TITUS
Rg-Veda: Aitareya-Aranyaka
Part No. 14
Previous part

Adhyaya: 2  
Line of ed.: 15    Adhyāya 2.

Paragraph: 1  
Sentence: a   Line of ed.: 16    
prāṇo vaṃśa iti stʰaviraḥ śākalyaḥ \
Sentence: b     
tad yatʰā śālāvaṃśe sarve Line of ed.: 17  'nye vaṃśāḥ samāhitāḥ syur, evam asmin prāṇe cakṣuḥ śrotraṃ mano Page of ed.: 133   Line of ed.: 1  vāg indriyāṇi śarīraṃ sarva ātmā samāhitaḥ \
Sentence: c     
tasyaitasyātmanaḥ Line of ed.: 2  prāṇa ūṣmarūpam, astʰīni sparśarūpaṃ, majjānaḥ svararūpaṃ, māṃsaṃ Line of ed.: 3  lohitam ity etad anyac caturtʰam antastʰārūpam iti ha smāha hrasvo mā/ṇḍūkeyaḥ Line of ed.: 4  \
Sentence: d     
trayaṃ tv eva na etat proktam \
Sentence: e     
tasyaitasya trayasyāstʰnāṃ Line of ed.: 5  majjñāṃ parvaṇām iti trīṇītaḥ ṣaṣṭiśatāni, trīṇītas.
Sentence: f     
tāni sapta Line of ed.: 6  viṃśatiśatāni bʰavanti.
Sentence: g     
sapta ca vai śatāni viṃśatiś ca saṃvatsa/rasyāhorātrāḥ Line of ed.: 7  \
Sentence: h     
sa eṣo 'haḥsaṃmānaś cakṣurmayaḥ śrotramayaś cʰandomayo Line of ed.: 8  manomayo vāṅmaya ātmā \
Sentence: i     
sa ya evam etam ahaḥsaṃmānaṃ cakṣurmayaṃ Line of ed.: 9  śrotramayaṃ cʰandomayaṃ manomayaṃ vāṅmayam ātmānaṃ vedāhnāṃ sāyujyaṃ Line of ed.: 10  sarūpatāṃ salokatām aśnute.
Sentence: j     
putrī paśumān bʰavati.
Sentence: k     
sarvam āyur eti \\ 1 \\

Paragraph: 2  
Sentence: a   Line of ed.: 11    
atʰa kauṇṭʰaravyaḥ \
Sentence: b     
trīṇi ṣaṣṭiśatāny akṣarāṇāṃ.
Sentence: c     
trīṇi ṣaṣṭi/śatāny Line of ed.: 12  ūṣmaṇāṃ.
Sentence: d     
trīṇi ṣaṣṭiśatāni saṃdʰīnām \
Sentence: e     
yāny akṣarāṇy avo/cāmāhāni Line of ed.: 13  tāni.
Sentence: f     
yān ūṣmaṇo 'vocāma, rātrayas .
Sentence: g     
yān saṃdʰīn avo/cāmāhorātrāṇāṃ Line of ed.: 14  te saṃdʰaya.
Sentence: h     
ity adʰidaivatam \
Sentence: i     
atʰādʰyātmam \
Sentence: j     
yāny a/kṣarāṇy Line of ed.: 15  adʰidaivatam avocāmāstʰīni tāny adʰyātmam \
Sentence: k     
yān ūṣmaṇo Line of ed.: 16  'dʰidaivatam avocāma, majjānas te 'dʰyātmam \
Sentence: l     
eṣa ha vai saṃprati/prāṇo. Line of ed.: 17 
Sentence: m     
yan majjaitad reto.
Sentence: n     
na ha r̥te prāṇād retaḥ sicyate.
Sentence: o     
yad Line of ed.: 18  r̥te prāṇād retaḥ sicyate, pūyen, na saṃbʰavet \
Sentence: p     
yān saṃdʰīn adʰidaivatam a/vocāma, Page of ed.: 134   Line of ed.: 1  parvāṇi tāny adʰyātmam \
Sentence: q     
tasyaitasya trayasyāstʰnāṃ majjñāṃ Line of ed.: 2  parvaṇām iti pañcetaś catvāriṃśac cʰatāni, pañcetas.
Sentence: r     
tad aśītisahasraṃ bʰava/ty. Line of ed.: 3 
Sentence: s     
aśītisahasraṃ arkalino.
Sentence: t     
br̥hatīr ahar abʰisaṃpādayanti \
Sentence: u     
sa eṣo Line of ed.: 4  'kṣarasaṃmānaś cakṣurmayaḥ śrotramayaś cʰandomayo manomayo vāṅmaya Line of ed.: 5  ātmā \
Sentence: v     
sa ya evam etam akṣarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ cʰandomayaṃ Line of ed.: 6  manomayaṃ vāṅmayam ātmānaṃ vedākṣarāṇāṃ sāyujyaṃ sarūpatāṃ salo/katām Line of ed.: 7  aśnute.
Sentence: w     
putrī paśumān bʰavati.
Sentence: x     
sarvam āyur eti \\ 2 \\

