TITUS
Rg-Veda: Aitareya-Aranyaka
Part No. 17
Previous part

Adhyaya: 2  
Line of ed.: 9  Adhyāyaḥ 2.


Paragraph: 1  
Sentence: a   Line of ed.: 10    grīvāḥ \
Sentence: b     
yásyedám ārájas (cf. AVŚVI 33,1a ā́ rájao), tújo yújo vánaṃ sáhaḥ \ índrasya rántyaṃ Line of ed.: 11  br̥hát \\

Sentence: c     
nā́dʰr̥ṣa ā́ dadʰarṣa, dādʰr̥ṣāṇáṃ dʰr̥ṣitáṃ śávaḥ \ purā́ yád īm áti Line of ed.: 12  vyátʰir, índrasya dʰr̥ṣitáṃ sáhaḥ \\

Sentence: d     
no dadātu táṃ rayíṃ, rayím piśá/ṅgasaṃdr̥śam Line of ed.: 13  (RV II 41,9b) \ índraḥ pátis tavástamo jáneṣv ā́ \\

Sentence: e     
sūdadohāḥ \
Sentence: f     
śiro Line of ed.: 14  gāyatram indram id gātʰino br̥had (RV I 7,1a) iti \
Sentence: g     
anyāsu cet samāmnātāsu Line of ed.: 15  stuvīrann, ubʰayā saṃstʰānaviparyayo.
Sentence: h     
'samāmnātāsu cet stuvīran, mi/śrāsu Line of ed.: 16  ca \
Sentence: i     
sūktasyottamāṃ sūdadohāḥ \
Sentence: j     
vijavaḥ \
Sentence: k     
sutás te sóma Page of ed.: 151   Line of ed.: 1  úpa yāhi yajñáṃ, mátsvā mádaṃ puruvā́raṃ {Ed Keith puru vā́raṃ} magʰā́ya \ máṃhiṣṭʰa indra Line of ed.: 2  vijáro {Ed. Ānand. vijuro} gr̥ṇádʰyai \\

Sentence: l     
sāhátur vr̥trahátyeṣu, śátrūn r̥bʰúr vigāhá eṣáḥ \ Line of ed.: 3  no netā́raṃ maháyāma índram \\

Sentence: m     
inó vásuḥ sám ajaḥ parvateṣṭʰā́ḥ, Line of ed.: 4  pratí vām r̥jīṣī́ \ índraḥ śáśvadbʰir johū́tra évaiḥ \\

Sentence: n     
sūdadohāḥ \
Sentence: o     
ity e/tat Line of ed.: 5  trayaṃ grīvāḥ śiro vijavaḥ sarvam ardʰarcyam \\ 1 \\

