TITUS
Rg-Veda: Aitareya-Aranyaka
Part No. 13
Previous part

Aranyaka: 3  
Line of ed.: 1  \\ atʰa tr̥tīyāraṇyakam \\

Adhyaya: 1  
Line of ed.: 2 
Adhyāya 1.


Paragraph: 1  
Sentence: a   Line of ed.: 3    atʰātaḥ saṃhitāyā upaniṣat \
Sentence: b     
pr̥tʰivī pūrvarūpaṃ.
Sentence: c     
dyaur utta/rarūpaṃ. Line of ed.: 4 
Sentence: d     
vāyuḥ saṃhiteti māṇḍūkeya.
Sentence: e     
ākāśaḥ saṃhitety asya mākṣavyo Line of ed.: 5  vedayāñ cakre \
Sentence: f     
sa hāviparihr̥to mene.
Sentence: g     
na me 'sya putreṇa samagā/d Line of ed.: 6  iti \
Sentence: h     
samāne vai.
Sentence: i     
tat parihr̥to mena ity āgastyaḥ.
Sentence: j     
samānaṃ hy etad bʰavati Line of ed.: 7  vāyuś cākāśaś ca {ca only, R, B, ՚c.; ceti S.} \
Sentence: k     
ity adʰidaivatam \
Sentence: l     
atʰādʰyātmam \
Sentence: m     
vāk pūrvarūpaṃ.
Sentence: n   Line of ed.: 8    
mana uttararūpaṃ.
Sentence: o     
prāṇaḥ saṃhiteti śūravīro māṇḍūkeyaḥ \
Sentence: p     
atʰa Line of ed.: 9  hāsya putra āha jyeṣṭʰo.
Sentence: q     
manaḥ pūrvarūpaṃ.
Sentence: r     
vāg uttararūpaṃ.
Sentence: s     
manasā Line of ed.: 10  agre {manasaivāgre B} saṃkalpayaty.
Sentence: t     
atʰa vācā vyāharati.
Sentence: u     
tasmān mana eva pūrvarūpaṃ.
Sentence: v   Line of ed.: 11    
vāg uttararūpaṃ.
Sentence: w     
prāṇas tv eva saṃhiteti \
Sentence: x     
samānam enayor atra pituś ca Line of ed.: 12  putrasya ca \
Sentence: y     
sa eṣo 'śvaratʰaḥ praṣṭivāhano manovākprāṇasaṃhataḥ {saṃhitaḥ B} \
Sentence: z   Line of ed.: 13    
sa ya evam etāṃ saṃhitāṃ veda, saṃdʰīyate prajayā paśubʰir yaśasā Line of ed.: 14  brahmavarcasena svargeṇa lokena.
Sentence: aa     
sarvam āyur eti \
Sentence: ab     
iti nu māṇḍūke/yānām Line of ed.: 15  \\ 1 \\

