TITUS
Rg-Veda: Aitareya-Aranyaka
Part No. 14
Adhyaya: 2
Line of ed.: 15
Adhyāya
2.
Paragraph: 1
Sentence: a
Line of ed.: 16
prāṇo
vaṃśa
iti
stʰaviraḥ
śākalyaḥ
\
Sentence: b
tad
yatʰā
śālāvaṃśe
sarve
Line of ed.: 17
'nye
vaṃśāḥ
samāhitāḥ
syur
,
evam
asmin
prāṇe
cakṣuḥ
śrotraṃ
mano
Page of ed.: 133
Line of ed.: 1
vāg
indriyāṇi
śarīraṃ
sarva
ātmā
samāhitaḥ
\
Sentence: c
tasyaitasyātmanaḥ
Line of ed.: 2
prāṇa
ūṣmarūpam
,
astʰīni
sparśarūpaṃ
,
majjānaḥ
svararūpaṃ
,
māṃsaṃ
Line of ed.: 3
lohitam
ity
etad
anyac
caturtʰam
antastʰārūpam
iti
ha
smāha
hrasvo
mā/ṇḍūkeyaḥ
Line of ed.: 4
\
Sentence: d
trayaṃ
tv
eva
na
etat
proktam
\
Sentence: e
tasyaitasya
trayasyāstʰnāṃ
Line of ed.: 5
majjñāṃ
parvaṇām
iti
trīṇītaḥ
ṣaṣṭiśatāni
,
trīṇītas
.
Sentence: f
tāni
sapta
Line of ed.: 6
viṃśatiśatāni
bʰavanti
.
Sentence: g
sapta
ca
vai
śatāni
viṃśatiś
ca
saṃvatsa/rasyāhorātrāḥ
Line of ed.: 7
\
Sentence: h
sa
eṣo
'haḥsaṃmānaś
cakṣurmayaḥ
śrotramayaś
cʰandomayo
Line of ed.: 8
manomayo
vāṅmaya
ātmā
\
Sentence: i
sa
ya
evam
etam
ahaḥsaṃmānaṃ
cakṣurmayaṃ
Line of ed.: 9
śrotramayaṃ
cʰandomayaṃ
manomayaṃ
vāṅmayam
ātmānaṃ
vedāhnāṃ
sāyujyaṃ
Line of ed.: 10
sarūpatāṃ
salokatām
aśnute
.
Sentence: j
putrī
paśumān
bʰavati
.
Sentence: k
sarvam
āyur
eti
\\ 1 \\
Paragraph: 2
Sentence: a
Line of ed.: 11
atʰa
kauṇṭʰaravyaḥ
\
Sentence: b
trīṇi
ṣaṣṭiśatāny
akṣarāṇāṃ
.
Sentence: c
trīṇi
ṣaṣṭi/śatāny
Line of ed.: 12
ūṣmaṇāṃ
.
Sentence: d
trīṇi
ṣaṣṭiśatāni
saṃdʰīnām
\
Sentence: e
yāny
akṣarāṇy
avo/cāmāhāni
Line of ed.: 13
tāni
.
Sentence: f
yān
ūṣmaṇo
'vocāma
,
rātrayas
tā
.
Sentence: g
yān
saṃdʰīn
avo/cāmāhorātrāṇāṃ
Line of ed.: 14
te
saṃdʰaya
.
Sentence: h
ity
adʰidaivatam
\
Sentence: i
atʰādʰyātmam
\
Sentence: j
yāny
a/kṣarāṇy
Line of ed.: 15
adʰidaivatam
avocāmāstʰīni
tāny
adʰyātmam
\
Sentence: k
yān
ūṣmaṇo
Line of ed.: 16
'dʰidaivatam
avocāma
,
majjānas
te
'dʰyātmam
\
Sentence: l
eṣa
ha
vai
saṃprati/prāṇo
.
Line of ed.: 17
Sentence: m
yan
majjaitad
reto
.
Sentence: n
na
ha
vā
r̥te
prāṇād
retaḥ
sicyate
.