Sentence: y   Line of ed.: 8    
catvāraḥ puruṣā iti bādʰvaḥ.
Sentence: z     
śarīrapuruṣaś cʰandaḥpuruṣo veda/puruṣo Line of ed.: 9  mahāpuruṣa iti \
Sentence: aa     
śarīrapuruṣa iti yam avocāma, sa ya Line of ed.: 10  evāyaṃ daihika ātmā.
Sentence: ab     
tasya yo 'yam aśarīraḥ prajñātmā, sa rasaḥ \
Sentence: ac   Line of ed.: 11    
cʰandaḥpuruṣa iti yam avocāmākṣarasamāmnāya eva.
Sentence: ad     
tasyaitasyākāro Line of ed.: 12  rasaḥ \
Sentence: ae     
vedapuruṣa iti yam avocāma yena vedān veda, r̥gvedaṃ yajurvedaṃ Line of ed.: 13  sāmavedaṃ.
Sentence: af     
tasyaitasya brahmā rasaḥ \
Sentence: ag     
tasmād brahmāṇaṃ brahmiṣṭʰaṃ kurvīta, Line of ed.: 14  yo yajñasyolbaṇaṃ paśyet \
Sentence: ah     
mahāpuruṣa iti yam avocāma, saṃvatsara Line of ed.: 15  eva pradʰvaṃsayann anyāni bʰūtāny, aikyā-bʰāvayann anyāni.
Sentence: ai     
tasyaitasyāsā/v Line of ed.: 16  ādityo rasaṃ \
Sentence: aj     
sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya Line of ed.: 17  ekam etad iti vidyāt \
Sentence: ak     
tasmāt puruṣaṃ-puruṣaṃ praty ādityo bʰavati \
Page of ed.: 135  
Sentence: al   Line of ed.: 1    
tad apy etad r̥ṣiṇoktam \
Sentence: am     
citraṃ devānām ud agād anīkaṃ (RV I 115,1a), cakṣur mitrasya Line of ed.: 2  varuṇasyāgneḥ (RV I 115,1b) \ āprā dyāvāpr̥tʰivī antarikṣaṃ (RV I 115,1c) \ sūrya ātmā jaga/tas Line of ed.: 3  tastʰuṣaś ca- (RV I 115,1d) -iti \\

Paragraph: 3  
Sentence: a     
etām anuvidʰaṃ saṃhitāṃ saṃdʰīyamānāṃ manya iti Line of ed.: 4  ha smāha bādʰvaḥ \
Sentence: b     
etaṃ hy eva bahvr̥cā mahaty uktʰe mīmāṃsanta, eta/m Line of ed.: 5  agnāv adʰvaryava, etaṃ mahāvrate cʰandogā, etam asyām, etaṃ divy, etaṃ vāyā/v, Line of ed.: 6  etam ākāśa, etam apsv, etam oṣadʰīṣv, etaṃ vanaspatiṣv, etaṃ candramasy, etaṃ Line of ed.: 7  nakṣatreṣv, etaṃ sarveṣu bʰūteṣv.
Sentence: c     
etam eva brahmety ācakṣate \
Sentence: d     
sa eṣa saṃvatsarasaṃ/mānaś Line of ed.: 8  cakṣurmayaḥ śrotramayaś cʰandomayo manomayo vāṅmaya ātmā \
Sentence: e   Line of ed.: 9    
sa ya evam etaṃ saṃvatsarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ cʰandomayaṃ Line of ed.: 10  manomayaṃ vāṅmayam ātmānaṃ parasmai śaṃsati, \\ 3 \\

