TITUS
Rg-Veda: Aitareya-Aranyaka
Part No. 16
Previous part

Aranyaka: 5  
Line of ed.: 1  \\ atʰa pañcamāraṇyakam \\

Adhyaya: 1  
Line of ed.: 2 
Adhyāya 1.


Paragraph: 1  
Sentence: a   Line of ed.: 3    mahāvratasya pañcaviṃśatiṃ sāmidʰenyaḥ \
Sentence: b     
ekaviṃśatau prāg upo/ttamāyāḥ Line of ed.: 4  samidʰāgnim (RV VIII 44,1a-part) iti catasraḥ \
Sentence: c     
vaiśvakarmaṇa {Ed. Keith vaiṣvakarmaṇa} r̥ṣabʰa upāla/mbʰanīya Line of ed.: 5  upāṃśu \
Sentence: d     
ājyaprauge viśvajitaḥ \
Sentence: e     
hotrāś caturviṃśāt \
Sentence: f   Line of ed.: 6    
īṅkʰayantīr apasyuva (RV X 153,1a) iti ca brāhmaṇāccʰaṃsy āvapeta prātaḥsavane.
Sentence: g     
tīvra/syābʰivayaso Line of ed.: 7  asya pāhi- (RV X 160,1a) -iti mādʰyandine \
Sentence: h     
trikadrukeṣu mahiṣo Line of ed.: 8  yavāśiram (RV II 22,1a) iti stotriyaḥ \
Sentence: i     
endra yāhy upa naḥ parāvata (RV I 130,1a), indrāya hi Line of ed.: 9  dyaur asuro anamnata {Ed. Keith anamrata} (RV I 131,1a), pro ṣv asmai puroratʰam (RV X 133,1a) ity ato 'nurūpaḥ \
Sentence: j     
caturviṃ/śān Line of ed.: 10  marutvatīyasyātāno.
Sentence: k     
'sat su me jaritaḥ sābʰivegaḥ (RV X 27,1a), pibā Line of ed.: 11  somam abʰi yam ugra tardaḥ (RV VI 17,1a), kayā śubʰā savayasaḥ sanīl̥ā (RV I 165,1a), marutvāṁ Line of ed.: 12  indra vr̥ṣabʰo raṇāya (RV III 47,1), janiṣṭʰā ugraḥ sahase turāya- (RV X 73,1) -iti marutvatīyam \
Sentence: l   Line of ed.: 13    
stʰite marutvatīye hotā visaṃstʰitasaṃcareṇa niṣkramyāgnīdʰrīye Line of ed.: 14  tisra ājyāhutīr juhoty audumbareṇa sruveṇa \
Sentence: m   Line of ed.: 15    
ánu mām índro ánu mā́ṃ {ánu mā R} bŕ̥haspátir, ánu sómo ánu vā́g devy ā̀vīt \ Line of ed.: 16  ánu mā́ṃ mitrā́váruṇāv ihā́vatām, ánu dyā́vāpr̥tʰivī́ pūrváhūtau \\
Sentence: n   Line of ed.: 17    
ādityā́ víśve avantu devā́ḥ, saptá rā́jāno udā́bʰíṣiktāḥ {Keith reads utābʰíṣiktāḥ, but cf. AVP IV 3,5d, KS XXXVII 9d} \ Line of ed.: 18  vāyúḥ pūṣā́ váruṇaḥ sómo agníḥ, sū́ryo nákṣatrair avatv ihá \\