Sentence: o
yad
vā
Line of ed.: 18
r̥te
prāṇād
retaḥ
sicyate
,
pūyen
,
na
saṃbʰavet
\
Sentence: p
yān
saṃdʰīn
adʰidaivatam
a/vocāma
,
Page of ed.: 134
Line of ed.: 1
parvāṇi
tāny
adʰyātmam
\
Sentence: q
tasyaitasya
trayasyāstʰnāṃ
majjñāṃ
Line of ed.: 2
parvaṇām
iti
pañcetaś
catvāriṃśac
cʰatāni
,
pañcetas
.
Sentence: r
tad
aśītisahasraṃ
bʰava/ty
.
Line of ed.: 3
Sentence: s
aśītisahasraṃ
vā
arkalino
.
Sentence: t
br̥hatīr
ahar
abʰisaṃpādayanti
\
Sentence: u
sa
eṣo
Line of ed.: 4
'kṣarasaṃmānaś
cakṣurmayaḥ
śrotramayaś
cʰandomayo
manomayo
vāṅmaya
Line of ed.: 5
ātmā
\
Sentence: v
sa
ya
evam
etam
akṣarasaṃmānaṃ
cakṣurmayaṃ
śrotramayaṃ
cʰandomayaṃ
Line of ed.: 6
manomayaṃ
vāṅmayam
ātmānaṃ
vedākṣarāṇāṃ
sāyujyaṃ
sarūpatāṃ
salo/katām
Line of ed.: 7
aśnute
.
Sentence: w
putrī
paśumān
bʰavati
.
Sentence: x
sarvam
āyur
eti
\\ 2 \\
Sentence: y
Line of ed.: 8
catvāraḥ
puruṣā
iti
bādʰvaḥ
.
Sentence: z
śarīrapuruṣaś
cʰandaḥpuruṣo
veda/puruṣo
Line of ed.: 9
mahāpuruṣa
iti
\
Sentence: aa
śarīrapuruṣa
iti
yam
avocāma
,
sa
ya
Line of ed.: 10
evāyaṃ
daihika
ātmā
.
Sentence: ab
tasya
yo
'yam
aśarīraḥ
prajñātmā
,
sa
rasaḥ
\
Sentence: ac
Line of ed.: 11
cʰandaḥpuruṣa
iti
yam
avocāmākṣarasamāmnāya
eva
.
Sentence: ad
tasyaitasyākāro
Line of ed.: 12
rasaḥ
\
Sentence: ae
vedapuruṣa
iti
yam
avocāma
yena
vedān
veda
,
r̥gvedaṃ
yajurvedaṃ
Line of ed.: 13
sāmavedaṃ
.
Sentence: af
tasyaitasya
brahmā
rasaḥ
\
Sentence: ag
tasmād
brahmāṇaṃ
brahmiṣṭʰaṃ
kurvīta
,
Line of ed.: 14
yo
yajñasyolbaṇaṃ
paśyet
\
Sentence: ah
mahāpuruṣa
iti
yam
avocāma
,
saṃvatsara
Line of ed.: 15
eva
pradʰvaṃsayann
anyāni
bʰūtāny
,
aikyā-bʰāvayann
anyāni
.
Sentence: ai
tasyaitasyāsā/v
Line of ed.: 16
ādityo
rasaṃ
\
Sentence: aj
sa
yaś
cāyam
aśarīraḥ
prajñātmā
yaś
cāsāv
āditya
Line of ed.: 17
ekam
etad
iti
vidyāt
\
Sentence: ak
tasmāt
puruṣaṃ-puruṣaṃ
praty
ādityo
bʰavati
\
Page of ed.: 135
Sentence: al
Line of ed.: 1
tad
apy
etad
r̥ṣiṇoktam
\
Sentence: am
citraṃ
devānām
ud
agād
anīkaṃ
(RV
I
115
,1a)
,
cakṣur
mitrasya
Line of ed.: 2
varuṇasyāgneḥ
(RV
I
115
,1b)
\
āprā
dyāvāpr̥tʰivī
antarikṣaṃ
(RV
I
115
,1c)
\
sūrya
ātmā
jaga/tas
Line of ed.: 3
tastʰuṣaś
ca
-
(RV
I
115
,1d)
-iti
\\
Paragraph: 3
Sentence: a
etām
anuvidʰaṃ
saṃhitāṃ
saṃdʰīyamānāṃ
manya
iti
Line of ed.: 4
ha
smāha
bādʰvaḥ
\
Sentence: b
etaṃ
hy
eva
bahvr̥cā
mahaty
uktʰe
mīmāṃsanta
,
eta/m
Line of ed.: 5
agnāv
adʰvaryava
,
etaṃ
mahāvrate
cʰandogā
,
etam
asyām
,
etaṃ
divy
,
etaṃ
vāyā/v
,
Line of ed.: 6
etam
ākāśa
,
etam
apsv
,
etam
oṣadʰīṣv
,
etaṃ
vanaspatiṣv
,
etaṃ
candramasy
,
etaṃ
Line of ed.: 7
nakṣatreṣv
,
etaṃ
sarveṣu
bʰūteṣv
.