Paragraph: 2  
Sentence: a   Line of ed.: 16    
atʰa śākalyasya \
Sentence: b     
pr̥tʰivī pūrvarūpaṃ.
Sentence: c     
dyaur uttararūpaṃ.
Sentence: d     
vr̥ṣṭiḥ saṃdʰiḥ.
Sentence: e   Line of ed.: 17    
parjanyaḥ saṃdʰātā \
Sentence: f     
tad utāpi yatraitad valavad {Ed. Ānand. balavad} anudgr̥hṇan saṃdadʰad ahorātre Page of ed.: 128   Line of ed.: 1  varṣati, dyāvāpr̥tʰivyau samadʰātām ity utāpy āhuḥ \
Sentence: g     
itī {iti S1 2 5} nv adʰidai/vatam Line of ed.: 2  \
Sentence: h     
atʰādʰyātmam \
Sentence: i     
puruṣo ha ayaṃ sarva āndaṃ.
Sentence: j     
dve bidale Line of ed.: 3  bʰavata ity āhus.
Sentence: k     
tasyedam eva pr̥tʰivyā rūpam, idaṃ divas.
Sentence: l     
tatrāyam antare/ṇākāśo, Line of ed.: 4  yatʰāsau dyāvāpr̥tʰivyāv antareṇākāśaḥ \
Sentence: m     
tasmin hāsmi/nn Line of ed.: 5  {"So I read for tasmin hasmin D, F, H, K, L, S, tasminn ākāśe F; tasminn asminn ākāśe A, R"} ākāśe prāṇa āyatto, yatʰāmuṣminn ākāśe vāyur āyattaḥ \
Sentence: n     
yatʰā/mūni Line of ed.: 6  trīṇi jyotīṃṣy, evam imāni puruṣe trīṇi jyotīṃṣi.
Sentence: o   Line of ed.: 7    
yatʰāsau divy āditya, evam idaṃ śirasi cakṣur.
Sentence: p     
yatʰāsāv antarikṣe Line of ed.: 8  vidyud, evam idam ātmani hr̥dayaṃ.
Sentence: q     
yatʰāyam agniḥ pr̥tʰivyām, evam idam upastʰe Line of ed.: 9  retaḥ \
Sentence: r     
evam u ha sma sarvalokam ātmānam anuvidʰāyāha-.
Sentence: s     
-idam eva Line of ed.: 10  pr̥tʰivyā rūpam, idaṃ divaḥ \
Sentence: t     
sa ya evam etāṃ saṃhitāṃ veda, Line of ed.: 11  saṃdʰīyate prajayā paśubʰir yaśasā brahmavarcasena svargeṇa lokena.
Sentence: u   Line of ed.: 12    
sarvam āyur eti \\ 2 \\

Paragraph: 3  
Sentence: a   Line of ed.: 13    
atʰāto nirbʰujapravādāḥ \
Sentence: b     
pr̥tʰivyāyatanaṃ nirbʰujaṃ.
Sentence: c     
divyāyatanaṃ Line of ed.: 14  pratr̥ṇaṃ.
Sentence: d     
antarikṣāyatanam ubʰayam antareṇa \
Sentence: e     
atʰa yady enaṃ nirbʰujaṃ bruvanta/m Line of ed.: 15  upavaded, acyoṣṭāvarābʰyāṃ {Ed. Keith transl. ad loc.; acyoṣṭʰāntarābʰyām is a typo} reads acyoṣṭʰā avarābʰyām with -ṣṭʰ- [ʽThou hast'] and "irregular Sandʰi"} stʰānābʰyām ity enaṃ brūyāt \
Sentence: f     
atʰa yady enaṃ Line of ed.: 16  pratr̥ṇaṃ bruvantam upavaded, acyoṣṭā uttarābʰyāṃ {for acyoṣṭottarābʰyāṃ or acyoṣṭʰā uttarābʰyāṃ ?; see above} stʰānābʰyām ity enaṃ brūyāt \
Sentence: g   Line of ed.: 17    
yas tv evobʰayam antareṇāha, tasya nāsty upavādaḥ \
Sentence: h     
yad dʰi saṃdʰiṃ vivarta/yati, Line of ed.: 18  tan nirbʰujasya rūpam.
Sentence: i     
atʰa yac cʰuddʰe akṣare abʰivyāharati, tat pra/tr̥ṇasya-. Line of ed.: 19 
Sentence: j     
-agra u evobʰaya.
Sentence: k     
antareṇobʰayaṃ vyāptaṃ bʰavati \
Sentence: l     
annādyakāmo Page of ed.: 129   Line of ed.: 1  nirbʰujaṃ brūyāt, svargakāmaḥ pratr̥ṇam, ubʰayakāma ubʰayam antareṇa \
Sentence: m     
atʰa Line of ed.: 2  yady enaṃ nirbjujaṃ bruvantaṃ para upavadet, pr̥tʰivīṃ devatām āraḥ, pr̥tʰivī tvā Line of ed.: 3  devatāriṣyatīty {Ed. Keith devatā riṣyatīty} enaṃ brūyāt \
Sentence: n     
atʰa yady enaṃ pratr̥ṇaṃ bruvantaṃ para upa/vaded, Line of ed.: 4  divaṃ devatām āro, dyaus tvā devatāriṣyatīty {Ed. Keith devatā riṣyatīty} enaṃ brūyāt \
Sentence: o     
atʰa Line of ed.: 5  yady enam ubʰayam antareṇa bruvantaṃ para upavaded, antarikṣaṃ devatām āro, Line of ed.: 6  'ntarikṣaṃ tvā devatāriṣyatīty {Ed. Keith devatā riṣyatīty} enaṃ brūyāt \
Sentence: p     
yatʰā tu katʰā ca Line of ed.: 7  bruvan bruvantaṃ brūyād, abʰyāśam eva yat tatʰā syāt \
Sentence: q     
na tv evānya/t Line of ed.: 8  kuśalād brāhmaṇaṃ brūyāt \
Sentence: r     
atidyumna eva brāhmaṇaṃ brūyāt \
Sentence: s   Line of ed.: 9    
nātidyumne cana brāhmaṇaṃ brūyān.
Sentence: t     
namo astu brāhmaṇebʰya iti ha Line of ed.: 10  smāha śūravīro māṇḍūkeyaḥ \\ 3 \\

