TITUS
Rg-Veda: Aitareya-Aranyaka
Part No. 18
Adhyaya: 3
Line of ed.: 1
Adhyāya
3.
Paragraph: 1
Sentence: a
Line of ed.: 2
ūrū
\
Sentence: b
indrāgnī
yuvaṃ
su
na
(RV
VIII
40
,1a)
ity
etasyārdʰarcān
gāyatrīkāram
,
utta/ram
Line of ed.: 3
uttarasyānuṣṭupkāraṃ
prāg
uttamāyāḥ
\
Sentence: c
pra
vo
mahe
mandamānāyāndʰasa
(RV
X
50
,1a)
Line of ed.: 4
iti
nividdʰānam
\
Sentence: d
vane
na
vā
yo
ny
adʰāyi
cākan
(RV
X
29
,1a)
,
yo
jāta
eva
Line of ed.: 5
pratʰamo
manasvān
(RV
II
12
,1a)
iti
te
antareṇa
-
-ā
yāhy
arvāṅ
upa
vandʰureṣṭʰā
(RV
III
43
,1a)
,
vidʰuṃ
Line of ed.: 6
dadrāṇaṃ
samane
bahūnām
(RV
X
55
,5a)
ity
etad
āvapanam
\
Sentence: e
daśatīnām
aindrīṇāṃ
tri/ṣṭubjagatīnāṃ
Line of ed.: 7
br̥hatīsaṃpannānāṃ
{Ed
.
Keith
br̥hatīsapannā}
yāvatīr
āvaperaṃs
,
tāvanty
ūrdʰvam
āyuṣo
Line of ed.: 8
varṣāṇi
jijīviṣet
saṃvatsarāt-saṃvatsarād
daśato
,
na
vā
\
Sentence: f
tyam
ū
ṣu
Line of ed.: 9
vājinaṃ
devajūtam
(RV
X
178
,1a)
\
Sentence: g
indro
viśvaṃ
virājati
-
-ity
ekapadā
\
Sentence: h
indraṃ
Line of ed.: 10
viśvā
avīvr̥dʰann
(RV
I
11
,1a)
ity
ānuṣṭubʰam
\
Sentence: i
tasya
pratʰamāyāḥ
pūrvam
ardʰarcaṃ
Line of ed.: 11
śastvottareṇārdʰarcenottarasyāḥ
pūrvam
ardʰarcaṃ
vyatiṣajati
pādaiḥ
pādā/n
Line of ed.: 12
anuṣṭupkāram
\
Sentence: j
prāg
uttamāyāḥ
pūrvasmāt-pūrvasmād
ardʰarcād
uttaram-uttara/m
Line of ed.: 13
ardʰarcaṃ
vyatiṣajati
\
Sentence: k
prakr̥tyā
śeṣaḥ
\
Sentence: l
pibā
somam
indra
mandatu
Line of ed.: 14
tvā
-
(RV
VII
22
,1a)
-iti
ṣaṭ
\
Sentence: m
yoniṣ
ṭa
indra
sadane
akāri
-
(RV
VII
24
,1a)
-ity
etasya
catasraḥ
śastvottamā/m
Line of ed.: 15
upasaṃtatyopottamayā
paridadʰāti
\
Sentence: n
parihita
uktʰa
uktʰasaṃpadaṃ
Line of ed.: 16
japati
\
Sentence: o
uktʰavīryasya
stʰāna
uktʰadohaḥ
\\ 1 \\
Page of ed.: 156
Sentence: p
Verse: 1
Line of ed.: 1
mūrdʰā́
lokā́nām
asi
,
vācó
rásas
téjaḥ
prāṇásyāyátanaṃ
mánasaḥ
\
{
"The
verses
are
divided
as
prose
in
the
MSS
.,
R
and
S
."}
{cf
.
Keith
transl
.
ad
loc.
}
Line of ed.: 2
sáṃveśaś
cákṣuṣaḥ
sáṃbʰavaḥ
śrótrasya
prátiṣṭʰā
hŕ̥dayasya
sárvam
\\ 1 \\
Sentence: q
Verse: 2
Line of ed.: 3
índraḥ
kármā́kṣitam
amŕ̥taṃ
vyòma
r̥táṃ
satyáṃ
vijigyānám
{Ed
.