Paragraph: 2  
Sentence: a     
Line of ed.: 6    rātʰantaro dakṣiṇaḥ pakṣaḥ \
Sentence: b     
abʰi tvā śūra nonumo (RV VII 32,22a), 'bʰi tvā Line of ed.: 7  pūrvapītaya (RV VIII 3,7a) iti ratʰantarasya stotriyānurūpau pragātʰau.
Sentence: c     
catasraḥ Line of ed.: 8  satīḥ ṣaḍ br̥hatīḥ karoti \
Sentence: d     
indrasya nu vīryāṇi pra vocaṃ (RV I 32,1a), tve ha Line of ed.: 9  yat pitaraś cin na indra- (RV VII 18,1a) -iti pañcadaśa.
Sentence: e     
yas tigmaśr̥ṅgo vr̥ṣabʰo na bʰīma (RV VII 19,1a), Line of ed.: 10  ugro jajñe vīryāya svadʰāvān (RV VII 20,1a), ud u brahmāṇy airata śravasya- (RV VII 23,1a), te maha Line of ed.: 11  indro 'ty ugra- (RV VII 25,1a) -iti pañca sūktāni \
Sentence: f     
ā na indro dūrād ā na āsād (RV IV 20,1) iti Line of ed.: 12  saṃpātaḥ \
Sentence: g     
ittʰā hi soma in mada (RV I 80,1a) iti paṅktiḥ \
Sentence: h     
sūdadohāḥ \
Sentence: i     
bārhata Line of ed.: 13  uttaraḥ \
Sentence: j     
tvām id dʰi havāmahe (RV VI 46,1a), tvaṃ hy ehi cerava (RV VIII 61,7a) iti br̥hataḥ stotri/yānurūpau Line of ed.: 14  pragātʰau \
Sentence: k     
catasraḥ satīḥ ṣaḍ br̥hatīḥ karoti \
Sentence: l     
tam u Line of ed.: 15  ṣṭuhi yo abʰibʰūtyojāḥ (RV VI 18,1a), suta it tvaṃ nimiśla indra soma (RV VI 23,1a) iti Line of ed.: 16  trīṇy.
Sentence: m     
abʰūr eko rayipate rayīṇām (RV VI 31,1a) ity aṣṭau sūktāni \
Sentence: n     
katʰā mahām avr̥/dʰat Line of ed.: 17  kasya hotur (RV IV 23,1a) iti saṃpātaḥ \
Sentence: o     
indro madāya vāvr̥dʰa (RV I 81,1a) iti paṅktiḥ \
Page of ed.: 152  
Sentence: p     
Line of ed.: 1    sūdadohāḥ \
Sentence: q     
rātʰantaro dakṣiṇaḥ pakṣaḥ pañcadaśastoma.
Sentence: r     
ekaśataṃ Line of ed.: 2  vasiṣṭʰaprāsāho.
Sentence: s     
bārhata uttaraḥ saptadaśastomo.
Sentence: t     
dviśataṃ bʰaradvāja/prāsāhaḥ Line of ed.: 3  \
Sentence: u     
bʰadraṃ pucʰaṃ dvipadāsu \
Sentence: v     
imā nu kaṃ bʰuvanā sīṣadʰāma- (RV X 157,1a), Line of ed.: 4  yāhi vanasā saha- (RV X 172,1a) -iti nava samāmnātāḥ \

Sentence: w     
atʰāsamāmnātāḥ \

Sentence: x  
Verse: 1  
Line of ed.: 5    prá va índrāya vr̥trahántamāya, víprā gātʰáṃ gāyata yáj jújoṣat \\ 1 \\

Sentence: y  
Verse: 2  
Line of ed.: 6    árcanty arkáṃ devátāḥ svarkā́, ā́ stobʰati śrutó yúvā índraḥ \\ 2 \\

Sentence: z  
Verse: 3  
Line of ed.: 7    úpa prakṣé mádʰumati kṣiyántaḥ, púṣyanto rayíṃ dʰīmáhe tám indra \\ 3 \\

Sentence: aa  
Verse: 4  
Line of ed.: 8    viśvátodāvan viśváto na ā́ bʰara, yám tvā śáviṣṭʰam ī́mahe \\ 4 \\

Sentence: ab  
Verse: 5  
Line of ed.: 9     supráṇīte nŕ̥tamaḥ svarā́l̥ asi, máṃhiṣṭʰo vā́jasātaye (RV VIII 4,18d; 88,6d) \\ 5 \\

Sentence: ac  
Verse: 6  
Line of ed.: 10    tváṃ hy éka ī́śiṣe (RV IV 32,7a), sanā́d ámr̥kta ójasā \\ 6 \\

Sentence: ad  
Verse: 7  
Line of ed.: 11    víśvasya prá stobʰa vidvā́n purā́ yádi vehā́sa nūnám \\ 7 \\

Sentence: ae  
Verse: 8  
Line of ed.: 12    íṣaṃ no mitrā́váruṇā kártanél̥āṃ, pī́varīm íṣaṃ kr̥ṇuhī́ na indra \\ 8 \\

Sentence: af  
Verse: 9  
Line of ed.: 13    śáṃ padáṃ magʰáṃ rayiṣáṇi sómo, avratáṃ hinoti spr̥śadrayíḥ \\ 9 \\