Page of ed.: 145  
Sentence: o   Line of ed.: 1    
pitáro víśvam idáṃ ca bʰūtáṃ, pŕ̥śnimātaro marútaḥ svarkā́ḥ \ Line of ed.: 2  agnijihvā́ utá yájatrās (RV VI 52,13c), no devāḥ suhavāḥ śárma yacʰata- -iti \\ {"The accents are taken from E and R."}
Sentence: p   Line of ed.: 3    
dakṣiṇe mārjālīye daśa srucy, uttamāṃ caturgr̥hītaṃ pūrvam avadāyo/ttarato Line of ed.: 4  'gner upanidʰāya.
Sentence: q     
viharaṇaprabʰr̥ti madʰyandine mārjālīyo Line of ed.: 5  jāgarito bʰavati.
Sentence: r     
tasmin parivr̥te juhoti prāgdvāre vodagdvāre Line of ed.: 6  prāgudagdvāre \
Sentence: s     
agnir ivānādʰr̥ṣyaḥ pr̥tʰivīva suṣadā bʰūyāsam \
Sentence: t   Line of ed.: 7    
antarikṣam ivānāpyam dyaur ivānādʰr̥ṣyo bʰūyāsam \
Sentence: u     
sūrya ivāprati/dʰr̥ṣyaś Line of ed.: 8  candramā iva punarbʰūr bʰūyāsam \
Sentence: v     
mana ivāpūrvaṃ vāyur iva ślokabʰū/r Line of ed.: 9  bʰūyāsam \
Sentence: w     
ahar iva svaṃ rātrir iva priyo bʰūyāsam \
Sentence: x     
gāva iva Line of ed.: 10  punarbʰuvo mitʰunam iva marīcayo bʰūyāsam \
Sentence: y     
āpa iva rasa Line of ed.: 11  oṣadʰaya iva rūpaṃ bʰūyāsam \
Sentence: z     
annam iva vibʰu yajña iva prabʰur bʰū/yāsam Line of ed.: 12  \
Sentence: aa     
brahmeva loke kṣatram iva śriyāṃ bʰūyāsam \
Sentence: ab     
yad agna eṣā Line of ed.: 13  samitir bʰavāti- (RV X 11,8a) -iti \
Sentence: ac     
atra vibʰajātʰa vītʰeti trīṇy ananvr̥cam \
Sentence: ad   Line of ed.: 14    
atra tiṣṭʰann ādityam upatiṣṭʰate paryāvr̥tte pradakṣiṇam āvr̥ttyaitaiś caivā/svāhākārair, Line of ed.: 15  ehy evā3, idaṃ madʰū3, idaṃ madʰu, imaṃ tīvrasutaṃ pibā3, Line of ed.: 16  idaṃ madʰū3, idaṃ madʰv iti ca \
Sentence: ae     
preṣyāḥ saṃśāsti pūrṇakumbʰās {Ed. Keith pūrṇakubʰmās} tisro Line of ed.: 17  'vamāḥ ṣal̥ uttamāḥ \
Sentence: af     
imaṃ dʰiṣṇyam udakumbʰaṃ ca triḥ pradakṣiṇaṃ Line of ed.: 18  parivrajātʰa dakṣiṇaiḥ pāṇibʰir dakṣiṇān ūrūn āgʰnānā, ehy evā3, idaṃ Line of ed.: 19  madʰū3, idaṃ madʰv iti vadatyaḥ \\ 1 \\

Paragraph: 2  
Page of ed.: 146  
Sentence: a   Line of ed.: 1    
upākr̥te stotre traidʰaṃ ninayātʰātrottare ca mārjālīye, śeṣam a/ntarvedīti Line of ed.: 2  \
Sentence: b     
pradakṣiṇam agniṃ niṣkramyāgreṇa yūpaṃ purastāt pratyaṅmukʰa/s Line of ed.: 3  tiṣṭʰann agneḥ śira upatiṣṭʰate, namas te gāyatrāya yat te śira iti \
Sentence: c   Line of ed.: 4    
tenaiva yatʰetaṃ pratyetya dakṣiṇam udaṅmukʰaḥ pakṣaṃ, namas te rātʰantarāya Line of ed.: 5  yas te dakṣiṇaḥ pakṣa iti \
Sentence: d     
apareṇāgnipucʰam atikramya prāṅmukʰa Line of ed.: 6  uttaraṃ, namas te br̥hate yas ta uttaraḥ pakṣa iti \
Sentence: e     
paścāt prāṅpuccʰaṃ, Line of ed.: 7  namas te bʰadrāya yat te pucʰaṃ te pratiṣṭʰā- -iti \
Sentence: f     
dakṣiṇataḥ pucʰasyā/tmānaṃ, Line of ed.: 8  namas te rājanāya yas ta ātmā- -iti \\ 2 \

