TITUS
Rg-Veda: Aitareya-Aranyaka
Part No. 13
Aranyaka: 3
Line of ed.: 1
\\
atʰa
tr̥tīyāraṇyakam
\\
Adhyaya: 1
Line of ed.: 2
Adhyāya
1.
Paragraph: 1
Sentence: a
Line of ed.: 3
atʰātaḥ
saṃhitāyā
upaniṣat
\
Sentence: b
pr̥tʰivī
pūrvarūpaṃ
.
Sentence: c
dyaur
utta/rarūpaṃ
.
Line of ed.: 4
Sentence: d
vāyuḥ
saṃhiteti
māṇḍūkeya
.
Sentence: e
ākāśaḥ
saṃhitety
asya
mākṣavyo
Line of ed.: 5
vedayāñ
cakre
\
Sentence: f
sa
hāviparihr̥to
mene
.
Sentence: g
na
me
'sya
putreṇa
samagā/d
Line of ed.: 6
iti
\
Sentence: h
samāne
vai
.
Sentence: i
tat
parihr̥to
mena
ity
āgastyaḥ
.
Sentence: j
samānaṃ
hy
etad
bʰavati
Line of ed.: 7
vāyuś
cākāśaś
ca
{
ca
only
,
R
,
B
,
՚c
.;
ceti
S.
}
\
Sentence: k
ity
adʰidaivatam
\
Sentence: l
atʰādʰyātmam
\
Sentence: m
vāk
pūrvarūpaṃ
.
Sentence: n
Line of ed.: 8
mana
uttararūpaṃ
.
Sentence: o
prāṇaḥ
saṃhiteti
śūravīro
māṇḍūkeyaḥ
\
Sentence: p
atʰa
Line of ed.: 9
hāsya
putra
āha
jyeṣṭʰo
.
Sentence: q
manaḥ
pūrvarūpaṃ
.
Sentence: r
vāg
uttararūpaṃ
.
Sentence: s
manasā
vā
Line of ed.: 10
agre
{
manasaivāgre
B}
saṃkalpayaty
.
Sentence: t
atʰa
vācā
vyāharati
.
Sentence: u
tasmān
mana
eva
pūrvarūpaṃ
.
Sentence: v
Line of ed.: 11
vāg
uttararūpaṃ
.
Sentence: w
prāṇas
tv
eva
saṃhiteti
\
Sentence: x
samānam
enayor
atra
pituś
ca
Line of ed.: 12
putrasya
ca
\
Sentence: y
sa
eṣo
'śvaratʰaḥ
praṣṭivāhano
manovākprāṇasaṃhataḥ
{
saṃhitaḥ
B}
\
Sentence: z
Line of ed.: 13
sa
ya
evam
etāṃ
saṃhitāṃ
veda
,
saṃdʰīyate
prajayā
paśubʰir
yaśasā
Line of ed.: 14
brahmavarcasena
svargeṇa
lokena
.
Sentence: aa
sarvam
āyur
eti
\
Sentence: ab
iti
nu
māṇḍūke/yānām
Line of ed.: 15
\\ 1 \\
Paragraph: 2
Sentence: a
Line of ed.: 16
atʰa
śākalyasya
\
Sentence: b
pr̥tʰivī
pūrvarūpaṃ
.
Sentence: c
dyaur
uttararūpaṃ
.
Sentence: d
vr̥ṣṭiḥ
saṃdʰiḥ
.
Sentence: e
Line of ed.: 17
parjanyaḥ
saṃdʰātā
\
Sentence: f
tad
utāpi
yatraitad
valavad
{Ed
.
Ānand
.
balavad}
anudgr̥hṇan
saṃdadʰad
ahorātre
Page of ed.: 128
Line of ed.: 1
varṣati
,
dyāvāpr̥tʰivyau
samadʰātām
ity
utāpy
āhuḥ
\
Sentence: g
itī
{
iti
S1
2 5}
nv
adʰidai/vatam
Line of ed.: 2
\
Sentence: h
atʰādʰyātmam
\
Sentence: i
puruṣo
ha
vā
ayaṃ
sarva
āndaṃ
.
Sentence: j
dve
bidale
Line of ed.: 3
bʰavata
ity
āhus
.
Sentence: k
tasyedam
eva
pr̥tʰivyā
rūpam
,
idaṃ
divas
.
