TITUS
Rg-Veda: Aitareya-Aranyaka
Part No. 18
Previous part

Adhyaya: 3  
Line of ed.: 1  Adhyāya 3.


Paragraph: 1  
Sentence: a   Line of ed.: 2    ūrū \
Sentence: b     
indrāgnī yuvaṃ su na (RV VIII 40,1a) ity etasyārdʰarcān gāyatrīkāram, utta/ram Line of ed.: 3  uttarasyānuṣṭupkāraṃ prāg uttamāyāḥ \
Sentence: c     
pra vo mahe mandamānāyāndʰasa (RV X 50,1a) Line of ed.: 4  iti nividdʰānam \
Sentence: d     
vane na yo ny adʰāyi cākan (RV X 29,1a), yo jāta eva Line of ed.: 5  pratʰamo manasvān (RV II 12,1a) iti te antareṇa- yāhy arvāṅ upa vandʰureṣṭʰā (RV III 43,1a), vidʰuṃ Line of ed.: 6  dadrāṇaṃ samane bahūnām (RV X 55,5a) ity etad āvapanam \
Sentence: e     
daśatīnām aindrīṇāṃ tri/ṣṭubjagatīnāṃ Line of ed.: 7  br̥hatīsaṃpannānāṃ {Ed. Keith br̥hatīsapannā} yāvatīr āvaperaṃs, tāvanty ūrdʰvam āyuṣo Line of ed.: 8  varṣāṇi jijīviṣet saṃvatsarāt-saṃvatsarād daśato, na \
Sentence: f     
tyam ū ṣu Line of ed.: 9  vājinaṃ devajūtam (RV X 178,1a) \
Sentence: g     
indro viśvaṃ virājati- -ity ekapadā \
Sentence: h     
indraṃ Line of ed.: 10  viśvā avīvr̥dʰann (RV I 11,1a) ity ānuṣṭubʰam \
Sentence: i     
tasya pratʰamāyāḥ pūrvam ardʰarcaṃ Line of ed.: 11  śastvottareṇārdʰarcenottarasyāḥ pūrvam ardʰarcaṃ vyatiṣajati pādaiḥ pādā/n Line of ed.: 12  anuṣṭupkāram \
Sentence: j     
prāg uttamāyāḥ pūrvasmāt-pūrvasmād ardʰarcād uttaram-uttara/m Line of ed.: 13  ardʰarcaṃ vyatiṣajati \
Sentence: k     
prakr̥tyā śeṣaḥ \
Sentence: l     
pibā somam indra mandatu Line of ed.: 14  tvā- (RV VII 22,1a) -iti ṣaṭ \
Sentence: m     
yoniṣ ṭa indra sadane akāri- (RV VII 24,1a) -ity etasya catasraḥ śastvottamā/m Line of ed.: 15  upasaṃtatyopottamayā paridadʰāti \
Sentence: n     
parihita uktʰa uktʰasaṃpadaṃ Line of ed.: 16  japati \
Sentence: o     
uktʰavīryasya stʰāna uktʰadohaḥ \\ 1 \\

Page of ed.: 156  
Sentence: p  
Verse: 1   Line of ed.: 1    
mūrdʰā́ lokā́nām asi, vācó rásas téjaḥ prāṇásyāyátanaṃ mánasaḥ \ {"The verses are divided as prose in the MSS., R and S."} {cf. Keith transl. ad loc.} Line of ed.: 2  sáṃveśaś cákṣuṣaḥ sáṃbʰavaḥ śrótrasya prátiṣṭʰā hŕ̥dayasya sárvam \\ 1 \\

Sentence: q  
Verse: 2   Line of ed.: 3    
índraḥ kármā́kṣitam amŕ̥taṃ vyòma r̥táṃ satyáṃ vijigyānám {Ed. Keith vijigyānam with no vertical stroke on vi-} vivācanám {+ vivā́canam} \ Line of ed.: 4  ánto vācó víbʰuḥ sárvasmād úttaraṃ jyótir ū́dʰar áprativādaḥ pū́rvam \\ 2 \\

Sentence: r  
Verse: 3   Line of ed.: 5    
sárvaṃ vā́k párāg arvā́k sápru saliláṃ dʰenú pinvati, cákṣuḥ śrótraṃ prāṇáḥ \ Line of ed.: 6  satyásaṃmitaṃ vā́kprabʰūtaṃ mánaso víbʰūtaṃ hŕ̥dayograṃ brāhmaṇábʰartr̥/kam Line of ed.: 7  \\ 3 \\

Sentence: s  
Verse: 4   Line of ed.: 8    
ánnaśubʰe varṣápavitraṃ góbʰagaṃ pr̥tʰivyuparám váruṇavāyvitamam \ Line of ed.: 9  tápastanv índrajyeṣṭʰaṃ sahásradʰāram ayútākṣaram amŕ̥taṃ dúhānam \\ 4 \\