Keith
vijigyānam
with
no
vertical
stroke
on
vi-
}
vivācanám
{+
vivā́canam}
\
Line of ed.: 4
ánto
vācó
víbʰuḥ
sárvasmād
úttaraṃ
jyótir
ū́dʰar
áprativādaḥ
pū́rvam
\\ 2 \\
Sentence: r
Verse: 3
Line of ed.: 5
sárvaṃ
vā́k
párāg
arvā́k
sápru
saliláṃ
dʰenú
pinvati
,
cákṣuḥ
śrótraṃ
prāṇáḥ
\
Line of ed.: 6
satyásaṃmitaṃ
vā́kprabʰūtaṃ
mánaso
víbʰūtaṃ
hŕ̥dayograṃ
brāhmaṇábʰartr̥/kam
Line of ed.: 7
\\ 3 \\
Sentence: s
Verse: 4
Line of ed.: 8
ánnaśubʰe
varṣápavitraṃ
góbʰagaṃ
pr̥tʰivyuparám
váruṇavāyvitamam
\
Line of ed.: 9
tápastanv
índrajyeṣṭʰaṃ
sahásradʰāram
ayútākṣaram
amŕ̥taṃ
dúhānam
\\ 4 \\
Sentence: t
Verse: 5
Line of ed.: 10
etā́s
ta
uktʰabʰū́taya
{Ed
.
Keith
uktʰa
bʰū́taya}
,
etā́
vācó
víbʰūtayaḥ
\
Line of ed.: 11
tā́bʰir
ma
ihá
dʰukṣva
-,
-amŕ̥tasya
śríyaṃ
mahī́m
\\ 5 \\
Sentence: u
Verse: 6
Line of ed.: 12
prajā́patir
idáṃ
bráhma
,
védānāṃ
sasr̥je
rásam
\
Line of ed.: 13
ténāhám
víśvam
āpyāsaṃ
,
sárvān
kā́mān
duhāṃ
mahát
\\ 6 \\
Paragraph: 2
Sentence: a
Line of ed.: 14
bʰū́r
bʰúvaḥ
svàs
,
tráyo
védo
'si
\
Sentence: b
bráhma
prajā́m
me
dʰukṣva
\
Sentence: c
ā́yuḥ
Line of ed.: 15
prāṇáṃ
me
dʰukṣva
\
Sentence: d
paśū́n
víśaṃ
me
dʰukṣva
\
Sentence: e
śríyaṃ
yáśo
me
dʰukṣva
\
Sentence: f
Line of ed.: 16
lokám
brahmavarcasám
{Ed
.
Keith
brahmavarcasam
with
no
vertical
stroke
on
bra-
}
abʰáyaṃ
yajñasamr̥ddʰíṃ
me
dʰukṣva
\
Sentence: g
iti
vācayaty
adʰva/ryum
,
Line of ed.: 17
abuddʰaṃ
ced
asya
bʰavati
\
Sentence: h
om
,
uktʰaśā
yaja
somasya
-
-itījyāyai
saṃpre/ṣito
,
Line of ed.: 18
ye3
yajāmaha
ity
āgūrya
nityayaiva
yajati
.
Sentence: i
vyavānyevānu
Page of ed.: 157
Line of ed.: 1
vaṣaṭkaroti
\
Sentence: j
uktaṃ
vaṣaṭkārānumantraṇam
\
Sentence: k
āharaty
adʰvaryur
uktʰapā/tram
Line of ed.: 2
atigrāhyāṃś
camasāṃś
ca
\
Sentence: l
bʰakṣaṃ
pratikʰyāya
hotā
prāṅ
preṅkʰād
ava/rohati
Line of ed.: 3
\
Sentence: m
atʰaitaṃ
preṅkʰaṃ
pratyañcam
avabadʰnanti
,
yatʰā
śaṃsitāraṃ
bʰakṣayi/ṣyantaṃ
Line of ed.: 4
nopahaniṣyasīti
\
Sentence: n
preṅkʰasya
hy
āyatana
āsīno
{
āyatanam āsīno
S}
hotā
Line of ed.: 5
bʰakṣayati
\
Sentence: o
atʰaitad
uktʰapātraṃ
hotopasr̥ṣṭena
japena
bʰakṣayati
\
Line of ed.: 6
vāg
devī
somasya
tr̥pyatu
\
somo
me
rājāyuḥ
prāṇāya
varṣatu
\
Line of ed.: 7
sa
me
prāṇaḥ
sarvam
āyur
duhāṃ
mahad
iti
\
Sentence: p
uttamād
ābʰiplavikāt
tr̥tī/yasavanam
Line of ed.: 8
anyad
vaiśvadevān
nividdʰānād
(RV
I
89).
