TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 43
Previous part

Khanda: 5_(43) 
Sutra: 1    agnyādʰeyaṃ vasante brāhmaṇasya brahmavarcasakāmasya \ grīṣme rājanyasya tejaskāmasya \ varṣāsu vaiśyasya puṣṭikāmasya \ śaradi sarveṣāṃ gadāpanuttaye \\

Sutra: 2    
pūrṇāhutyantam ity eke \\

Sutra: 3    
agnihotrāyaṇinām iti yuvā kauśikaḥ \\

Sutra: 4    
teṣām āgrayaṇe navasya \\

Sutra: 5    
stʰālīpākenāgnihotraṃ yavāgvā \\

Sutra: 6    
abʰāve gavīḍāṃ navagʰāsam āśayitvā tasyāḥ payasā \\

Sutra: 7    
śrīkāmasya nityam agnīnāṃ jāgaraṇam \\

Sutra: 8    
agnihotraṃ svargakāmasya \\

Sutra: 9    
payasā sarvakāmasya \\

Sutra: 10    
dadʰnendriyakāmasya \\

Sutra: 11    
ājyena tejaskāmasya \\

Sutra: 12    
tailena śrīkāmasya \\

Sutra: 13    
odanena prajākāmasya \\

Sutra: 14    
yavāgvā grāmakāmasya \\

Sutra: 15    
taṇḍulair balakāmasya \\

Sutra: 16    
somena brahmavarcasakāmasya \\

Sutra: 17    
māṃsena puṣṭikāmasya \\

Sutra: 18    
udakenāyuṣkāmasya \\

Sutra: 19    
darśapūrṇamāsau sarvakāmasya \\

Sutra: 20    
dākṣāyaṇayajñaḥ prajākāmasya \\

Sutra: 21    
sākaṃprastʰāyyayajñaḥ paśukāmasya \\

Sutra: 22    
saṃkramayajñaḥ sarvakāmasya \\

Sutra: 23    
iḍādadʰaḥ paśukāmasya \\

Sutra: 24    
sārvasenayajñaḥ prajākāmasya \\

Sutra: 25    
śaunakayajño 'bʰicārakāmasya \\

Sutra: 26    
vasiṣṭʰayajñaḥ prajākāmasya \\

Sutra: 27    
dyāvāpr̥tʰivyor ayanaṃ pratiṣṭʰākāmasya \\

Sutra: 28    
etāni darśapūrṇamāsāyanāni \\

Sutra: 29    
āgrayaṇam annakāmasya \\

Sutra: 30    
cāturmāsyāni sarvakāmasya \\

Sutra: 31    
aindrāgnaḥ paśur āyuṣprajāpaśukāmasya \\

Sutra: 32    
yāmaḥ śukahariḥ śuṇṭʰo vānāmayakāmasya pitr̥lokakāmasya ca \\

Sutra: 33    
tvāṣṭro vaḍavaḥ prajākāmasya \\

Sutra: 34    
kāmyāv etau \\

Sutra: 35    
sutyāḥ sarvakāmasya \\

Sutra: 36    
uktʰyaḥ paśukāmasya \\

Sutra: 37    
vājapeyaḥ svārājayakāmasya \\

Sutra: 38    
atirātra r̥ddʰikāmasya \\

Sutra: 39    
gavāmayanaṃ dvādaśāhaś ca \\

Sutra: 40    
rājasūyaḥ svārājyakāmasya \\

Sutra: 41    
aśvamedʰapuruṣamedʰau sarvakāmasya \\

Sutra: 42    
sarvamedʰaḥ śraiṣṭʰyakāmasya \\

Sutra: 43    
kāmānantyād aparimitā yajñāḥ \\

Sutra: 44    
te prakr̥tibʰir vyākʰyātāḥ \\

Sutra: 45    
yajñakramo brāhmaṇāt \ viriṣṭasaṃdʰānaṃ ca \\

Sutra: 46    
ya imau kalpāv adʰīte ya u caivaṃ veda tena sarvaiḥ kratubʰir iṣṭaṃ bʰavati sarvāṃś ca kāmān āpnoti \\

Sutra: 47    
atʰāpy udāharanti yatʰā yaṣṭus tatʰādʰyetur eṣā brāhmī pratiśrutir eṣā brāhmī pratiśrutir iti \\



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.