Sentence: l
tatrāyam
antare/ṇākāśo
,
Line of ed.: 4
yatʰāsau
dyāvāpr̥tʰivyāv
antareṇākāśaḥ
\
Sentence: m
tasmin
hāsmi/nn
Line of ed.: 5
{
"So
I
read
for
tasmin hasmin
D
,
F
,
H
,
K
,
L
,
S
,
tasminn ākāśe
F
;
tasminn asminn ākāśe
A
,
R
"}
ākāśe
prāṇa
āyatto
,
yatʰāmuṣminn
ākāśe
vāyur
āyattaḥ
\
Sentence: n
yatʰā/mūni
Line of ed.: 6
trīṇi
jyotīṃṣy
,
evam
imāni
puruṣe
trīṇi
jyotīṃṣi
.
Sentence: o
Line of ed.: 7
yatʰāsau
divy
āditya
,
evam
idaṃ
śirasi
cakṣur
.
Sentence: p
yatʰāsāv
antarikṣe
Line of ed.: 8
vidyud
,
evam
idam
ātmani
hr̥dayaṃ
.
Sentence: q
yatʰāyam
agniḥ
pr̥tʰivyām
,
evam
idam
upastʰe
Line of ed.: 9
retaḥ
\
Sentence: r
evam
u
ha
sma
sarvalokam
ātmānam
anuvidʰāyāha
-.
Sentence: s
-idam
eva
Line of ed.: 10
pr̥tʰivyā
rūpam
,
idaṃ
divaḥ
\
Sentence: t
sa
ya
evam
etāṃ
saṃhitāṃ
veda
,
Line of ed.: 11
saṃdʰīyate
prajayā
paśubʰir
yaśasā
brahmavarcasena
svargeṇa
lokena
.
Sentence: u
Line of ed.: 12
sarvam
āyur
eti
\\ 2 \\
Paragraph: 3
Sentence: a
Line of ed.: 13
atʰāto
nirbʰujapravādāḥ
\
Sentence: b
pr̥tʰivyāyatanaṃ
nirbʰujaṃ
.
Sentence: c
divyāyatanaṃ
Line of ed.: 14
pratr̥ṇaṃ
.
Sentence: d
antarikṣāyatanam
ubʰayam
antareṇa
\
Sentence: e
atʰa
yady
enaṃ
nirbʰujaṃ
bruvanta/m
Line of ed.: 15
upavaded
,
acyoṣṭāvarābʰyāṃ
{Ed
.
Keith
transl
.
ad
loc
.;
acyoṣṭʰāntarābʰyām
is
a
typo}
reads
acyoṣṭʰā
avarābʰyām
with
-ṣṭʰ
-
[ʽThou
hast'
]
and
"irregular
Sandʰi
"}
stʰānābʰyām
ity
enaṃ
brūyāt
\
Sentence: f
atʰa
yady
enaṃ
Line of ed.: 16
pratr̥ṇaṃ
bruvantam
upavaded
,
acyoṣṭā
uttarābʰyāṃ
{for
acyoṣṭottarābʰyāṃ
or
acyoṣṭʰā
uttarābʰyāṃ
?;
see
above}
stʰānābʰyām
ity
enaṃ
brūyāt
\
Sentence: g
Line of ed.: 17
yas
tv
evobʰayam
antareṇāha
,
tasya
nāsty
upavādaḥ
\
Sentence: h
yad
dʰi
saṃdʰiṃ
vivarta/yati
,
Line of ed.: 18
tan
nirbʰujasya
rūpam
.
Sentence: i
atʰa
yac
cʰuddʰe
akṣare
abʰivyāharati
,
tat
pra/tr̥ṇasya
-.
Line of ed.: 19
Sentence: j
-agra
u
evobʰaya
.
Sentence: k
antareṇobʰayaṃ
vyāptaṃ
bʰavati
\
Sentence: l
annādyakāmo
Page of ed.: 129
Line of ed.: 1
nirbʰujaṃ
brūyāt
,
svargakāmaḥ
pratr̥ṇam
,
ubʰayakāma
ubʰayam
antareṇa
\
Sentence: m
atʰa
Line of ed.: 2
yady
enaṃ
nirbjujaṃ
bruvantaṃ
para
upavadet
,
pr̥tʰivīṃ
devatām
āraḥ
,
pr̥tʰivī
tvā
Line of ed.: 3
devatāriṣyatīty
{Ed
.
Keith
devatā
riṣyatīty}
enaṃ
brūyāt
\
Sentence: n
atʰa
yady
enaṃ
pratr̥ṇaṃ
bruvantaṃ
para
upa/vaded
,
Line of ed.: 4
divaṃ
devatām
āro
,
dyaus
tvā
devatāriṣyatīty
{Ed
.