Sentence: t  
Verse: 5   Line of ed.: 10    
etā́s ta uktʰabʰū́taya {Ed. Keith uktʰa bʰū́taya}, etā́ vācó víbʰūtayaḥ \ Line of ed.: 11  tā́bʰir ma ihá dʰukṣva-, -amŕ̥tasya śríyaṃ mahī́m \\ 5 \\

Sentence: u  
Verse: 6   Line of ed.: 12    
prajā́patir idáṃ bráhma, védānāṃ sasr̥je rásam \ Line of ed.: 13  ténāhám víśvam āpyāsaṃ, sárvān kā́mān duhāṃ mahát \\ 6 \\

Paragraph: 2  
Sentence: a   Line of ed.: 14    
bʰū́r bʰúvaḥ svàs, tráyo védo 'si \
Sentence: b     
bráhma prajā́m me dʰukṣva \
Sentence: c     
ā́yuḥ Line of ed.: 15  prāṇáṃ me dʰukṣva \
Sentence: d     
paśū́n víśaṃ me dʰukṣva \
Sentence: e     
śríyaṃ yáśo me dʰukṣva \
Sentence: f   Line of ed.: 16    
lokám brahmavarcasám {Ed. Keith brahmavarcasam with no vertical stroke on bra-} abʰáyaṃ yajñasamr̥ddʰíṃ me dʰukṣva \
Sentence: g     
iti vācayaty adʰva/ryum, Line of ed.: 17  abuddʰaṃ ced asya bʰavati \
Sentence: h     
om, uktʰaśā yaja somasya- -itījyāyai saṃpre/ṣito, Line of ed.: 18  ye3 yajāmaha ity āgūrya nityayaiva yajati.
Sentence: i     
vyavānyevānu Page of ed.: 157   Line of ed.: 1  vaṣaṭkaroti \
Sentence: j     
uktaṃ vaṣaṭkārānumantraṇam \
Sentence: k     
āharaty adʰvaryur uktʰapā/tram Line of ed.: 2  atigrāhyāṃś camasāṃś ca \
Sentence: l     
bʰakṣaṃ pratikʰyāya hotā prāṅ preṅkʰād ava/rohati Line of ed.: 3  \
Sentence: m     
atʰaitaṃ preṅkʰaṃ pratyañcam avabadʰnanti, yatʰā śaṃsitāraṃ bʰakṣayi/ṣyantaṃ Line of ed.: 4  nopahaniṣyasīti \
Sentence: n     
preṅkʰasya hy āyatana āsīno {āyatanam āsīno S} hotā Line of ed.: 5  bʰakṣayati \
Sentence: o     
atʰaitad uktʰapātraṃ hotopasr̥ṣṭena japena bʰakṣayati \ Line of ed.: 6  vāg devī somasya tr̥pyatu \ somo me rājāyuḥ prāṇāya varṣatu \ Line of ed.: 7  sa me prāṇaḥ sarvam āyur duhāṃ mahad iti \
Sentence: p     
uttamād ābʰiplavikāt tr̥tī/yasavanam Line of ed.: 8  anyad vaiśvadevān nividdʰānād (RV I 89).
Sentence: q     
asya vāmasya palitasya hotur (RV I 164,1a) iti Line of ed.: 9  salilasya dairgʰatamasa ekacatvāriṃśatam ānobʰadrīyaṃ (I 89) ca tasya stʰāna.
Sentence: r   Line of ed.: 10    
aikāhikau vaiśvadevasya pratipadanucarau \
Sentence: s     
cyaveta ced yajñāyajñīyam, agne Line of ed.: 11  tava śravo vaya (X 140,1a) iti ṣaṭ stotriyānurūpau, yadīl̥āndaṃ.
Sentence: t     
bʰūyasīṣu Line of ed.: 12  cet stuvīrann, āgnim na svavr̥ktibʰir (X 21,1a) iti tāvatīr anurūpaḥ \
Sentence: u     
saṃpannaṃ Line of ed.: 13  mahāvrataṃ saṃtiṣṭʰata idam ahar agniṣṭomo.
Sentence: v     
yatʰākālam avabʰr̥tʰaṃ preṅkʰaṃ hareyuḥ, Line of ed.: 14  saṃdaheyur br̥sīḥ \\ 2 \\