Sentence: f   Line of ed.: 11    
dugdʰadohā asya vedā bʰavanti.
Sentence: g     
na tasyānūkte bʰāgo 'sti.
Sentence: h     
na Line of ed.: 12  veda sukr̥tasya pantʰānam iti \
Sentence: i     
tad apy etad r̥ṣiṇokam \
Sentence: j     
yas tityāja Line of ed.: 13  sacividaṃ sakʰāyaṃ (RV X 71,6a), na tasya vācy api bʰāgo asti (RV X 71,6b) \ yad īṃ śr̥ṇo/ty Line of ed.: 14  alakaṃ śr̥ṇoti (RV X 71,6c), nahi praveda sukr̥tasya pantʰām (RV X 71,6d) iti \\

Paragraph: 4  
Sentence: a     
na Line of ed.: 15  tasyānūkte bʰāgo 'sti, na veda sukr̥tasya pantʰānam ity etat ta uktaṃ Line of ed.: 16  bʰavati \
Sentence: b     
tasmād evaṃ vidvān na parasmā agniṃ cinuyān.
Sentence: c     
na parasmai Line of ed.: 17  mahāvratena stuvīta.
Sentence: d     
na parasmā etad ahaḥ śaṃset \
Sentence: e     
kāmaṃ pitre Line of ed.: 18  vācāryāya śaṃsed.
Sentence: f     
ātmana evāsya tat kr̥taṃ bʰavati \
Sentence: g     
sa yaś cāya/m Line of ed.: 19  aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad ity avocāma \
Sentence: h     
tau Page of ed.: 136   Line of ed.: 1  yatra vihīyete, candramā ivādityo dr̥śyate.
Sentence: i     
na raśmayaḥ prādur bʰavanti.
Sentence: j   Line of ed.: 2    
lohinī dyaur bʰavati, yatʰā mañjiṣṭʰā.
Sentence: k     
vyastaḥ pāyuḥ.
Sentence: l     
kākakulāyaga/ndʰikam Line of ed.: 3  asya śiro vāyati.
Sentence: m     
saṃpareto 'syātmā.
Sentence: n     
na ciram iva jīvi/ṣyatīti Line of ed.: 4  vidyāt \
Sentence: o     
sa yat karaṇīyaṃ manyeta, tat kurvīta.
Sentence: p     
yad anti yac ca Line of ed.: 5  dūraka (RV IX 67,21a) iti sapta japed, ād it pratnasya retasa (RV VIII 6,30a) ity ekā, yatra brahmā Line of ed.: 6  pavamāna- (RV IX 113,6a) -iti ṣal̥, ud vayaṃ tamasas pari- (RV I 50,10a) -ity ekā \
Sentence: q     
atʰāpi yatra cʰidra ivā/dityo Line of ed.: 7  dr̥śayate, ratʰanābʰir ivābʰikʰyāyeta, cʰidrāṃ cʰāyāṃ paśyet, ta/d Line of ed.: 8  apy evam eva vidyāt \
Sentence: r     
atʰāpy ādarśe vodake jihmaśirasaṃ vā/śirasaṃ Line of ed.: 9  vātmānaṃ paśyed, viparyaste kanyāke jihmena dr̥śye/yātāṃ, Line of ed.: 10  tad apy evam eva vidyāt \
Sentence: s     
atʰāpy apidʰāyākṣiṇī upekṣeta.
Sentence: t   Line of ed.: 11    
tad yatʰā baṭarakāṇi saṃpatantīva dr̥śyante.
Sentence: u     
tāni yadā na paśyet, ta/d Line of ed.: 12  apy evam eva vidyāt \
Sentence: v     
atʰāpy apidʰāya karṇā upaśr̥ṇuyāt.
Sentence: w     
sa eṣo Line of ed.: 13  agner iva prajvalato ratʰasyevopabdis.
Sentence: x     
taṃ yadā na śr̥ṇuyāt, tad apy e/vam Line of ed.: 14  eva vidyāt \
Sentence: y     
atʰāpi yatra nīla ivāgnir dr̥śyate yatʰā mayūra/grīvā-, Line of ed.: 15  -amegʰe vidyutaṃ paśyen, megʰe vidyutaṃ na paśyen, mahāmegʰe Line of ed.: 16  marīcīr iva paśyeta, tad apy evam eva vidyāt \
Sentence: z     
atʰāpi yatra bʰūmiṃ Line of ed.: 17  jvalantīm iva paśyeta, tad apy evam eva vidyāt \
Sentence: aa     
iti pratyakṣadarśa/nāni Line of ed.: 18  \
Sentence: ab     
atʰa svapnāḥ \
Sentence: ac     
puruṣaṃ kr̥ṣṇaṃ kr̥ṣṇadantaṃ paśyati.
Sentence: ad     
sa enaṃ Page of ed.: 137   Line of ed.: 1  hanti.
Sentence: ae     
varāha enaṃ hanti.
Sentence: af     
markaṭa enam āskandayaty (skandati B).
Sentence: ag     
āśu vāyur enaṃ Line of ed.: 2  pravahati.
Sentence: ah     
suvarṇaṃ kʰāditvāpagirati (kʰāditvagirati B).
Sentence: ai     
madʰv aśnāti.
Sentence: aj     
bisāni bʰakṣaya/ty. Line of ed.: 3 
Sentence: ak     
ekapuṇḍarīkam dʰārayati.
Sentence: al     
kʰarair varāhair yuktair yāti.
Sentence: am     
kr̥ṣṇāṃ kr̥ṣṇavatsāṃ Line of ed.: 4  naladamālī dakṣiṇāmukʰo vrājayati \
Sentence: an     
sa yady eteṣāṃ kiñ cit paśye/d, Line of ed.: 5  upoṣya pāyasaṃ stʰālīpākaṃ śrapayitvā rātrīsūktena (RV X 127,16; rātrisūktena B) pratyr̥caṃ Line of ed.: 6  hutvānyenānnena brāhmaṇān bʰojayitvā caruṃ svayaṃ prāśnīyāt \
Sentence: ao     
sa Line of ed.: 7  yo 'to 'śruto {sa yataś śruto B} 'gato 'mato 'nato 'dr̥ṣṭo 'vijñāto 'nādiṣṭaḥ śrotā Line of ed.: 8  mantā draṣṭādeṣṭā gʰoṣṭā vijñātā prajñātā sarveṣāṃ bʰūtānām antara/puruṣaḥ, Line of ed.: 9  sa ma ātmeti vidyāt \\ 4 \\