Keith
devatā
riṣyatīty}
enaṃ
brūyāt
\
Sentence: o
atʰa
Line of ed.: 5
yady
enam
ubʰayam
antareṇa
bruvantaṃ
para
upavaded
,
antarikṣaṃ
devatām
āro
,
Line of ed.: 6
'ntarikṣaṃ
tvā
devatāriṣyatīty
{Ed
.
Keith
devatā
riṣyatīty}
enaṃ
brūyāt
\
Sentence: p
yatʰā
tu
katʰā
ca
Line of ed.: 7
bruvan
vā
bruvantaṃ
vā
brūyād
,
abʰyāśam
eva
yat
tatʰā
syāt
\
Sentence: q
na
tv
evānya/t
Line of ed.: 8
kuśalād
brāhmaṇaṃ
brūyāt
\
Sentence: r
atidyumna
eva
brāhmaṇaṃ
brūyāt
\
Sentence: s
Line of ed.: 9
nātidyumne
cana
brāhmaṇaṃ
brūyān
.
Sentence: t
namo
astu
brāhmaṇebʰya
iti
ha
Line of ed.: 10
smāha
śūravīro
māṇḍūkeyaḥ
\\ 3 \\
Paragraph: 4
Sentence: a
Line of ed.: 11
atʰāto
'nuvyāhārāḥ
\
Sentence: b
prāṇo
vaṃśa
iti
vidyāt
\
Sentence: c
sa
ya
enaṃ
Line of ed.: 12
prāṇaṃ
vaṃśam
upavadec
,
cʰaknuvañ
cen
manyeta
,
prāṇaṃ
vaṃśaṃ
samadʰā3ṁ
,
prāṇaṃ
Line of ed.: 13
mā
vaṃśaṃ
saṃdadʰataṃ
na
śaknoṣīty
āha
.
Sentence: d
prāṇas
tvā
vaṃśo
hāsyatīty
enaṃ
Line of ed.: 14
brūyāt
\
Sentence: e
atʰa
ced
aśaknuvan
taṃ
{Ed
.
Keith
aśaknuvantaṃ
?}
manyeta
,
prāṇaṃ
vaṃśaṃ
samadʰitsiṣaṃ
,
taṃ
Line of ed.: 15
nāśakaḥ
saṃdʰātuṃ
,
prāṇas
tvā
vaṃśo
hāsyatīty
enaṃ
brūyāt
\
Sentence: f
yatʰā
tu
Line of ed.: 16
katʰā
ca
bruvan
vā
bruvantaṃ
vā
brūyād
,
abʰyāśam
eva
yat
tatʰā
syāt
\
Sentence: g
na
Line of ed.: 17
tv
evānyat
kuśalād
brāhmaṇaṃ
brūyāt
\
Sentence: h
atidyumna
eva
brāhmaṇaṃ
brūyāt
\
Page of ed.: 130
Sentence: i
Line of ed.: 1
nātidyumne
cana
brāhmaṇaṃ
brūyān
.
Sentence: j
namo
astu
brāhmaṇebʰya
iti
ha
Line of ed.: 2
smāha
śūravīro
māṇḍūkeyaḥ
\\ 4 \\
Sentence: k
Line of ed.: 3
atʰa
kʰalv
āhur
nirbʰujavaktrāḥ
\
Sentence: l
pūrvam
akṣaraṃ
pūrvarūpam
.
Sentence: m
uttaram
uttara/rūpaṃ
.
Line of ed.: 4
Sentence: n
yo
'vakāśaḥ
pūrvarūpottararūpe
antareṇa
,
sā
saṃhiteti
\
Sentence: o
sa
Line of ed.: 5
ya
evam
etāṃ
saṃhitāṃ
veda
saṃdʰīyate
prajayā
paśubʰir
yaśasā
brahma/varcasena
Line of ed.: 6
svargeṇa
lokena
.
Sentence: p
sarvam
āyur
eti
\
Sentence: q
atʰa
vayaṃ
brūmo
nirbʰu/javaktrā
Line of ed.: 7
iti
ha
smāha
hrasvo
māṇḍūkeyaḥ
.
Sentence: r
pūrvam
evākṣaraṃ
pūrvarūpam
.
Sentence: s
u/ttaram
Line of ed.: 8
uttararūpaṃ
.