Sentence: q
asya
vāmasya
palitasya
hotur
(RV
I
164
,1a)
iti
Line of ed.: 9
salilasya
dairgʰatamasa
ekacatvāriṃśatam
ānobʰadrīyaṃ
(I
89)
ca
tasya
stʰāna
.
Sentence: r
Line of ed.: 10
aikāhikau
vaiśvadevasya
pratipadanucarau
\
Sentence: s
cyaveta
ced
yajñāyajñīyam
,
agne
Line of ed.: 11
tava
śravo
vaya
(X
140
,1a)
iti
ṣaṭ
stotriyānurūpau
,
yadīl̥āndaṃ
.
Sentence: t
bʰūyasīṣu
Line of ed.: 12
cet
stuvīrann
,
āgnim
na
svavr̥ktibʰir
(X
21
,1a)
iti
tāvatīr
anurūpaḥ
\
Sentence: u
saṃpannaṃ
Line of ed.: 13
mahāvrataṃ
saṃtiṣṭʰata
idam
ahar
agniṣṭomo
.
Sentence: v
yatʰākālam
avabʰr̥tʰaṃ
preṅkʰaṃ
hareyuḥ
,
Line of ed.: 14
saṃdaheyur
br̥sīḥ
\\ 2 \\
Page of ed.: 158
Paragraph: 3
Sentence: a
Line of ed.: 1
nādīkṣito
mahāvratam
śaṃsen
,
nānagnau
,
na
parasmai
,
nāsaṃvatsara
Line of ed.: 2
ity
eke
.
Sentence: b
kāmaṃ
pitre
vācāryāya
vā
śaṃsed
.
Sentence: c
ātmano
haivāsya
tac
cʰastaṃ
Line of ed.: 3
bʰavati
\
Sentence: d
hotr̥śastreṣu
-
-uktʰaśā
yaja
somasya
-
-ity
ekaḥ
praiṣaḥ
sanārāśaṃ/seṣv
Line of ed.: 4
anārāśaṃseṣu
vā
hotrakāṇām
{
"This
sentence
is
of
doubtful
authenticity
"}
\
Sentence: e
[
uktʰaśā
yaja
somānā/m
Line of ed.: 5
iti
\]
(
"This
occurs
in
all
the
MSS
.
of
the
text
,
but
was
clearly
not
read
by
Sāyaṇa
,
and
occurs
in
none
of
the
MSS
.
of
Sāyaṇa
.")
Sentence: f
tad
idam
ahar
nānantevāsine
prabrūyān
,
nāsaṃvatsaravāsine
,
no
Line of ed.: 6
evāsaṃvatsaravāsine
,
nābrahmacāriṇe
,
nāsabrahmacāriṇe
,
no
evā/sabrahmacāriṇe
,
Line of ed.: 7
nānabʰiprāptāyaitaṃ
deśam
\
Sentence: g
na
bʰūyaḥ
sakr̥dgadanād
dvirga/danād
Line of ed.: 8
vā
.
Sentence: h
dvayy
eva
\
Sentence: i
eka
ekasmai
prabrūyād
iti
ha
smāha
jātūkarṇyaḥ
\
Sentence: j
Line of ed.: 9
na
vatse
cana
{Ed
.
Keith
ca
na}
tr̥tīya
iti
\
Sentence: k
na
tiṣṭʰaṃs
tiṣṭʰate
,
na
vrajan
vrajate
,
na
Line of ed.: 10
śayānaḥ
śayānāya
,
noparyāsīna
uparyāsīnāyādʰa
evāsīno
'dʰa
Line of ed.: 11
āsīnāya
\
Sentence: l
nāvaṣṭabdʰo
,
na
pratistabdʰo
,
nātivīto
,
nāṅkaṃ
kr̥tvo/rdʰvajñur
Line of ed.: 12
anapaśrito
'dʰīyīta
.