Paragraph: 3  
Sentence: a   Line of ed.: 9    
yatʰetaṃ sadaḥ prasarpati \
Sentence: b     
purastāt preṅkʰa upakl̥pto bʰavati \
Sentence: c     
stʰūṇe Line of ed.: 10  rajjū vīvadʰa ity etat prakṣālya tīrtʰena prapādyottareṇāgnīdʰrīyaṃ pari/vrajya Line of ed.: 11  pūrvayā dvārā sadaḥ sarvān dʰiṣṇyān uttareṇa \
Sentence: d     
audumbarāṇi Line of ed.: 12  kāṣṭḥāni preṅkʰasya bʰavanti pālāśāni miśrāṇi \
Sentence: e     
trīṇi Line of ed.: 13  pʰalakāny ubʰayatas taṣṭāni dve sūcyaś ca tāvatyaḥ \
Sentence: f     
iṣumātraḥ Line of ed.: 14  prāṅ preṅkʰo, nimuṣṭikas tiryaṅṅ, udagagraḥ prāgagrābʰyāṃ sūcībʰyāṃ samutaḥ \
Sentence: g   Line of ed.: 15    
dakṣiṇottare stʰūṇe nikʰāyābʰito hotr̥ṣadanaṃ vīvadʰam atyādadʰāty ā/sysaṃmitaṃ Line of ed.: 16  kartuḥ \
Sentence: h     
kuṣṭʰāsu cʰidrāṇi preṅkʰasya bʰavanti.
Sentence: i     
rajjubʰyām ū/rdʰvam Line of ed.: 17  udvayati dakṣiṇato dakṣiṇayottarataḥ savyayā.
Sentence: j     
dārbʰye triguṇe Line of ed.: 18  syātāṃ savyadakṣiṇe pañcavyāyāme dviguṇe.
Sentence: k     
vīvadʰe triḥ pradakṣiṇaṃ Line of ed.: 19  paryasyordʰvagrantʰiṃ niṣṭarkyaṃ badʰnāti \
Sentence: l     
śākʰābʰir br̥sībʰir paryr̥ṣanty a/prakampi Page of ed.: 147   Line of ed.: 1  \
Sentence: m     
caturaṅgulenaiṣa vibʰūmaḥ preṅkʰaḥ syān muṣṭimātreṇa \
Sentence: n   Line of ed.: 2    
dakṣiṇata udāhitataraḥ samo \
Sentence: o     
padamātre dʰiṣṇyāt \\ 3 \\

Paragraph: 4  
Sentence: a   Line of ed.: 3    
niṣṭʰite preṅkʰe hotā vāṇam audumbaraṃ śatatantum ubʰābʰyāṃ parigr̥/hyottarata Line of ed.: 4  upohate, yatʰā vīṇām \
Sentence: b     
saptabʰiś cʰandobʰiś caturuttaraiḥ Line of ed.: 5  stʰānāny asyordʰvam udgr̥hṇīyād daśabʰir \ gāyatreṇa tvā cʰandasodūhā/my Line of ed.: 6  auṣṇihena tvānuṣṭubʰena tvā bārhatena tvā pāṅktena tvā traiṣṭubʰena {Ed. Keith treṣṭubʰena} tvā Line of ed.: 7  jāgatena tvā vairājena tvā dvaipadena tvāticʰandasā tvā- -iti \
Sentence: c     
cʰandāṃ/sy Line of ed.: 8  anukramya stʰānānām anuparikramaṇam audumbaryārdrayā śākʰayā sapalā/śayā Line of ed.: 9  mūladeśena vāṇaṃ trir ūrdʰvam ullikʰati \ prāṇāya tvāpānāya Line of ed.: 10  tvā vyānāya tvollikʰāmi- -iti \
Sentence: d     
anyebʰyo 'pi kāmebʰyaḥ punar api Line of ed.: 11  na tūllikʰāmīti brūyāt \
Sentence: e     
atʰainaṃ saśākʰaṃ cʰandogebʰyaḥ prayacʰati \
Sentence: f   Line of ed.: 12    
bʰūtebʰyas tvā- -iti paścārddʰe pʰalake pāṇī pratiṣṭḥāpayati.
Sentence: g     
prāṇam anu pre/ṅkʰasva- Line of ed.: 13  -iti prāñcaṃ preṅkʰaṃ praṇayati, vyānam anu vīṅkʰasva- -iti tiryañcam, apā/nam Line of ed.: 14  anv īṅkʰasva- -ity abʰyātmam \
Sentence: h     
bʰūr bʰuvaḥ svar iti japati \
Sentence: i     
prāṇāya tvā- -iti Line of ed.: 15  prāñcam eva, vyānāya tvā- -iti tiryañcam, apānāya tvā- -ity abʰyātmam \
Sentence: j     
vasa/vas Line of ed.: 16  tvā gāyatreṇa cʰandasārohantu, tān anv ārohāmi- -iti paścārddʰe pʰalake Line of ed.: 17  'ratnī pratiṣṭʰāpayati \
Sentence: k     
atʰa pūrvaṃ pʰalakaṃ nānā pāṇibʰyām abʰipadyeta, Line of ed.: 18  yatʰāhiḥ srapsyan \ madʰyamaṃ cʰubukenopaspr̥śed dvayor saṃdʰim \
Sentence: l   Line of ed.: 19    
rudrās tvā traiṣṭubʰena cʰandasārohantu, tān anv ārohāmi- -iti dakṣiṇaṃ Line of ed.: 20  saktʰy atiharati \
Sentence: m     
ādityās tvā jāgatena cʰandasārohantu, tān anv ā/rohāmi- Page of ed.: 148   Line of ed.: 1  -iti savyam \
Sentence: n     
viśve tvā devā ānuṣṭubʰena cʰandasārohantu, Line of ed.: 2  tān anv ārohāmi- -iti samārohati.
Sentence: o     
paścāt svasya dʰiṣṇyasya dakṣiṇaṃ Line of ed.: 3  pādaṃ prāñcaṃ pratiṣṭʰāpayaty, atʰa savyaṃ.
Sentence: p     
yadetaraḥ śrāmyed, atʰetaraṃ.
Sentence: q     
yadetaro, Line of ed.: 4  'tʰetaraṃ \
Sentence: r     
nobʰau vibʰūmau kuryāt \
Sentence: s     
kūrcān hotrakāḥ samārohanti Line of ed.: 5  brahmā caudumbarīm āsandīm udgātā \
Sentence: t     
yadi kasmai cid avaśyakarmaṇe Line of ed.: 6  jigamiṣed, ādiśya pālaṃ prāṅ avaruhya caritvā tam artʰam evam evāja/payāvr̥tārohet Line of ed.: 7  \\ 4 \\