Sentence: ag     
Line of ed.: 14    eṣa brahmā- -iti tisraḥ.
Sentence: ah     
ā dʰūrṣv asmā (RV VII 34,4a) ity ekā \
Sentence: ai     
sūdadohāḥ \
Sentence: aj     
yad vā/vāna- Line of ed.: 15  (RV X 74,6a) -iti dʰāyyā \ sūdadohāḥ \\ 2 \\

Paragraph: 3  
Sentence: a   Line of ed.: 16    
gāyatrī tr̥cāśītiḥ \
Sentence: b     
mahāṁ indro ya ojasā- (RV VIII 6,1a) -iti tisra uttamā Line of ed.: 17  uddʰarati \
Sentence: c     
purol̥āśaṃ no andʰasa (RV VIII 78,1a) iti tisraḥ \
Sentence: d     
indra it somapā Page of ed.: 153   Line of ed.: 1  eka (RV VIII 2,4a) ity etat prabʰr̥tīnāṃ tisra uttamā uddʰarati \
Sentence: e     
tāsāṃ svādavaḥ Line of ed.: 2  somā ā yāhi- (RV VIII 2,28a) -ity etām uddʰr̥tya, nahy anyaṃ bal̥ākaram (RV VIII 80,1a) ity etāṃ pratyavada/dʰāti Line of ed.: 3  \
Sentence: f     
jajñāno nu śatakratur (RV VIII 77,1a) ity ekā \
Sentence: g     
puruhūtaṃ puruṣṭutam (RV VIII 92,2a) iti śeṣaḥ \
Sentence: h   Line of ed.: 4    
ud gʰed abʰi śrutāmagʰam (RV VIII 93,1) ity uttamām uddʰarati \
Sentence: i     
pra kr̥tāny r̥jīṣiṇa (RV VIII 32,1a), ā gʰā Line of ed.: 5  ye agnim indʰata (RV VIII 45,1a), ā na indra kṣumantam (RV VIII 81,1a) iti sūkte \
Sentence: j     
sūda/dohāḥ Line of ed.: 6  \\ 3 \\

Paragraph: 4  
Sentence: a   Line of ed.: 7    
bārhatī tr̥cāśītiḥ \
Sentence: b     
cid anyad vi śaṃsata- (RV VIII 1,1a) -ity ekayā na triṃśat \
Sentence: c   Line of ed.: 8    
pibā sutasya rasina (RV VIII 3,1a) iti viṃśateḥ saptamīṃ cāṣṭamīṃ coddʰarati \
Sentence: d   Line of ed.: 9    
yad indra prāg apāg udag (RV VIII 4,1a) iti caturdaśa \
Sentence: e     
vayaṃ gʰa tvā sutāvanta (RV VIII 33,1a) iti Line of ed.: 10  pañcadaśa \
Sentence: f     
mo ṣu tvā vāgʰataś cana- (RV VII 32,1a) -ity etasya dvipadāṃ (RV VII 32,3) coddʰarati Line of ed.: 11  rātʰantaraṃ (RV VII 32,22a) ca pragātʰam \
Sentence: g     
atʰa hāsya nakiḥ sudāso ratʰam (RV VII 32,10a) ity etaṃ Line of ed.: 12  pragātʰam uddʰr̥tya, tvām idā hyo nara (RV VIII 99,1a) ity etaṃ pragātʰaṃ pratyavadadʰāti \
Sentence: h   Line of ed.: 13    
abʰi pra vaḥ surādʰasam (RV VIII 49,1a) iti ṣaḍ vālakʰilyānāṃ sūktāni \
Sentence: i     
yaḥ Line of ed.: 14  satrāhā vicarṣaṇir (RV VI 46,3a) iti śeṣaḥ \
Sentence: j     
ayaṃ te astu haryata (RV III 44,1a) iti sūkte \
Sentence: k   Line of ed.: 15    
ubʰayaṃ śr̥ṇavac ca na (RV VIII 61,1a) iti saptamīṃ cāṣṭamīṃ coddʰarati \
Sentence: l     
tarobʰir vo Line of ed.: 16  vidadvasum (RV VIII 66,1a) ity uttamām uddʰarati \
Sentence: m     
yo rājā carṣaṇīnām (RV VIII 70,1a) ity ekādaśa \
Sentence: n     
taṃ Line of ed.: 17  vo dasmam r̥tīṣaham (RV VIII 88,1a) ā no viśvāsu havyo (RV VIII 90,1a), indra bʰuja ābʰara (RV VIII 97,1a) iti Line of ed.: 18  nava \
Sentence: o     
sūdadohāḥ \\ 4 \\