Sentence: m
na
māṃsaṃ
bʰuktvā
,
na
lohitaṃ
dr̥ṣṭvā
na
Line of ed.: 13
gatāsuṃ
,
nāvratyam
ākramya
,
nāktvā
,
nābʰyajya
,
nonmardanaṃ
kārayitvā
,
na
Line of ed.: 14
nāpitena
kārayitvā
,
na
snātvā
,
na
varṇakenānulipya
,
na
srajam
a/pinahya
,
Line of ed.: 15
na
striyam
upagamya
,
nollikʰya
,
nāvilikʰya
\
Sentence: n
nedam
ekasmi/nn
Line of ed.: 16
ahani
samāpayed
iti
ha
smāha
jātūkarṇyaḥ
.
Sentence: o
samāpayed
iti
gālavo
Line of ed.: 17
.
Sentence: p
yad
anyat
prāk
tr̥cāśītibʰyaḥ
samāpayed
evety
āgniveśyāyano
.
Sentence: q
'nyam
anya/smin
Line of ed.: 18
deśe
śamayamāna
iti
\
Sentence: r
yatredam
adʰīyīta
,
na
tatrānyad
adʰīyīta
.
Sentence: s
Line of ed.: 19
yatra
tv
anyad
adʰīyīta
,
kāmam
idaṃ
tatrādʰīyīta
\
Sentence: t
nedam
anadʰīyan
snātako
Line of ed.: 20
bʰavati
Sentence: u
yady
apy
anyad
bahv
adʰīyān
,
naivedam
anadʰīyant
snātako
bʰavati
\
Sentence: v
nā/smād
Page of ed.: 159
Line of ed.: 1
adʰītāt
pramādyed
.
Sentence: w
yady
apy
anyasmāt
pramādyen
,
naivāsmāt
pramādyen
.
Sentence: x
no
evā/smāt
Line of ed.: 2
pramādyet
\
(
"Sāyaṇa
says
that
this
is
read
by
some
only
.
It
is
in
all
the
MSS
.,
but
is
an
easy
addition
.")
Sentence: y
asmāc
cen
na
pramādyed
,
alam
ātmana
iti
vidyāt
\
Sentence: z
Line of ed.: 3
alaṃ
satyaṃ
vidyāt
\
Sentence: aa
nedaṃvid
anidaṃvidā
samuddiśen
,
na
saha
bʰuñjīta
,
Line of ed.: 4
na
sadʰamādī
syāt
\
Sentence: ab
atʰātaḥ
svādʰyāyadʰarmaṃ
vyākʰyāsyāmaḥ
\
Sentence: ac
Line of ed.: 5
upa
purāṇe
nāpīte
kakṣodake
pūrvāhṇe
,
na
saṃbʰinnāsu
cʰāyāsv
a/parāhṇe
,
Line of ed.: 6
nādʰyūl̥ha
megʰe
.
Sentence: ad
'partau
varṣe
trirātraṃ
vaidikenādʰyāyenānta/riyān
.
Line of ed.: 7
Sentence: ae
nāsmin
katʰāṃ
vadeta
.
Sentence: af
nāsya
rātrau
cana
cikīrtayiṣet
{
"So
I
conjecture
:
ca kīrtayiṣet
all
MSS
.
and
edd
. [
nāsya
rātrau
ca
na
ca
kīrtayiṣet
]"}
\
Sentence: ag
Line of ed.: 8
tad
iti
vā
etasya
mahato
bʰūtasya
nāma
bʰavati
.
Sentence: ah
yo
'syaitad
evaṃ
Line of ed.: 9
nāma
veda
,
brahma
bʰavati
,
brahma
bʰavati
\\ 3 \\
Sentence: ai
Line of ed.: 10
\\
ity
aitareyapañcamāraṇyake
tr̥tīyo
'dʰyāyaḥ
\\
Sentence: aj
Line of ed.: 11
iti
pañcamāraṇyakaṃ
samāptam
\\
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Aranyaka
.
Copyright
TITUS Project
, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.