Paragraph: 4  
Sentence: a   Line of ed.: 11    
atʰāto 'nuvyāhārāḥ \
Sentence: b     
prāṇo vaṃśa iti vidyāt \
Sentence: c     
sa ya enaṃ Line of ed.: 12  prāṇaṃ vaṃśam upavadec, cʰaknuvañ cen manyeta, prāṇaṃ vaṃśaṃ samadʰā3ṁ, prāṇaṃ Line of ed.: 13  vaṃśaṃ saṃdadʰataṃ na śaknoṣīty āha.
Sentence: d     
prāṇas tvā vaṃśo hāsyatīty enaṃ Line of ed.: 14  brūyāt \
Sentence: e     
atʰa ced aśaknuvan taṃ {Ed. Keith aśaknuvantaṃ?} manyeta, prāṇaṃ vaṃśaṃ samadʰitsiṣaṃ, taṃ Line of ed.: 15  nāśakaḥ saṃdʰātuṃ, prāṇas tvā vaṃśo hāsyatīty enaṃ brūyāt \
Sentence: f     
yatʰā tu Line of ed.: 16  katʰā ca bruvan bruvantaṃ brūyād, abʰyāśam eva yat tatʰā syāt \
Sentence: g     
na Line of ed.: 17  tv evānyat kuśalād brāhmaṇaṃ brūyāt \
Sentence: h     
atidyumna eva brāhmaṇaṃ brūyāt \
Page of ed.: 130  
Sentence: i   Line of ed.: 1    
nātidyumne cana brāhmaṇaṃ brūyān.
Sentence: j     
namo astu brāhmaṇebʰya iti ha Line of ed.: 2  smāha śūravīro māṇḍūkeyaḥ \\ 4 \\

Sentence: k   Line of ed.: 3    
atʰa kʰalv āhur nirbʰujavaktrāḥ \
Sentence: l     
pūrvam akṣaraṃ pūrvarūpam.
Sentence: m     
uttaram uttara/rūpaṃ. Line of ed.: 4 
Sentence: n     
yo 'vakāśaḥ pūrvarūpottararūpe antareṇa, saṃhiteti \
Sentence: o     
sa Line of ed.: 5  ya evam etāṃ saṃhitāṃ veda saṃdʰīyate prajayā paśubʰir yaśasā brahma/varcasena Line of ed.: 6  svargeṇa lokena.
Sentence: p     
sarvam āyur eti \
Sentence: q     
atʰa vayaṃ brūmo nirbʰu/javaktrā Line of ed.: 7  iti ha smāha hrasvo māṇḍūkeyaḥ.
Sentence: r     
pūrvam evākṣaraṃ pūrvarūpam.
Sentence: s     
u/ttaram Line of ed.: 8  uttararūpaṃ.
Sentence: t     
yo 'vakāśaḥ pūrvarūpottararūpe antareṇa, yena saṃdʰiṃ Line of ed.: 9  vivartayati, yena svarāsvaraṃ vijānāti, yena mātrāmātrāṃ vibʰa/jate, Line of ed.: 10  saṃhiteti \
Sentence: u     
sa ya evam etāṃ saṃhitāṃ veda, saṃdʰīyate prajayā Line of ed.: 11  paśubʰir yaśasā brahamavarcasena svargeṇa lokena.
Sentence: v     
sarvam āyur eti \
Sentence: w     
atʰa Line of ed.: 12  hāsya putra āha madʰyamaḥ prātībodʰīputro.
Sentence: x     
'kṣare kʰalv ime avi/karṣann Line of ed.: 13  anekīkurvan yatʰāvarṇam āha.
Sentence: y     
tad yāsau mātrā pūrvarūpottararūpe Line of ed.: 14  antareṇa saṃdʰivijñapanī, sāma tad bʰavati.
Sentence: z     
sāmaivāhaṃ saṃhitāṃ manya Line of ed.: 15  iti \
Sentence: aa     
tad apy etad r̥ṣiṇoktam \
Sentence: ab     
br̥haspate na paraḥ sāmno vidur (RV II 23,16d) iti \\

