TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 43
Khanda: 5_(43)
Sutra: 1
agnyādʰeyaṃ
vasante
brāhmaṇasya
brahmavarcasakāmasya
\
grīṣme
rājanyasya
tejaskāmasya
\
varṣāsu
vaiśyasya
puṣṭikāmasya
\
śaradi
sarveṣāṃ
gadāpanuttaye
\\
Sutra: 2
pūrṇāhutyantam
ity
eke
\\
Sutra: 3
agnihotrāyaṇinām
iti
yuvā
kauśikaḥ
\\
Sutra: 4
teṣām
āgrayaṇe
navasya
\\
Sutra: 5
stʰālīpākenāgnihotraṃ
yavāgvā
vā
\\
Sutra: 6
abʰāve
gavīḍāṃ
navagʰāsam
āśayitvā
tasyāḥ
payasā
\\
Sutra: 7
śrīkāmasya
nityam
agnīnāṃ
jāgaraṇam
\\
Sutra: 8
agnihotraṃ
svargakāmasya
\\
Sutra: 9
payasā
sarvakāmasya
\\
Sutra: 10
dadʰnendriyakāmasya
\\
Sutra: 11
ājyena
tejaskāmasya
\\
Sutra: 12
tailena
śrīkāmasya
\\
Sutra: 13
odanena
prajākāmasya
\\
Sutra: 14
yavāgvā
grāmakāmasya
\\
Sutra: 15
taṇḍulair
balakāmasya
\\
Sutra: 16
somena
brahmavarcasakāmasya
\\
Sutra: 17
māṃsena
puṣṭikāmasya
\\
Sutra: 18
udakenāyuṣkāmasya
\\
Sutra: 19
darśapūrṇamāsau
sarvakāmasya
\\
Sutra: 20
dākṣāyaṇayajñaḥ
prajākāmasya
\\
Sutra: 21
sākaṃprastʰāyyayajñaḥ
paśukāmasya
\\
Sutra: 22
saṃkramayajñaḥ
sarvakāmasya
\\
Sutra: 23
iḍādadʰaḥ
paśukāmasya
\\
Sutra: 24
sārvasenayajñaḥ
prajākāmasya
\\
Sutra: 25
śaunakayajño
'bʰicārakāmasya
\\
Sutra: 26
vasiṣṭʰayajñaḥ
prajākāmasya
\\
Sutra: 27
dyāvāpr̥tʰivyor
ayanaṃ
pratiṣṭʰākāmasya
\\
Sutra: 28
etāni
darśapūrṇamāsāyanāni
\\
Sutra: 29
āgrayaṇam
annakāmasya
\\
Sutra: 30
cāturmāsyāni
sarvakāmasya
\\
Sutra: 31
aindrāgnaḥ
paśur
āyuṣprajāpaśukāmasya
\\
Sutra: 32
yāmaḥ
śukahariḥ
śuṇṭʰo
vānāmayakāmasya
pitr̥lokakāmasya
ca
\\
Sutra: 33
tvāṣṭro
vaḍavaḥ
prajākāmasya
\\
Sutra: 34
kāmyāv
etau
\\
Sutra: 35
sutyāḥ
sarvakāmasya
\\
Sutra: 36
uktʰyaḥ
paśukāmasya
\\
Sutra: 37
vājapeyaḥ
svārājayakāmasya
\\
Sutra: 38
atirātra
r̥ddʰikāmasya
\\
Sutra: 39
gavāmayanaṃ
dvādaśāhaś
ca
\\
Sutra: 40
rājasūyaḥ
svārājyakāmasya
\\
Sutra: 41
aśvamedʰapuruṣamedʰau
sarvakāmasya
\\
Sutra: 42
sarvamedʰaḥ
śraiṣṭʰyakāmasya
\\
Sutra: 43
kāmānantyād
aparimitā
yajñāḥ
\\
Sutra: 44
te
prakr̥tibʰir
vyākʰyātāḥ
\\
Sutra: 45
yajñakramo
brāhmaṇāt
\
viriṣṭasaṃdʰānaṃ
ca
\\
Sutra: 46
ya
imau
kalpāv
adʰīte
ya
u
caivaṃ
veda
tena
sarvaiḥ
kratubʰir
iṣṭaṃ
bʰavati
sarvāṃś
ca
kāmān
āpnoti
\\
Sutra: 47
atʰāpy
udāharanti
yatʰā
yaṣṭus
tatʰādʰyetur
eṣā
brāhmī
pratiśrutir
eṣā
brāhmī
pratiśrutir
iti
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.