TITUS
Rg-Veda: Aitareya-Aranyaka
Part No. 16
Aranyaka: 5
Line of ed.: 1
\\
atʰa
pañcamāraṇyakam
\\
Adhyaya: 1
Line of ed.: 2
Adhyāya
1.
Paragraph: 1
Sentence: a
Line of ed.: 3
mahāvratasya
pañcaviṃśatiṃ
sāmidʰenyaḥ
\
Sentence: b
ekaviṃśatau
prāg
upo/ttamāyāḥ
Line of ed.: 4
samidʰāgnim
(RV
VIII
44
,1a-part)
iti
catasraḥ
\
Sentence: c
vaiśvakarmaṇa
{Ed
.
Keith
vaiṣvakarmaṇa}
r̥ṣabʰa
upāla/mbʰanīya
Line of ed.: 5
upāṃśu
\
Sentence: d
ājyaprauge
viśvajitaḥ
\
Sentence: e
hotrāś
caturviṃśāt
\
Sentence: f
Line of ed.: 6
īṅkʰayantīr
apasyuva
(RV
X
153
,1a)
iti
ca
brāhmaṇāccʰaṃsy
āvapeta
prātaḥsavane
.
Sentence: g
tīvra/syābʰivayaso
Line of ed.: 7
asya
pāhi
-
(RV
X
160
,1a)
-iti
mādʰyandine
\
Sentence: h
trikadrukeṣu
mahiṣo
Line of ed.: 8
yavāśiram
(RV
II
22
,1a)
iti
stotriyaḥ
\
Sentence: i
endra
yāhy
upa
naḥ
parāvata
(RV
I
130
,1a)
,
indrāya
hi
Line of ed.: 9
dyaur
asuro
anamnata
{Ed
.
Keith
anamrata}
(RV
I
131
,1a)
,
pro
ṣv
asmai
puroratʰam
(RV
X
133
,1a)
ity
ato
'nurūpaḥ
\
Sentence: j
caturviṃ/śān
Line of ed.: 10
marutvatīyasyātāno
.
Sentence: k
'sat
su
me
jaritaḥ
sābʰivegaḥ
(RV
X
27
,1a)
,
pibā
Line of ed.: 11
somam
abʰi
yam
ugra
tardaḥ
(RV
VI
17
,1a)
,
kayā
śubʰā
savayasaḥ
sanīl̥ā
(RV
I
165
,1a)
,
marutvāṁ
Line of ed.: 12
indra
vr̥ṣabʰo
raṇāya
(RV
III
47,1),
janiṣṭʰā
ugraḥ
sahase
turāya
-
(RV
X
73,1)
-iti
marutvatīyam
\
Sentence: l
Line of ed.: 13
stʰite
marutvatīye
hotā
visaṃstʰitasaṃcareṇa
niṣkramyāgnīdʰrīye
Line of ed.: 14
tisra
ājyāhutīr
juhoty
audumbareṇa
sruveṇa
\
Sentence: m
Line of ed.: 15
ánu
mām
índro
ánu
mā́ṃ
{
ánu mā
R}
bŕ̥haspátir
,
ánu
sómo
ánu
vā́g
devy
ā̀vīt
\
Line of ed.: 16
ánu
mā́ṃ
mitrā́váruṇāv
ihā́vatām
,
ánu
dyā́vāpr̥tʰivī́
pūrváhūtau
\\
Sentence: n
Line of ed.: 17
ādityā́
mā
víśve
avantu
devā́ḥ
,
saptá
rā́jāno
yá
udā́bʰíṣiktāḥ
{Keith
reads
utābʰíṣiktāḥ
,
but
cf
.