Paragraph: 5  
Sentence: a   Line of ed.: 16    
sa ya evam etāṃ saṃhitāṃ veda, saṃdʰīyate prajayā paśubʰir yaśasā brahma/varcasena Line of ed.: 17  svargeṇa lokena.
Sentence: b     
sarvam āyur eti \\ 5 \\

Page of ed.: 131  
Sentence: c   Line of ed.: 1    
br̥hadratʰantarayo rūpeṇa saṃhitā saṃdʰīyate iti tārukṣyaḥ {tārkṣyaḥ B, D, H, S [but S1 3 4 5 has tārukṣyaḥ]} \
Sentence: d     
vāg vai Line of ed.: 2  ratʰantarasya rūpaṃ, prāṇo br̥hata.
Sentence: e     
ubʰābʰyām u kʰalu saṃhitā saṃdʰīyate Line of ed.: 3  vācā ca prāṇena ca \
Sentence: f     
etasyāṃ ha smopaniṣadi saṃvatsaraṃ rakṣa/yate Line of ed.: 4  tārukṣyaḥ {tārkṣyaḥ [marked as incorrect] B, D, H, S [but not S3 4 5} \
Sentence: g     
etasyāṃ ha sma mātrāyāṃ saṃvatsaraṃ rakṣayate Line of ed.: 5  tārukṣyaḥ {tāṃrkṣyaḥ A; tārkṣyaḥ D, H, L [elsewhere tārukṣyaḥ], S [but not S3 4 5 7 9} \
Sentence: h     
tad apy etad r̥ṣiṇoktam \
Sentence: i     
ratʰantaram ā jabʰārā vasiṣṭʰo (RV X 181,1d), bʰara/dvājo Line of ed.: 6  br̥had ā cakre agner (RV X 181,2d) iti \\

