TITUS
Rg-Veda: Aitareya-Aranyaka
Part No. 17
Adhyaya: 2
Line of ed.: 9
Adhyāyaḥ
2.
Paragraph: 1
Sentence: a
Line of ed.: 10
grīvāḥ
\
Sentence: b
yásyedám
ārájas
(cf
.
AVŚVI
33
,1a
ā́
rájao)
,
tújo
yújo
vánaṃ
sáhaḥ
\
índrasya
rántyaṃ
Line of ed.: 11
br̥hát
\\
Sentence: c
nā́dʰr̥ṣa
ā́
dadʰarṣa
,
dādʰr̥ṣāṇáṃ
dʰr̥ṣitáṃ
śávaḥ
\
purā́
yád
īm
áti
Line of ed.: 12
vyátʰir
,
índrasya
dʰr̥ṣitáṃ
sáhaḥ
\\
Sentence: d
sá
no
dadātu
táṃ
rayíṃ
,
rayím
piśá/ṅgasaṃdr̥śam
Line of ed.: 13
(RV
II
41
,9b)
\
índraḥ
pátis
tavástamo
jáneṣv
ā́
\\
Sentence: e
sūdadohāḥ
\
Sentence: f
śiro
Line of ed.: 14
gāyatram
indram
id
gātʰino
br̥had
(RV
I
7
,1a)
iti
\
Sentence: g
anyāsu
cet
samāmnātāsu
Line of ed.: 15
stuvīrann
,
ubʰayā
saṃstʰānaviparyayo
.
Sentence: h
'samāmnātāsu
cet
stuvīran
,
mi/śrāsu
Line of ed.: 16
ca
\
Sentence: i
sūktasyottamāṃ
sūdadohāḥ
\
Sentence: j
vijavaḥ
\
Sentence: k
sutás
te
sóma
Page of ed.: 151
Line of ed.: 1
úpa
yāhi
yajñáṃ
,
mátsvā
mádaṃ
puruvā́raṃ
{Ed
Keith
puru
vā́raṃ}
magʰā́ya
\
máṃhiṣṭʰa
indra
Line of ed.: 2
vijáro
{Ed
.
Ānand
.
vijuro}
gr̥ṇádʰyai
\\
Sentence: l
sá
sāhátur
vr̥trahátyeṣu
,
śátrūn
r̥bʰúr
vigāhá
eṣáḥ
\
Line of ed.: 3
sá
no
netā́raṃ
maháyāma
índram
\\
Sentence: m
inó
vásuḥ
sám
ajaḥ
parvateṣṭʰā́ḥ
,
Line of ed.: 4
pratí
vām
r̥jīṣī́
\
índraḥ
śáśvadbʰir
johū́tra
évaiḥ
\\
Sentence: n
sūdadohāḥ
\
Sentence: o
ity
e/tat
Line of ed.: 5
trayaṃ
grīvāḥ
śiro
vijavaḥ
sarvam
ardʰarcyam
\\ 1 \\
Paragraph: 2
Sentence: a
Line of ed.: 6
rātʰantaro
dakṣiṇaḥ
pakṣaḥ
\
Sentence: b
abʰi
tvā
śūra
nonumo
(RV
VII
32
,22a)
,
'bʰi
tvā
Line of ed.: 7
pūrvapītaya
(RV
VIII
3
,7a)
iti
ratʰantarasya
stotriyānurūpau
pragātʰau
.
Sentence: c
catasraḥ
Line of ed.: 8
satīḥ
ṣaḍ
br̥hatīḥ
karoti
\
Sentence: d
indrasya
nu
vīryāṇi
pra
vocaṃ
(RV
I
32
,1a)
,
tve
ha
Line of ed.: 9
yat
pitaraś
cin
na
indra
-
(RV
VII
18
,1a)
-iti
pañcadaśa
.
