
arvāñci
saṃvatsarāt
\\
Sutra: 16
daśarātra
ubʰayatotirātraḥ
\\
Sutra: 17
dvādaśāhaḥ
purastādagniṣṭomo
'hīnaḥ
\\
Sutra: 18
sahasrasaṃvatsaraparyantāny
ayanāni
\
viśvajitā
sahasrasaṃvatsarapratimena
yajeta
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.