Paragraph: 5  
Sentence: a   Line of ed.: 8    
prastotāraṃ saṃśāsti, pañcaviṃśasya stomasya tisr̥ṣv ardʰatr̥tīyā/sv Line of ed.: 9  ardʰatrayodaśāsu pariśiṣṭāsu pratʰamaṃ pratihāraṃ prabrūtād iti \
Sentence: b   Line of ed.: 10    
ardʰatrayodaśāsu pravācayateti jātūkarṇyaḥ \
Sentence: c     
prokte japati \ Line of ed.: 11  suparṇo 'si garutmān, premāṃ vācaṃ vadiṣyāmi, bahu vadiṣyantīṃ bahu Line of ed.: 12  patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bʰūyaḥ kariṣyantīṃ Line of ed.: 13  svar gacʰantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ Line of ed.: 14  saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantī/m Line of ed.: 15  iti \
Sentence: d     
dīkṣite yajamānaśabdo, nādīkṣite \
Sentence: e     
svar amum iti, yo Line of ed.: 16  'sya priyaḥ syān.
Sentence: f     
na tu vakṣyantīm iti brūyāt \
Sentence: g     
uktʰavīryāṇi Line of ed.: 17  ca \
Sentence: h     
saṃ prāṇo vācā sam ahaṃ vācā
Sentence: i     
saṃ cakṣur manasā sam ahaṃ manasā
Sentence: j   Line of ed.: 18    
saṃ śrotram ātmanā sam aham ātmanā
Sentence: k     
mayi mahān, mayi bʰargo, mayi Line of ed.: 19  bʰago, mayi bʰujo, mayi stobʰo, mayi stomo, mayi śloko, mayi Page of ed.: 149   Line of ed.: 1  gʰoṣo, mayi yaśo, mayi śrīr, mayi kīrtir, mayi bʰuktir iti \
Sentence: l     
āhūya Line of ed.: 2  vāg iti japati \
Sentence: m     
traya āhāvāḥ śastrāder nividaḥ paridʰānīyāyā Line of ed.: 3  iti \
Sentence: n     
śabdān adʰvaryavaḥ kārayanti \
Sentence: o     
etasminn ahani prabʰūtam annaṃ Line of ed.: 4  dadyāt \
Sentence: p     
rājaputreṇa carma vyādʰayanty.
Sentence: q     
āgʰnanti bʰūmidundubʰiṃ, patnyaś ca Line of ed.: 5  kāṇḍavīṇā.
Sentence: r     
bʰūtānāṃ ca maitʰunaṃ, brahmacāripuṃścalyoḥ saṃpravādo.
Sentence: s   Line of ed.: 6    
'nekena sāmnā niṣkevalyāya stuvate.
Sentence: t     
rājanastotriyeṇa prati/padyate Line of ed.: 7  \\ 5 \\