Sentence: e
yas
tigmaśr̥ṅgo
vr̥ṣabʰo
na
bʰīma
(RV
VII
19
,1a)
,
Line of ed.: 10
ugro
jajñe
vīryāya
svadʰāvān
(RV
VII
20
,1a)
,
ud
u
brahmāṇy
airata
śravasya
-
(RV
VII
23
,1a)
,
-ā
te
maha
Line of ed.: 11
indro
'ty
ugra
-
(RV
VII
25
,1a)
-iti
pañca
sūktāni
\
Sentence: f
ā
na
indro
dūrād
ā
na
āsād
(RV
IV
20,1)
iti
Line of ed.: 12
saṃpātaḥ
\
Sentence: g
ittʰā
hi
soma
in
mada
(RV
I
80
,1a)
iti
paṅktiḥ
\
Sentence: h
sūdadohāḥ
\
Sentence: i
bārhata
Line of ed.: 13
uttaraḥ
\
Sentence: j
tvām
id
dʰi
havāmahe
(RV
VI
46
,1a)
,
tvaṃ
hy
ehi
cerava
(RV
VIII
61
,7a)
iti
br̥hataḥ
stotri/yānurūpau
Line of ed.: 14
pragātʰau
\
Sentence: k
catasraḥ
satīḥ
ṣaḍ
br̥hatīḥ
karoti
\
Sentence: l
tam
u
Line of ed.: 15
ṣṭuhi
yo
abʰibʰūtyojāḥ
(RV
VI
18
,1a)
,
suta
it
tvaṃ
nimiśla
indra
soma
(RV
VI
23
,1a)
iti
Line of ed.: 16
trīṇy
.
Sentence: m
abʰūr
eko
rayipate
rayīṇām
(RV
VI
31
,1a)
ity
aṣṭau
sūktāni
\
Sentence: n
katʰā
mahām
avr̥/dʰat
Line of ed.: 17
kasya
hotur
(RV
IV
23
,1a)
iti
saṃpātaḥ
\
Sentence: o
indro
madāya
vāvr̥dʰa
(RV
I
81
,1a)
iti
paṅktiḥ
\
Page of ed.: 152
Sentence: p
Line of ed.: 1
sūdadohāḥ
\
Sentence: q
rātʰantaro
dakṣiṇaḥ
pakṣaḥ
pañcadaśastoma
.
Sentence: r
ekaśataṃ
Line of ed.: 2
vasiṣṭʰaprāsāho
.
Sentence: s
bārhata
uttaraḥ
saptadaśastomo
.
Sentence: t
dviśataṃ
bʰaradvāja/prāsāhaḥ
Line of ed.: 3
\
Sentence: u
bʰadraṃ
pucʰaṃ
dvipadāsu
\
Sentence: v
imā
nu
kaṃ
bʰuvanā
sīṣadʰāma
-
(RV
X
157
,1a)
,
-ā
Line of ed.: 4
yāhi
vanasā
saha
-
(RV
X
172
,1a)
-iti
nava
samāmnātāḥ
\
Sentence: w
atʰāsamāmnātāḥ
\
Sentence: x
Verse: 1
Line of ed.: 5
prá
va
índrāya
vr̥trahántamāya
,
víprā
gātʰáṃ
gāyata
yáj
jújoṣat
\\ 1 \\
Sentence: y
Verse: 2
Line of ed.: 6
árcanty
arkáṃ
devátāḥ
svarkā́
,
ā́
stobʰati
śrutó
yúvā
sá
índraḥ
\\ 2 \\
Sentence: z
Verse: 3
Line of ed.: 7
úpa
prakṣé
mádʰumati
kṣiyántaḥ
,
púṣyanto
rayíṃ
dʰīmáhe
tám
indra
\\ 3 \\
Sentence: aa
Verse: 4
Line of ed.: 8
viśvátodāvan
viśváto
na
ā́
bʰara
,
yám
tvā
śáviṣṭʰam
ī́mahe
\\ 4 \\
Sentence: ab
Verse: 5
Line of ed.: 9
sá
supráṇīte
nŕ̥tamaḥ
svarā́l̥
asi
,
máṃhiṣṭʰo
vā́jasātaye
(RV
VIII
4
,18d
; 88
,6d)
\\ 5 \\
Sentence: ac
Verse: 6
Line of ed.: 10
tváṃ
hy
éka
ī́śiṣe
(RV
IV
32
,7a)
,
sanā́d
ámr̥kta
ójasā
\\ 6 \\
Sentence: ad
Verse: 7
Line of ed.: 11
víśvasya
prá
stobʰa
vidvā́n
purā́
vā
yádi
vehā́sa
nūnám
\\ 7 \\
Sentence: ae
Verse: 8
Line of ed.: 12
íṣaṃ
no
mitrā́váruṇā
kártanél̥āṃ
,
pī́varīm
íṣaṃ
kr̥ṇuhī́
na
indra
\\ 8 \\
Sentence: af
Verse: 9
Line of ed.: 13
śáṃ
padáṃ
magʰáṃ
rayiṣáṇi
ná
sómo
,
avratáṃ
hinoti
ná
spr̥śadrayíḥ
\\ 9 \\
Sentence: ag
Line of ed.: 14
eṣa
brahmā
-
-iti
tisraḥ
.