Sentence: c
etam
eva
brahmety
ācakṣate
\
Sentence: d
sa
eṣa
saṃvatsarasaṃ/mānaś
Line of ed.: 8
cakṣurmayaḥ
śrotramayaś
cʰandomayo
manomayo
vāṅmaya
ātmā
\
Sentence: e
Line of ed.: 9
sa
ya
evam
etaṃ
saṃvatsarasaṃmānaṃ
cakṣurmayaṃ
śrotramayaṃ
cʰandomayaṃ
Line of ed.: 10
manomayaṃ
vāṅmayam
ātmānaṃ
parasmai
śaṃsati
, \\ 3 \\
Sentence: f
Line of ed.: 11
dugdʰadohā
asya
vedā
bʰavanti
.
Sentence: g
na
tasyānūkte
bʰāgo
'sti
.
Sentence: h
na
Line of ed.: 12
veda
sukr̥tasya
pantʰānam
iti
\
Sentence: i
tad
apy
etad
r̥ṣiṇokam
\
Sentence: j
yas
tityāja
Line of ed.: 13
sacividaṃ
sakʰāyaṃ
(RV
X
71
,6a)
,
na
tasya
vācy
api
bʰāgo
asti
(RV
X
71
,6b)
\
yad
īṃ
śr̥ṇo/ty
Line of ed.: 14
alakaṃ
śr̥ṇoti
(RV
X
71
,6c)
,
nahi
praveda
sukr̥tasya
pantʰām
(RV
X
71
,6d)
iti
\\
Paragraph: 4
Sentence: a
na
Line of ed.: 15
tasyānūkte
bʰāgo
'sti
,
na
veda
sukr̥tasya
pantʰānam
ity
etat
ta
uktaṃ
Line of ed.: 16
bʰavati
\
Sentence: b
tasmād
evaṃ
vidvān
na
parasmā
agniṃ
cinuyān
.
Sentence: c
na
parasmai
Line of ed.: 17
mahāvratena
stuvīta
.
Sentence: d
na
parasmā
etad
ahaḥ
śaṃset
\
Sentence: e
kāmaṃ
pitre
Line of ed.: 18
vācāryāya
vā
śaṃsed
.
Sentence: f
ātmana
evāsya
tat
kr̥taṃ
bʰavati
\
Sentence: g
sa
yaś
cāya/m
Line of ed.: 19
aśarīraḥ
prajñātmā
yaś
cāsāv
āditya
ekam
etad
ity
avocāma
\
Sentence: h
tau
Page of ed.: 136
Line of ed.: 1
yatra
vihīyete
,
candramā
ivādityo
dr̥śyate
.
Sentence: i
na
raśmayaḥ
prādur
bʰavanti
.
Sentence: j
Line of ed.: 2
lohinī
dyaur
bʰavati
,
yatʰā
mañjiṣṭʰā
.
Sentence: k
vyastaḥ
pāyuḥ
.
Sentence: l
kākakulāyaga/ndʰikam
Line of ed.: 3
asya
śiro
vāyati
.
Sentence: m
saṃpareto
'syātmā
.
Sentence: n
na
ciram
iva
jīvi/ṣyatīti
Line of ed.: 4
vidyāt
\
Sentence: o
sa
yat
karaṇīyaṃ
manyeta
,
tat
kurvīta
.