Paragraph: 5  
Sentence: a   Line of ed.: 10    
atʰa kʰalv iyaṃ sarvasyai vāca upaniṣat \
Sentence: b     
sarvā hy evemāḥ sarvasyai Line of ed.: 11  vāca upaniṣada.
Sentence: c     
imāṃ tv evācakṣate \
Sentence: d     
pr̥tʰivyā rūpaṃ sparśā.
Sentence: e     
anta/rikṣasyoṣmāṇo. Line of ed.: 12 
Sentence: f     
divaḥ svarāḥ \
Sentence: g     
agne rūpaṃ sparśā.
Sentence: h     
vāyor ūṣmāṇa.
Sentence: i   Line of ed.: 13    
ādityasya svarāḥ \
Sentence: j     
r̥gvedasya rūpaṃ sparśā.
Sentence: k     
yajurvedasyoṣmāṇaḥ.
Sentence: l   Line of ed.: 14    
sāmavedasya svarāḥ \
Sentence: m     
cakṣuṣo rūpaṃ sparśāḥ.
Sentence: n     
śrotrasyoṣmāṇo.
Sentence: o     
manasaḥ Line of ed.: 15  svarāḥ \
Sentence: p     
prāṇasya rūpaṃ sparśā.
Sentence: q     
apānasyoṣmāṇo.
Sentence: r     
vyānasya svarāḥ \
Sentence: s   Line of ed.: 16    
atʰa kʰalv iyaṃ daivī vīṇā bʰavati.
Sentence: t     
tadanukr̥tir asau mānuṣī vīṇā Line of ed.: 17  bʰavati \
Sentence: u     
yatʰāsyāḥ śira, evam amuṣyāḥ śiro.
Sentence: v     
yatʰāsyā udaram, eva/m Page of ed.: 138   Line of ed.: 1  amuṣyā ambʰaṇaṃ.
Sentence: w     
yatʰāsyai jihvaivam amuṣyai vādanaṃ
Sentence: x     
yatʰāsyās tantraya, Line of ed.: 2  evam amuṣyā aṅgulayo.
Sentence: y     
yatʰāsyāḥ svarā, evam amuṣyāḥ svarā.
Sentence: z     
yatʰāsyā Line of ed.: 3  sparśā, evam amuṣyā sparśā.
Sentence: aa     
yatʰā hy eveyaṃ śabdavatī tardmavaty, evam asau Line of ed.: 4  śabdavatī tardmavatī.
Sentence: ab     
yatʰā hy eveyaṃ lomaśena carmaṇāpihitā bʰava/ty, Line of ed.: 5  evam asau lomaśena carmaṇāpihitā \
Sentence: ac     
lomaśena ha sma vai Line of ed.: 6  carmaṇā purā vīṇā apidadʰati \
Sentence: ad     
sa yo haitāṃ daivīṃ vīṇāṃ veda Line of ed.: 7  śrutavadano bʰavati.
Sentence: ae     
bʰūmiprāsya kīrtir bʰavati.
Sentence: af     
yatra kva cāryā vāco Line of ed.: 8  bʰāṣante, vidur enaṃ tatra \
Sentence: ag     
atʰāto vāgraso.
Sentence: ah     
yasyāṃ saṃsady adʰīyāno Line of ed.: 9  bʰāṣamāṇo na viruruciṣeta, tatraitām r̥caṃ japet \
Sentence: ai     
oṣṭʰā/pidʰānā Line of ed.: 10  nakulī, dantaiḥ parivr̥tā paviḥ \ sarvasyai vāca īśānā, Line of ed.: 11  cāru mām iha vādayet \ {"This verse occurs also in the Śānti verses, note on I 1,1 and see explanatory notes"; found also in SMB I 7,1,5a; GG III 4,29, KhG III 1,28 [Pratīka]}
Sentence: aj     
iti vāgrasaḥ \\ 5 \\