Sentence: ah
ā
dʰūrṣv
asmā
(RV
VII
34
,4a)
ity
ekā
\
Sentence: ai
sūdadohāḥ
\
Sentence: aj
yad
vā/vāna
-
Line of ed.: 15
(RV
X
74
,6a)
-iti
dʰāyyā
\
sūdadohāḥ
\\ 2 \\
Paragraph: 3
Sentence: a
Line of ed.: 16
gāyatrī
tr̥cāśītiḥ
\
Sentence: b
mahāṁ
indro
ya
ojasā
-
(RV
VIII
6
,1a)
-iti
tisra
uttamā
Line of ed.: 17
uddʰarati
\
Sentence: c
purol̥āśaṃ
no
andʰasa
(RV
VIII
78
,1a)
iti
tisraḥ
\
Sentence: d
indra
it
somapā
Page of ed.: 153
Line of ed.: 1
eka
(RV
VIII
2
,4a)
ity
etat
prabʰr̥tīnāṃ
tisra
uttamā
uddʰarati
\
Sentence: e
tāsāṃ
svādavaḥ
Line of ed.: 2
somā
ā
yāhi
-
(RV
VIII
2
,28a)
-ity
etām
uddʰr̥tya
,
nahy
anyaṃ
bal̥ākaram
(RV
VIII
80
,1a)
ity
etāṃ
pratyavada/dʰāti
Line of ed.: 3
\
Sentence: f
jajñāno
nu
śatakratur
(RV
VIII
77
,1a)
ity
ekā
\
Sentence: g
puruhūtaṃ
puruṣṭutam
(RV
VIII
92
,2a)
iti
śeṣaḥ
\
Sentence: h
Line of ed.: 4
ud
gʰed
abʰi
śrutāmagʰam
(RV
VIII
93,1)
ity
uttamām
uddʰarati
\
Sentence: i
pra
kr̥tāny
r̥jīṣiṇa
(RV
VIII
32
,1a)
,
ā
gʰā
Line of ed.: 5
ye
agnim
indʰata
(RV
VIII
45
,1a)
,
ā
tū
na
indra
kṣumantam
(RV
VIII
81
,1a)
iti
sūkte
\
Sentence: j
sūda/dohāḥ
Line of ed.: 6
\\ 3 \\
Paragraph: 4
Sentence: a
Line of ed.: 7
bārhatī
tr̥cāśītiḥ
\
Sentence: b
mā
cid
anyad
vi
śaṃsata
-
(RV
VIII
1
,1a)
-ity
ekayā
na
triṃśat
\
Sentence: c
Line of ed.: 8
pibā
sutasya
rasina
(RV
VIII
3
,1a)
iti
viṃśateḥ
saptamīṃ
cāṣṭamīṃ
coddʰarati
\
Sentence: d
Line of ed.: 9
yad
indra
prāg
apāg
udag
(RV
VIII
4
,1a)
iti
caturdaśa
\
Sentence: e
vayaṃ
gʰa
tvā
sutāvanta
(RV
VIII
33
,1a)
iti
Line of ed.: 10
pañcadaśa
\
Sentence: f
mo
ṣu
tvā
vāgʰataś
cana
-
(RV
VII
32
,1a)
-ity
etasya
dvipadāṃ
(RV
VII
32,3)
coddʰarati
Line of ed.: 11
rātʰantaraṃ
(RV
VII
32
,22a)
ca
pragātʰam
\
Sentence: g
atʰa
hāsya
nakiḥ
sudāso
ratʰam
(RV
VII
32
,10a)
ity
etaṃ
Line of ed.: 12
pragātʰam
uddʰr̥tya
,
tvām
idā
hyo
nara
(RV
VIII
99
,1a)
ity
etaṃ
pragātʰaṃ
pratyavadadʰāti
\
Sentence: h
Line of ed.: 13
abʰi
pra
vaḥ
surādʰasam
(RV
VIII
49
,1a)
iti
ṣaḍ
vālakʰilyānāṃ
sūktāni
\
Sentence: i
yaḥ
Line of ed.: 14
satrāhā
vicarṣaṇir
(RV
VI
46
,3a)
iti
śeṣaḥ
\
Sentence: j
ayaṃ
te
astu
haryata
(RV
III
44
,1a)
iti
sūkte
\
Sentence: k
Line of ed.: 15
ubʰayaṃ
śr̥ṇavac
ca
na
(RV
VIII
61
,1a)
iti
saptamīṃ
cāṣṭamīṃ
coddʰarati
\
Sentence: l
tarobʰir
vo
Line of ed.: 16
vidadvasum
(RV
VIII
66
,1a)
ity
uttamām
uddʰarati
\
Sentence: m
yo
rājā
carṣaṇīnām
(RV
VIII
70
,1a)
ity
ekādaśa
\
Sentence: n
taṃ
Line of ed.: 17
vo
dasmam
r̥tīṣaham
(RV
VIII
88
,1a)
ā
no
viśvāsu
havyo
(RV
VIII
90
,1a)
,
yā
indra
bʰuja
ābʰara
(RV
VIII
97
,1a)
iti
Line of ed.: 18
nava
\
Sentence: o
sūdadohāḥ
\\ 4 \\
Page of ed.: 154
Paragraph: 5
Sentence: a
Line of ed.: 1
auṣṇihī
tr̥cāśītiḥ
\
Sentence: b
ya
indra
somapātama
(RV
VIII
12
,1a)
iti
sūkte
\
Sentence: c
Line of ed.: 2
tam
v
abʰi
pra
gāyata
-
(RV
VIII
15
,1a)
-ity
uttamām
uddʰarati
\
Sentence: d
indrāya
sāma
gāyata
(RV
VIII
98
,1a)
.