Sentence: u   Line of ed.: 8    
tad id āsa bʰuvaneṣu jyeṣṭʰaṃ (RV X 120,1a)
Sentence: v     
tāṃ su te kīrtiṃ magʰavan mahitvā (RV X 54,1a)
Sentence: w     
bʰūya Line of ed.: 9  id vāvr̥dʰe vīryāya (RV VI 30,1a) \
Sentence: x     
nr̥ṇām u tvā nr̥tamaṃ gīrbʰir uktʰair (RV III 51,4a) iti tisraḥ \
Sentence: y   Line of ed.: 10    
atra haike, svādoḥ svādīyaḥ svādunā sr̥jā sam (RV X 120,3c), adaḥ su madʰu Line of ed.: 11  madʰunābʰi yodʰīr (RV 120,3d) ity ātmana ete pade uddʰr̥tya pakṣapade pratyavada/dʰāty, Line of ed.: 12  aśvāyanto magʰavann indra vājino (RV VII 32,23c), gām aśvaṃ ratʰyam indra saṃ kira- (RV VI 46,2c) -i/ty. Line of ed.: 13 
Sentence: z     
etayoś ca stʰāna itare \
Sentence: aa     
śriyam aha gor aśvam ātman dʰatte saṃ pakṣayoḥ Line of ed.: 14  patanāya \
Sentence: ab     
nadaṃ va odatīnām (RV VIII 69,2a) ity etayaitāni vyatiṣajati pādaiḥ Line of ed.: 15  pādān, br̥hatīkāraṃ nadavanty uttarāṇi.
Sentence: ac     
pratʰamāyāṃ ca puruṣākṣarāṇy upa/dadʰāti Line of ed.: 16  pādeṣv ekaikam avasāne tr̥tīyavarjaṃ.
Sentence: ad     
sa kʰalu viharati \
Sentence: ae     
api Line of ed.: 17  nidarśanāyodāhariṣyāmaḥ \
Sentence: af     
tad id āsa bʰuvaneṣu jyeṣṭʰam (RV X 120,1a), pu \ nadaṃ Line of ed.: 18  va odatīnām (RV VIII 69,2a; odatīnām A, E, K, L, R, S; ՙ՚ nā3m D, F, G) \ yato jajña ugras tveṣanr̥mṇo (RV X 120,1b) ru \ nadaṃ yo/yuvatīno3m Line of ed.: 19  (RV VIII 69,2b; yuvatīnom K, yuvatīnām E, L, yuvātīnā3m F, D pr. man. corrected sec. man. to yuvatīno3m; text, A, G, R, S [yuvatīno in text]} \\

Sentence: ag     
sadyo jajñāno ni riṇāti śatrūn (RV X 120,1c) \ patiṃ vo Page of ed.: 150   Line of ed.: 1  agʰnyānām (RV VIII 69,2c; agʰnānām A; agʰniyānām E; agʰnyā3nām D [3 add. sec. man.]; agʰnyānām K Line of ed.:   L, R, S; ՙ՚ nā3m F, G) \ anu yaṃ viśve madanty ūmāḥ (RV X 120,1d) {Ed. Keith umāḥ [ūmāḥ in transl.]}, ṣo \ dʰenūnām iṣudʰya/so3m Line of ed.: 2  (RV VIII 69,2d, but orig. iṣudʰyasi; ՙ՚ m iṣudʰyasom D, F, G, K, L, S) iti \\

Paragraph: 6  
Sentence: a     
evam etāṃ triḥ \
Sentence: b     
anyāsu cet samāmnātāsu rājanena Line of ed.: 3  sāmnā stuvīran, yatʰāstʰānaṃ.
Sentence: c     
ihaivemāḥ \
Sentence: d     
asamāmnātāsu cet stu/vīran, Line of ed.: 4  samāmnātasya tāvatīr uddʰr̥tya tatra tāḥ śaṃsed.
Sentence: e     
iho evemāḥ \
Sentence: f   Line of ed.: 5    
anyāsu cet, prāk sūdadohasas tāḥ \
Sentence: g     
tad id āsa- (RV X 120,1a-part) -ity etadādi śastram \
Sentence: h   Line of ed.: 6    
avihr̥taś cātra pratigaraḥ \
Sentence: i     
asya sūdadohasa (VIII 69,3a) ity etadādiḥ Line of ed.: 7  sūdadohāḥ, sūdadohāḥ \\ 6 \\


Line of ed.: 8  \\ ity aitareyapañcamāraṇyake pratʰamo 'dʰyāyaḥ \\ (Text, A, R; ... R accents quite irregularly the words of the first two sentences.)


Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Aranyaka.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.