Paragraph: 6  
Sentence: a   Line of ed.: 12    
atʰa hāsmā etat kr̥ṣṇahārito vāgbrāhmaṇam ivopodāharati \
Sentence: b   Line of ed.: 13    
prajāpatiḥ prajāḥ sr̥ṣṭvā vyasraṃsata saṃvatsaraḥ \
Sentence: c     
sa cʰandobʰir ātmānaṃ Line of ed.: 14  samadadʰād.
Sentence: d     
yac cʰandobʰir ātmānaṃ samadadʰāt, tasmāt saṃhitā \
Sentence: e     
tasyai Line of ed.: 15  etasyai saṃhitāyai ṇakāro balaṃ, ṣakāraḥ prāṇa ātmā \
Sentence: f     
sa yo Line of ed.: 16  haitau ṇakāraṣakārāv anusaṃhitam r̥co veda, sabalāṃ saprāṇāṃ saṃhitāṃ Page of ed.: 139   Line of ed.: 1  veda-.
Sentence: g     
-āyuṣyam iti vidyāt \
Sentence: h     
sa yadi vicikitset saṇakāraṃ bravāṇī3ṁ Line of ed.: 2  aṇakārā3ṁ iti, saṇakāram eva brūyāt; saṣakāraṃ bravāṇī3ṁ aṣa/kārā3ṁ Line of ed.: 3  iti, saṣakāram eva brūyāt \
Sentence: i     
te yad vayam anusaṃhitam r̥co Line of ed.: 4  'dʰīmahe, yac ca māṇḍūkeyam adʰyāyaṃ prabrūmas, tena no ṇakāraṣakārā Line of ed.: 5  upāptāv iti ha smāha hrasvo māṇḍūkeyaḥ \
Sentence: j     
atʰa yad vayam anusaṃhita/m Line of ed.: 6  r̥co 'dʰīmahe, yac ca māṇḍūkeyīyam adʰyāyaṃ prabrūmas, tena no ṇakāra/ṣakārā Line of ed.: 7  upāptāv iti ha smāha stʰaviraḥ śākalyaḥ \
Sentence: k     
etad dʰa sma Line of ed.: 8  vai tad vidvāṃsa āhur r̥ṣayaḥ kāvaṣeyāḥ.
Sentence: l     
kimartʰā vayam adʰyeṣyāmahe.
Sentence: m   Line of ed.: 9    
kimartʰā vayaṃ yakṣyāmahe.
Sentence: n     
vāci hi prāṇaṃ juhumaḥ, prāṇe Line of ed.: 10  vācaṃ.
Sentence: o     
yo hy eva prabʰavaḥ, sa evāpyayaḥ \
Sentence: p     
etāḥ saṃhitā Line of ed.: 11  nānantevāsine prabrūyān, nāsaṃvatsaravāsine, nāpravaktra ity ācāryā, Line of ed.: 12  ācāryāḥ \\ 6 \\


Line of ed.: 13  \\ ity aitareyatr̥tīyāraṇyake dvitīyo 'dʰyāyaḥ \\

Line of ed.: 14 
iti tr̥tīyāraṇyakaṃ samāptam \\

Page of ed.: 141  
Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Aranyaka.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.