Page of ed.: 154  
Paragraph: 5  
Sentence: a   Line of ed.: 1    
auṣṇihī tr̥cāśītiḥ \
Sentence: b     
ya indra somapātama (RV VIII 12,1a) iti sūkte \
Sentence: c   Line of ed.: 2    
tam v abʰi pra gāyata- (RV VIII 15,1a) -ity uttamām uddʰarati \
Sentence: d     
indrāya sāma gāyata (RV VIII 98,1a).
Sentence: e     
sakʰāya Line of ed.: 3  ā śiṣāmahi- (RV VIII 24,1a) -iti tisra uttamā uddʰarati \
Sentence: f     
ya eka id vidayata (RV I 84,7a), Line of ed.: 4  ā yāhy adribʰiḥ sutaṃ (RV V 40,1a), yasya tyac cʰambaraṃ mada (RV VI 43,1a) iti trayas tr̥cā.
Sentence: g   Line of ed.: 5    
gāyatryaḥ saṃpadoṣṇihaḥ.
Sentence: h     
sapta-sapta gāyatryaḥ ṣaṭ-ṣal̥ uṣṇiho bʰavanti \
Sentence: i   Line of ed.: 6    
yad indrāhaṃ yatʰā tvaṃ (RV VIII 14,1a), pra samrājaṃ carṣaṇīnām (RV VIII 16,1a) iti sūkte \
Sentence: j     
uttarasyottame Line of ed.: 7  uddʰarati \
Sentence: k     
vārtrahatyāya śavasa (RV III 37,1a) {Ed. Keith bārtrahatyāya} ity uttamām uddʰarati \
Sentence: l     
surūpakr̥tnum ūtaya (RV I 4,1a) Line of ed.: 8  iti trīṇi \
Sentence: m     
endra sānasiṃ rayim (RV I 8,1a) iti sūkte \
Sentence: n     
ya ānayat parāvata (RV VI 45,1a) Line of ed.: 9  iti tisra uttamā uddʰarati \
Sentence: o     
revatīr naḥ sadʰamāda (RV I 30,13a) iti tisraḥ \
Sentence: p   Line of ed.: 10    
sūdadohāḥ \
Sentence: q     
ity etās tisras tr̥cāśītayaḥ sarvā ardʰarcyāḥ \
Sentence: r   Line of ed.: 11    
annam aśītayaḥ \
Sentence: s     
udaraṃ vaśaḥ \
Sentence: t     
tvāvataḥ purūvasav (RV VIII 46,1a) iti vaśaḥ \
Sentence: u   Line of ed.: 12    
sanitaḥ susanitar (RV VIII 46,20a[-part?]) ity etad antaḥ \
Sentence: v     
dadī rekṇa (RV VIII 46,15a-part) iti dvipadā \
Sentence: w     
nūnam a/tʰa- Line of ed.: 13  (RV VIII 46,15c) -ity ekapadā \
Sentence: x     
asya sūdadohasa (RV VIII 69,3a) ity etad antaḥ.
Sentence: y     
sūdadohāḥ, sūda/dohāḥ Line of ed.: 14  \\ 5 \\


Line of ed.: 15  \\ ity aitareyapañcamāraṇyake dvitīyo 'dʰyāyaḥ \\

Page of ed.: 155  
Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Aranyaka.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.