Sentence: p
yad
anti
yac
ca
Line of ed.: 5
dūraka
(RV
IX
67
,21a)
iti
sapta
japed
,
ād
it
pratnasya
retasa
(RV
VIII
6
,30a)
ity
ekā
,
yatra
brahmā
Line of ed.: 6
pavamāna
-
(RV
IX
113
,6a)
-iti
ṣal̥
,
ud
vayaṃ
tamasas
pari
-
(RV
I
50
,10a)
-ity
ekā
\
Sentence: q
atʰāpi
yatra
cʰidra
ivā/dityo
Line of ed.: 7
dr̥śayate
,
ratʰanābʰir
ivābʰikʰyāyeta
,
cʰidrāṃ
vā
cʰāyāṃ
paśyet
,
ta/d
Line of ed.: 8
apy
evam
eva
vidyāt
\
Sentence: r
atʰāpy
ādarśe
vodake
vā
jihmaśirasaṃ
vā/śirasaṃ
Line of ed.: 9
vātmānaṃ
paśyed
,
viparyaste
vā
kanyāke
jihmena
vā
dr̥śye/yātāṃ
,
Line of ed.: 10
tad
apy
evam
eva
vidyāt
\
Sentence: s
atʰāpy
apidʰāyākṣiṇī
upekṣeta
.
Sentence: t
Line of ed.: 11
tad
yatʰā
baṭarakāṇi
saṃpatantīva
dr̥śyante
.
Sentence: u
tāni
yadā
na
paśyet
,
ta/d
Line of ed.: 12
apy
evam
eva
vidyāt
\
Sentence: v
atʰāpy
apidʰāya
karṇā
upaśr̥ṇuyāt
.
Sentence: w
sa
eṣo
Line of ed.: 13
agner
iva
prajvalato
ratʰasyevopabdis
.
Sentence: x
taṃ
yadā
na
śr̥ṇuyāt
,
tad
apy
e/vam
Line of ed.: 14
eva
vidyāt
\
Sentence: y
atʰāpi
yatra
nīla
ivāgnir
dr̥śyate
yatʰā
mayūra/grīvā
-,
Line of ed.: 15
-amegʰe
vā
vidyutaṃ
paśyen
,
megʰe
vā
vidyutaṃ
na
paśyen
,
mahāmegʰe
Line of ed.: 16
vā
marīcīr
iva
paśyeta
,
tad
apy
evam
eva
vidyāt
\
Sentence: z
atʰāpi
yatra
bʰūmiṃ
Line of ed.: 17
jvalantīm
iva
paśyeta
,
tad
apy
evam
eva
vidyāt
\
Sentence: aa
iti
pratyakṣadarśa/nāni
Line of ed.: 18
\
Sentence: ab
atʰa
svapnāḥ
\
Sentence: ac
puruṣaṃ
kr̥ṣṇaṃ
kr̥ṣṇadantaṃ
paśyati
.
Sentence: ad
sa
enaṃ
Page of ed.: 137
Line of ed.: 1
hanti
.
Sentence: ae
varāha
enaṃ
hanti
.
Sentence: af
markaṭa
enam
āskandayaty
(
skandati
B)
.
Sentence: ag
āśu
vāyur
enaṃ
Line of ed.: 2
pravahati
.
Sentence: ah
suvarṇaṃ
kʰāditvāpagirati
(
kʰāditvagirati
B)
.
Sentence: ai
madʰv
aśnāti
.
Sentence: aj
bisāni
bʰakṣaya/ty
.
Line of ed.: 3
Sentence: ak
ekapuṇḍarīkam
dʰārayati
.
Sentence: al
kʰarair
varāhair
yuktair
yāti
.