Sentence: t
yo
'vakāśaḥ
pūrvarūpottararūpe
antareṇa
,
yena
saṃdʰiṃ
Line of ed.: 9
vivartayati
,
yena
svarāsvaraṃ
vijānāti
,
yena
mātrāmātrāṃ
vibʰa/jate
,
Line of ed.: 10
sā
saṃhiteti
\
Sentence: u
sa
ya
evam
etāṃ
saṃhitāṃ
veda
,
saṃdʰīyate
prajayā
Line of ed.: 11
paśubʰir
yaśasā
brahamavarcasena
svargeṇa
lokena
.
Sentence: v
sarvam
āyur
eti
\
Sentence: w
atʰa
Line of ed.: 12
hāsya
putra
āha
madʰyamaḥ
prātībodʰīputro
.
Sentence: x
'kṣare
kʰalv
ime
avi/karṣann
Line of ed.: 13
anekīkurvan
yatʰāvarṇam
āha
.
Sentence: y
tad
yāsau
mātrā
pūrvarūpottararūpe
Line of ed.: 14
antareṇa
saṃdʰivijñapanī
,
sāma
tad
bʰavati
.
Sentence: z
sāmaivāhaṃ
saṃhitāṃ
manya
Line of ed.: 15
iti
\
Sentence: aa
tad
apy
etad
r̥ṣiṇoktam
\
Sentence: ab
br̥haspate
na
paraḥ
sāmno
vidur
(RV
II
23
,16d)
iti
\\
Paragraph: 5
Sentence: a
Line of ed.: 16
sa
ya
evam
etāṃ
saṃhitāṃ
veda
,
saṃdʰīyate
prajayā
paśubʰir
yaśasā
brahma/varcasena
Line of ed.: 17
svargeṇa
lokena
.
Sentence: b
sarvam
āyur
eti
\\ 5 \\
Page of ed.: 131
Sentence: c
Line of ed.: 1
br̥hadratʰantarayo
rūpeṇa
saṃhitā
saṃdʰīyate
iti
tārukṣyaḥ
{
tārkṣyaḥ
B
,
D
,
H
,
S
[but
S1
3 4 5
has
tārukṣyaḥ
]}
\
Sentence: d
vāg
vai
Line of ed.: 2
ratʰantarasya
rūpaṃ
,
prāṇo
br̥hata
.
Sentence: e
ubʰābʰyām
u
kʰalu
saṃhitā
saṃdʰīyate
Line of ed.: 3
vācā
ca
prāṇena
ca
\
Sentence: f
etasyāṃ
ha
smopaniṣadi
saṃvatsaraṃ
gā
rakṣa/yate
Line of ed.: 4
tārukṣyaḥ
{
tārkṣyaḥ
[marked
as
incorrect]
B
,
D
,
H
,
S
[but
not
S3
4 5}
\
Sentence: g
etasyāṃ
ha
sma
mātrāyāṃ
saṃvatsaraṃ
gā
rakṣayate
Line of ed.: 5
tārukṣyaḥ
{
tāṃrkṣyaḥ
A
;
tārkṣyaḥ
D
,
H
,
L
[elsewhere
tārukṣyaḥ
],
S
[but
not
S3
4 5 7 9}
\
Sentence: h
tad
apy
etad
r̥ṣiṇoktam
\
Sentence: i
ratʰantaram
ā
jabʰārā
vasiṣṭʰo
(RV
X
181
,1d)
,
bʰara/dvājo
Line of ed.: 6
br̥had
ā
cakre
agner
(RV
X
181
,2d)
iti
\\
Sentence: j
sa
ya
evam
etāṃ
saṃhitāṃ
veda
,
saṃdʰīyate
Line of ed.: 7
prajayā
paśubʰir
yaśasā
brahmavarcasena
svargeṇa
lokena
.
Sentence: k
sarvam
āyur
eti
\
Sentence: l
Line of ed.: 8
vāk
prāṇena
saṃhiteti
kauṇṭʰaravyaḥ
.
Sentence: m
prāṇaḥ
pavamānena
.
Sentence: n
pavamāno
Line of ed.: 9
viśvair
devair
.
Sentence: o
viśve
devāḥ
svargeṇa
lokena
.
Sentence: p
svargo
loko
brahmaṇā
.