Page of ed.: 158  
Paragraph: 3  
Sentence: a   Line of ed.: 1    
nādīkṣito mahāvratam śaṃsen, nānagnau, na parasmai, nāsaṃvatsara Line of ed.: 2  ity eke.
Sentence: b     
kāmaṃ pitre vācāryāya śaṃsed.
Sentence: c     
ātmano haivāsya tac cʰastaṃ Line of ed.: 3  bʰavati \
Sentence: d     
hotr̥śastreṣu- -uktʰaśā yaja somasya- -ity ekaḥ praiṣaḥ sanārāśaṃ/seṣv Line of ed.: 4  anārāśaṃseṣu hotrakāṇām {"This sentence is of doubtful authenticity"} \
Sentence: e     
[uktʰaśā yaja somānā/m Line of ed.: 5  iti \] ("This occurs in all the MSS. of the text, but was clearly not read by Sāyaṇa, and occurs in none of the MSS. of Sāyaṇa.")
Sentence: f     
tad idam ahar nānantevāsine prabrūyān, nāsaṃvatsaravāsine, no Line of ed.: 6  evāsaṃvatsaravāsine, nābrahmacāriṇe, nāsabrahmacāriṇe, no evā/sabrahmacāriṇe, Line of ed.: 7  nānabʰiprāptāyaitaṃ deśam \
Sentence: g     
na bʰūyaḥ sakr̥dgadanād dvirga/danād Line of ed.: 8  .
Sentence: h     
dvayy eva \
Sentence: i     
eka ekasmai prabrūyād iti ha smāha jātūkarṇyaḥ \
Sentence: j   Line of ed.: 9    
na vatse cana {Ed. Keith ca na} tr̥tīya iti \
Sentence: k     
na tiṣṭʰaṃs tiṣṭʰate, na vrajan vrajate, na Line of ed.: 10  śayānaḥ śayānāya, noparyāsīna uparyāsīnāyādʰa evāsīno 'dʰa Line of ed.: 11  āsīnāya \
Sentence: l     
nāvaṣṭabdʰo, na pratistabdʰo, nātivīto, nāṅkaṃ kr̥tvo/rdʰvajñur Line of ed.: 12  anapaśrito 'dʰīyīta.
Sentence: m     
na māṃsaṃ bʰuktvā, na lohitaṃ dr̥ṣṭvā na Line of ed.: 13  gatāsuṃ, nāvratyam ākramya, nāktvā, nābʰyajya, nonmardanaṃ kārayitvā, na Line of ed.: 14  nāpitena kārayitvā, na snātvā, na varṇakenānulipya, na srajam a/pinahya, Line of ed.: 15  na striyam upagamya, nollikʰya, nāvilikʰya \
Sentence: n     
nedam ekasmi/nn Line of ed.: 16  ahani samāpayed iti ha smāha jātūkarṇyaḥ.
Sentence: o     
samāpayed iti gālavo Line of ed.: 17 .
Sentence: p     
yad anyat prāk tr̥cāśītibʰyaḥ samāpayed evety āgniveśyāyano.
Sentence: q     
'nyam anya/smin Line of ed.: 18  deśe śamayamāna iti \
Sentence: r     
yatredam adʰīyīta, na tatrānyad adʰīyīta.
Sentence: s   Line of ed.: 19    
yatra tv anyad adʰīyīta, kāmam idaṃ tatrādʰīyīta \
Sentence: t     
nedam anadʰīyan snātako Line of ed.: 20  bʰavati
Sentence: u     
yady apy anyad bahv adʰīyān, naivedam anadʰīyant snātako bʰavati \
Sentence: v     
nā/smād Page of ed.: 159   Line of ed.: 1  adʰītāt pramādyed.
Sentence: w     
yady apy anyasmāt pramādyen, naivāsmāt pramādyen.
Sentence: x     
no evā/smāt Line of ed.: 2  pramādyet \ ("Sāyaṇa says that this is read by some only. It is in all the MSS., but is an easy addition.")
Sentence: y     
asmāc cen na pramādyed, alam ātmana iti vidyāt \
Sentence: z   Line of ed.: 3    
alaṃ satyaṃ vidyāt \
Sentence: aa     
nedaṃvid anidaṃvidā samuddiśen, na saha bʰuñjīta, Line of ed.: 4  na sadʰamādī syāt \
Sentence: ab     
atʰātaḥ svādʰyāyadʰarmaṃ vyākʰyāsyāmaḥ \
Sentence: ac   Line of ed.: 5    
upa purāṇe nāpīte kakṣodake pūrvāhṇe, na saṃbʰinnāsu cʰāyāsv a/parāhṇe, Line of ed.: 6  nādʰyūl̥ha megʰe.
Sentence: ad     
'partau varṣe trirātraṃ vaidikenādʰyāyenānta/riyān. Line of ed.: 7 
Sentence: ae     
nāsmin katʰāṃ vadeta.
Sentence: af     
nāsya rātrau cana cikīrtayiṣet {"So I conjecture: ca kīrtayiṣet all MSS. and edd. [nāsya rātrau ca na ca kīrtayiṣet]"} \
Sentence: ag   Line of ed.: 8    
tad iti etasya mahato bʰūtasya nāma bʰavati.
Sentence: ah     
yo 'syaitad evaṃ Line of ed.: 9  nāma veda, brahma bʰavati, brahma bʰavati \\ 3 \\

Sentence: ai   Line of ed.: 10    
\\ ity aitareyapañcamāraṇyake tr̥tīyo 'dʰyāyaḥ \\

Sentence: aj   Line of ed.: 11    
iti pañcamāraṇyakaṃ samāptam \\




This text is part of the TITUS edition of Rg-Veda: Aitareya-Aranyaka.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.