Sentence: j     
sa ya evam etāṃ saṃhitāṃ veda, saṃdʰīyate Line of ed.: 7  prajayā paśubʰir yaśasā brahmavarcasena svargeṇa lokena.
Sentence: k     
sarvam āyur eti \
Sentence: l   Line of ed.: 8    
vāk prāṇena saṃhiteti kauṇṭʰaravyaḥ.
Sentence: m     
prāṇaḥ pavamānena.
Sentence: n     
pavamāno Line of ed.: 9  viśvair devair.
Sentence: o     
viśve devāḥ svargeṇa lokena.
Sentence: p     
svargo loko brahmaṇā.
Sentence: q   Line of ed.: 10    
saiṣāvaraparā saṃhitā \
Sentence: r     
sa yo haitām avaraparāṃ saṃhitāṃ vedaivaṃ haiva Line of ed.: 11  sa prajayā paśubʰir yaśasā brahmavarcasena svargeṇa lokena saṃdʰīyate, Line of ed.: 12  yatʰaiṣā saṃhitā \
Sentence: s     
sa yadi pareṇa vopasr̥taḥ svena vārtʰenābʰi/vyāhared, Line of ed.: 13  abʰivyāhārṣann eva vidyād {vyāhāred ; vyāhārṣaṃ nety eva R in text; ne vidyāt K; read perhaps abʰivyāharann (see Narten Aor. 290 Anm. 910)}, divaṃ saṃhitāgamad, viduṣāṃ devānām evaṃ Line of ed.: 14  bʰaviṣyatīti \ śaśvat tatʰā syāt \
Sentence: t     
sa ya evam etāṃ saṃhitāṃ veda, Line of ed.: 15  saṃdʰīyate prajayā paśubʰir yaśasā brahmavarcasena svargeṇa lokena.
Sentence: u   Line of ed.: 16    
sarvam āyur eti \
Sentence: v     
vāk saṃhiteti pañcālacaṇḍaḥ \
Sentence: w     
vācā vai vedāḥ Line of ed.: 17  saṃdʰīyante, vācā cʰandāṃsi.
Sentence: x     
vācā mitrāṇi saṃdadʰati, vācā Line of ed.: 18  sarvāṇi bʰūtāny.
Sentence: y     
atʰo vāg evedaṃ sarvam iti \
Sentence: z     
tad yatraitad adʰīte bʰāṣate Page of ed.: 132   Line of ed.: 1  , vāci tadā prāṇo bʰavati.
Sentence: aa     
vāk tadā prāṇaṃ rel̥hy.
Sentence: ab     
atʰa yatra tūṣṇīṃ Line of ed.: 2  bʰavati svapiti , prāṇe tadā vāg bʰavati.
Sentence: ac     
prāṇas tadā Line of ed.: 3  vācaṃ rel̥hi.
Sentence: ad     
tāv anyonyaṃ rīl̥ho.
Sentence: ae     
vāg vai mātā, prāṇaḥ putraḥ \
Sentence: af     
tad apy e/tad Line of ed.: 4  r̥ṣiṇoktam \
Sentence: ag     
ekaḥ suparṇaḥ sa samudram ā viveśa (RV X 114,4a), sa idaṃ viśvaṃ Line of ed.: 5  bʰuvanaṃ vi caṣṭe (RV X 114,4b) \ taṃ pākena manasāpaśyam antitas (RV X 114,4c), taṃ mātā rel̥hi Line of ed.: 6  sa u rel̥hi mātaram (RV X 114,4d) iti \\

Sentence: ah     
sa ya evam etāṃ saṃhitāṃ veda, saṃdʰīyate Line of ed.: 7  prajayā paśubʰir yaśasā brahmavarcasena svargeṇa lokena.
Sentence: ai     
sarvam āyur eti \
Sentence: aj   Line of ed.: 8    
atʰātaḥ prajāpatisaṃhitā \
Sentence: ak     
jāyā pūrvarūpaṃ.
Sentence: al     
patir uttararūpaṃ.
Sentence: am     
putraḥ Line of ed.: 9  saṃdʰiḥ.
Sentence: an     
prajananaṃ saṃdʰānaṃ.
Sentence: ao     
saiṣāditiḥ saṃhitā \
Sentence: ap     
aditir hīdaṃ sarvaṃ, Line of ed.: 10  yad idaṃ kiñ ca pitā ca mātā ca putraś ca prajananaṃ ca \
Sentence: aq     
tad apy etad r̥ṣi/ṇoktam Line of ed.: 11  \
Sentence: ar     
aditir mātā sa pitā sa putra (RV I 89,10b) iti \\

Paragraph: 6  
Sentence: a     
sa ya evam etāṃ Line of ed.: 12  saṃhitām veda, saṃdʰīyate prajayā paśubʰir yaśasā brahmavarcasena svargeṇa Line of ed.: 13  lokena.
Sentence: b     
sarvam āyur eti, sarvam āyur eti \\ 6 \\

Sentence: c   Line of ed.: 14    
ity aitareyatr̥tīyāraṇyake pratʰamo 'dʰyāyaḥ \\


Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Aranyaka.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.