Sentence: q
Line of ed.: 10
saiṣāvaraparā
saṃhitā
\
Sentence: r
sa
yo
haitām
avaraparāṃ
saṃhitāṃ
vedaivaṃ
haiva
Line of ed.: 11
sa
prajayā
paśubʰir
yaśasā
brahmavarcasena
svargeṇa
lokena
saṃdʰīyate
,
Line of ed.: 12
yatʰaiṣā
saṃhitā
\
Sentence: s
sa
yadi
pareṇa
vopasr̥taḥ
svena
vārtʰenābʰi/vyāhared
,
Line of ed.: 13
abʰivyāhārṣann
eva
vidyād
{
vyāhāred
;
vyāhārṣaṃ
nety
eva
R
in
text
;
ne vidyāt
K
;
read
perhaps
abʰivyāharann
(see
Narten
Aor
. 290
Anm
. 910)}
,
divaṃ
saṃhitāgamad
,
viduṣāṃ
devānām
evaṃ
Line of ed.: 14
bʰaviṣyatīti
\
śaśvat
tatʰā
syāt
\
Sentence: t
sa
ya
evam
etāṃ
saṃhitāṃ
veda
,
Line of ed.: 15
saṃdʰīyate
prajayā
paśubʰir
yaśasā
brahmavarcasena
svargeṇa
lokena
.
Sentence: u
Line of ed.: 16
sarvam
āyur
eti
\
Sentence: v
vāk
saṃhiteti
pañcālacaṇḍaḥ
\
Sentence: w
vācā
vai
vedāḥ
Line of ed.: 17
saṃdʰīyante
,
vācā
cʰandāṃsi
.
Sentence: x
vācā
mitrāṇi
saṃdadʰati
,
vācā
Line of ed.: 18
sarvāṇi
bʰūtāny
.
Sentence: y
atʰo
vāg
evedaṃ
sarvam
iti
\
Sentence: z
tad
yatraitad
adʰīte
vā
bʰāṣate
Page of ed.: 132
Line of ed.: 1
vā
,
vāci
tadā
prāṇo
bʰavati
.
Sentence: aa
vāk
tadā
prāṇaṃ
rel̥hy
.
Sentence: ab
atʰa
yatra
tūṣṇīṃ
Line of ed.: 2
vā
bʰavati
svapiti
vā
,
prāṇe
tadā
vāg
bʰavati
.
Sentence: ac
prāṇas
tadā
Line of ed.: 3
vācaṃ
rel̥hi
.
Sentence: ad
tāv
anyonyaṃ
rīl̥ho
.
Sentence: ae
vāg
vai
mātā
,
prāṇaḥ
putraḥ
\
Sentence: af
tad
apy
e/tad
Line of ed.: 4
r̥ṣiṇoktam
\
Sentence: ag
ekaḥ
suparṇaḥ
sa
samudram
ā
viveśa
(RV
X
114
,4a)
,
sa
idaṃ
viśvaṃ
Line of ed.: 5
bʰuvanaṃ
vi
caṣṭe
(RV
X
114
,4b)
\
taṃ
pākena
manasāpaśyam
antitas
(RV
X
114
,4c)
,
taṃ
mātā
rel̥hi
Line of ed.: 6
sa
u
rel̥hi
mātaram
(RV
X
114
,4d)
iti
\\
Sentence: ah
sa
ya
evam
etāṃ
saṃhitāṃ
veda
,
saṃdʰīyate
Line of ed.: 7
prajayā
paśubʰir
yaśasā
brahmavarcasena
svargeṇa
lokena
.
Sentence: ai
sarvam
āyur
eti
\
Sentence: aj
Line of ed.: 8
atʰātaḥ
prajāpatisaṃhitā
\
Sentence: ak
jāyā
pūrvarūpaṃ
.
Sentence: al
patir
uttararūpaṃ
.
Sentence: am
putraḥ
Line of ed.: 9
saṃdʰiḥ
.
Sentence: an
prajananaṃ
saṃdʰānaṃ
.
Sentence: ao
saiṣāditiḥ
saṃhitā
\
Sentence: ap
aditir
hīdaṃ
sarvaṃ
,
Line of ed.: 10
yad
idaṃ
kiñ
ca
pitā
ca
mātā
ca
putraś
ca
prajananaṃ
ca
\
Sentence: aq
tad
apy
etad
r̥ṣi/ṇoktam
Line of ed.: 11
\
Sentence: ar
aditir
mātā
sa
pitā
sa
putra
(RV
I
89
,10b)
iti
\\
Paragraph: 6
Sentence: a
sa
ya
evam
etāṃ
Line of ed.: 12
saṃhitām
veda
,
saṃdʰīyate
prajayā
paśubʰir
yaśasā
brahmavarcasena
svargeṇa
Line of ed.: 13
lokena
.
Sentence: b
sarvam
āyur
eti
,
sarvam
āyur
eti
\\ 6 \\
Sentence: c
Line of ed.: 14
ity
aitareyatr̥tīyāraṇyake
pratʰamo
'dʰyāyaḥ
\\
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Aranyaka
.
Copyright
TITUS Project
, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.