Sentence: e
sakʰāya
Line of ed.: 3
ā
śiṣāmahi
-
(RV
VIII
24
,1a)
-iti
tisra
uttamā
uddʰarati
\
Sentence: f
ya
eka
id
vidayata
(RV
I
84
,7a)
,
Line of ed.: 4
ā
yāhy
adribʰiḥ
sutaṃ
(RV
V
40
,1a)
,
yasya
tyac
cʰambaraṃ
mada
(RV
VI
43
,1a)
iti
trayas
tr̥cā
.
Sentence: g
Line of ed.: 5
gāyatryaḥ
saṃpadoṣṇihaḥ
.
Sentence: h
sapta-sapta
gāyatryaḥ
ṣaṭ-ṣal̥
uṣṇiho
bʰavanti
\
Sentence: i
Line of ed.: 6
yad
indrāhaṃ
yatʰā
tvaṃ
(RV
VIII
14
,1a)
,
pra
samrājaṃ
carṣaṇīnām
(RV
VIII
16
,1a)
iti
sūkte
\
Sentence: j
uttarasyottame
Line of ed.: 7
uddʰarati
\
Sentence: k
vārtrahatyāya
śavasa
(RV
III
37
,1a)
{Ed
.
Keith
bārtrahatyāya}
ity
uttamām
uddʰarati
\
Sentence: l
surūpakr̥tnum
ūtaya
(RV
I
4
,1a)
Line of ed.: 8
iti
trīṇi
\
Sentence: m
endra
sānasiṃ
rayim
(RV
I
8
,1a)
iti
sūkte
\
Sentence: n
ya
ānayat
parāvata
(RV
VI
45
,1a)
Line of ed.: 9
iti
tisra
uttamā
uddʰarati
\
Sentence: o
revatīr
naḥ
sadʰamāda
(RV
I
30
,13a)
iti
tisraḥ
\
Sentence: p
Line of ed.: 10
sūdadohāḥ
\
Sentence: q
ity
etās
tisras
tr̥cāśītayaḥ
sarvā
ardʰarcyāḥ
\
Sentence: r
Line of ed.: 11
annam
aśītayaḥ
\
Sentence: s
udaraṃ
vaśaḥ
\
Sentence: t
tvāvataḥ
purūvasav
(RV
VIII
46
,1a)
iti
vaśaḥ
\
Sentence: u
Line of ed.: 12
sanitaḥ
susanitar
(RV
VIII
46
,20a[-part
?])
ity
etad
antaḥ
\
Sentence: v
dadī
rekṇa
(RV
VIII
46
,15a-part)
iti
dvipadā
\
Sentence: w
nūnam
a/tʰa
-
Line of ed.: 13
(RV
VIII
46
,15c)
-ity
ekapadā
\
Sentence: x
tā
asya
sūdadohasa
(RV
VIII
69
,3a)
ity
etad
antaḥ
.
Sentence: y
sūdadohāḥ
,
sūda/dohāḥ
Line of ed.: 14
\\ 5 \\
Line of ed.: 15
\\
ity
aitareyapañcamāraṇyake
dvitīyo
'dʰyāyaḥ
\\
Page of ed.: 155
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Aranyaka
.
Copyright
TITUS Project
, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.