Sentence: am
kr̥ṣṇāṃ
kr̥ṣṇavatsāṃ
Line of ed.: 4
naladamālī
dakṣiṇāmukʰo
vrājayati
\
Sentence: an
sa
yady
eteṣāṃ
kiñ
cit
paśye/d
,
Line of ed.: 5
upoṣya
pāyasaṃ
stʰālīpākaṃ
śrapayitvā
rātrīsūktena
(RV
X
127,16;
rātrisūktena
B)
pratyr̥caṃ
Line of ed.: 6
hutvānyenānnena
brāhmaṇān
bʰojayitvā
caruṃ
svayaṃ
prāśnīyāt
\
Sentence: ao
sa
Line of ed.: 7
yo
'to
'śruto
{
sa yataś śruto
B}
'gato
'mato
'nato
'dr̥ṣṭo
'vijñāto
'nādiṣṭaḥ
śrotā
Line of ed.: 8
mantā
draṣṭādeṣṭā
gʰoṣṭā
vijñātā
prajñātā
sarveṣāṃ
bʰūtānām
antara/puruṣaḥ
,
Line of ed.: 9
sa
ma
ātmeti
vidyāt
\\ 4 \\
Paragraph: 5
Sentence: a
Line of ed.: 10
atʰa
kʰalv
iyaṃ
sarvasyai
vāca
upaniṣat
\
Sentence: b
sarvā
hy
evemāḥ
sarvasyai
Line of ed.: 11
vāca
upaniṣada
.
Sentence: c
imāṃ
tv
evācakṣate
\
Sentence: d
pr̥tʰivyā
rūpaṃ
sparśā
.
Sentence: e
anta/rikṣasyoṣmāṇo
.
Line of ed.: 12
Sentence: f
divaḥ
svarāḥ
\
Sentence: g
agne
rūpaṃ
sparśā
.
Sentence: h
vāyor
ūṣmāṇa
.
Sentence: i
Line of ed.: 13
ādityasya
svarāḥ
\
Sentence: j
r̥gvedasya
rūpaṃ
sparśā
.
Sentence: k
yajurvedasyoṣmāṇaḥ
.
Sentence: l
Line of ed.: 14
sāmavedasya
svarāḥ
\
Sentence: m
cakṣuṣo
rūpaṃ
sparśāḥ
.
Sentence: n
śrotrasyoṣmāṇo
.
Sentence: o
manasaḥ
Line of ed.: 15
svarāḥ
\
Sentence: p
prāṇasya
rūpaṃ
sparśā
.
Sentence: q
apānasyoṣmāṇo
.
Sentence: r
vyānasya
svarāḥ
\
Sentence: s
Line of ed.: 16
atʰa
kʰalv
iyaṃ
daivī
vīṇā
bʰavati
.
Sentence: t
tadanukr̥tir
asau
mānuṣī
vīṇā
Line of ed.: 17
bʰavati
\
Sentence: u
yatʰāsyāḥ
śira
,
evam
amuṣyāḥ
śiro
.
Sentence: v
yatʰāsyā
udaram
,
eva/m
Page of ed.: 138
Line of ed.: 1
amuṣyā
ambʰaṇaṃ
.
Sentence: w
yatʰāsyai
jihvaivam
amuṣyai
vādanaṃ
Sentence: x
yatʰāsyās
tantraya
,
Line of ed.: 2
evam
amuṣyā
aṅgulayo
.
Sentence: y
yatʰāsyāḥ
svarā
,
evam
amuṣyāḥ
svarā
.
Sentence: z
yatʰāsyā
Line of ed.: 3
sparśā
,
evam
amuṣyā
sparśā
.
Sentence: aa
yatʰā
hy
eveyaṃ
śabdavatī
tardmavaty
,
evam
asau
Line of ed.: 4
śabdavatī
tardmavatī
.
Sentence: ab
yatʰā
hy
eveyaṃ
lomaśena
carmaṇāpihitā
bʰava/ty
,
Line of ed.: 5
evam
asau
lomaśena
carmaṇāpihitā
\
Sentence: ac
lomaśena
ha
sma
vai
Line of ed.: 6
carmaṇā
purā
vīṇā
apidadʰati
\
Sentence: ad
sa
yo
haitāṃ
daivīṃ
vīṇāṃ
veda
Line of ed.: 7
śrutavadano
bʰavati
.
Sentence: ae
bʰūmiprāsya
kīrtir
bʰavati
.
Sentence: af
yatra
kva
cāryā
vāco
Line of ed.: 8
bʰāṣante
,
vidur
enaṃ
tatra
\
Sentence: ag
atʰāto
vāgraso
.
Sentence: ah
yasyāṃ
saṃsady
adʰīyāno
Line of ed.: 9
vā
bʰāṣamāṇo
vā
na
viruruciṣeta
,
tatraitām
r̥caṃ
japet
\
Sentence: ai
oṣṭʰā/pidʰānā
Line of ed.: 10
nakulī
,
dantaiḥ
parivr̥tā
paviḥ
\
sarvasyai
vāca
īśānā
,
Line of ed.: 11
cāru
mām
iha
vādayet
\
{
"This
verse
occurs
also
in
the
Śānti
verses
,
note
on
I
1,1
and
see
explanatory
notes
";
found
also
in
SMB
I
7,1
,5a
;
GG
III
4,29,
KhG
III
1,28
[Pratīka]}
Sentence: aj
iti
vāgrasaḥ
\\ 5 \\
Paragraph: 6
Sentence: a
Line of ed.: 12
atʰa
hāsmā
etat
kr̥ṣṇahārito
vāgbrāhmaṇam
ivopodāharati
\
Sentence: b
Line of ed.: 13
prajāpatiḥ
prajāḥ
sr̥ṣṭvā
vyasraṃsata
saṃvatsaraḥ
\
Sentence: c
sa
cʰandobʰir
ātmānaṃ
Line of ed.: 14
samadadʰād
.
Sentence: d
yac
cʰandobʰir
ātmānaṃ
samadadʰāt
,
tasmāt
saṃhitā
\
Sentence: e
tasyai
vā
Line of ed.: 15
etasyai
saṃhitāyai
ṇakāro
balaṃ
,
ṣakāraḥ
prāṇa
ātmā
\
Sentence: f
sa
yo
Line of ed.: 16
haitau
ṇakāraṣakārāv
anusaṃhitam
r̥co
veda
,
sabalāṃ
saprāṇāṃ
saṃhitāṃ
Page of ed.: 139
Line of ed.: 1
veda
-.
Sentence: g
-āyuṣyam
iti
vidyāt
\
Sentence: h
sa
yadi
vicikitset
saṇakāraṃ
bravāṇī3ṁ
Line of ed.: 2
aṇakārā3ṁ
iti
,
saṇakāram
eva
brūyāt
;
saṣakāraṃ
bravāṇī3ṁ
aṣa/kārā3ṁ
Line of ed.: 3
iti
,
saṣakāram
eva
brūyāt
\
Sentence: i
te
yad
vayam
anusaṃhitam
r̥co
Line of ed.: 4
'dʰīmahe
,
yac
ca
māṇḍūkeyam
adʰyāyaṃ
prabrūmas
,
tena
no
ṇakāraṣakārā
Line of ed.: 5
upāptāv
iti
ha
smāha
hrasvo
māṇḍūkeyaḥ
\
Sentence: j
atʰa
yad
vayam
anusaṃhita/m
Line of ed.: 6
r̥co
'dʰīmahe
,
yac
ca
māṇḍūkeyīyam
adʰyāyaṃ
prabrūmas
,
tena
no
ṇakāra/ṣakārā
Line of ed.: 7
upāptāv
iti
ha
smāha
stʰaviraḥ
śākalyaḥ
\
Sentence: k
etad
dʰa
sma
Line of ed.: 8
vai
tad
vidvāṃsa
āhur
r̥ṣayaḥ
kāvaṣeyāḥ
.
Sentence: l
kimartʰā
vayam
adʰyeṣyāmahe
.
Sentence: m
Line of ed.: 9
kimartʰā
vayaṃ
yakṣyāmahe
.
Sentence: n
vāci
hi
prāṇaṃ
juhumaḥ
,
prāṇe
vā
Line of ed.: 10
vācaṃ
.
Sentence: o
yo
hy
eva
prabʰavaḥ
,
sa
evāpyayaḥ
\
Sentence: p
tā
etāḥ
saṃhitā
Line of ed.: 11
nānantevāsine
prabrūyān
,
nāsaṃvatsaravāsine
,
nāpravaktra
ity
ācāryā
,
Line of ed.: 12
ācāryāḥ
\\ 6 \\
Line of ed.: 13
\\
ity
aitareyatr̥tīyāraṇyake
dvitīyo
'dʰyāyaḥ
\\
Line of ed.: 14
iti
tr̥tīyāraṇyakaṃ
samāptam
\\
Page of ed.: 141
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Aranyaka
.
Copyright
TITUS Project
, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.