AVP
IV
3
,5d
,
KS
XXXVII
9d}
\
Line of ed.: 18
vāyúḥ
pūṣā́
váruṇaḥ
sómo
agníḥ
,
sū́ryo
nákṣatrair
avatv
ihá
mā
nú
\\
Page of ed.: 145
Sentence: o
Line of ed.: 1
pitáro
mā
víśvam
idáṃ
ca
bʰūtáṃ
,
pŕ̥śnimātaro
marútaḥ
svarkā́ḥ
\
Line of ed.: 2
yé
agnijihvā́
utá
vā
yájatrās
(RV
VI
52
,13c)
,
té
no
devāḥ
suhavāḥ
śárma
yacʰata
-
-iti
\\
{
"The
accents
are
taken
from
E
and
R
."}
Sentence: p
Line of ed.: 3
dakṣiṇe
mārjālīye
daśa
srucy
,
uttamāṃ
caturgr̥hītaṃ
pūrvam
avadāyo/ttarato
Line of ed.: 4
'gner
upanidʰāya
.
Sentence: q
viharaṇaprabʰr̥ti
madʰyandine
mārjālīyo
Line of ed.: 5
jāgarito
bʰavati
.
Sentence: r
tasmin
parivr̥te
juhoti
prāgdvāre
vodagdvāre
vā
Line of ed.: 6
prāgudagdvāre
vā
\
Sentence: s
agnir
ivānādʰr̥ṣyaḥ
pr̥tʰivīva
suṣadā
bʰūyāsam
\
Sentence: t
Line of ed.: 7
antarikṣam
ivānāpyam
dyaur
ivānādʰr̥ṣyo
bʰūyāsam
\
Sentence: u
sūrya
ivāprati/dʰr̥ṣyaś
Line of ed.: 8
candramā
iva
punarbʰūr
bʰūyāsam
\
Sentence: v
mana
ivāpūrvaṃ
vāyur
iva
ślokabʰū/r
Line of ed.: 9
bʰūyāsam
\
Sentence: w
ahar
iva
svaṃ
rātrir
iva
priyo
bʰūyāsam
\
Sentence: x
gāva
iva
Line of ed.: 10
punarbʰuvo
mitʰunam
iva
marīcayo
bʰūyāsam
\
Sentence: y
āpa
iva
rasa
Line of ed.: 11
oṣadʰaya
iva
rūpaṃ
bʰūyāsam
\
Sentence: z
annam
iva
vibʰu
yajña
iva
prabʰur
bʰū/yāsam
Line of ed.: 12
\
Sentence: aa
brahmeva
loke
kṣatram
iva
śriyāṃ
bʰūyāsam
\
Sentence: ab
yad
agna
eṣā
Line of ed.: 13
samitir
bʰavāti
-
(RV
X
11
,8a)
-iti
\
Sentence: ac
atra
vibʰajātʰa
vītʰeti
trīṇy
ananvr̥cam
\
Sentence: ad
Line of ed.: 14
atra
tiṣṭʰann
ādityam
upatiṣṭʰate
paryāvr̥tte
pradakṣiṇam
āvr̥ttyaitaiś
caivā/svāhākārair
,
Line of ed.: 15
ehy
evā3
,
idaṃ
madʰū3
,
idaṃ
madʰu
,
imaṃ
tīvrasutaṃ
pibā3
,
Line of ed.: 16
idaṃ
madʰū3
,
idaṃ
madʰv
iti
ca
\
Sentence: ae
preṣyāḥ
saṃśāsti
pūrṇakumbʰās
{Ed
.
Keith
pūrṇakubʰmās}
tisro
Line of ed.: 17
'vamāḥ
ṣal̥
uttamāḥ
\
Sentence: af
imaṃ
dʰiṣṇyam
udakumbʰaṃ
ca
triḥ
pradakṣiṇaṃ
Line of ed.: 18
parivrajātʰa
dakṣiṇaiḥ
pāṇibʰir
dakṣiṇān
ūrūn
āgʰnānā
,
ehy
evā3
,
idaṃ
Line of ed.: 19
madʰū3
,
idaṃ
madʰv
iti
vadatyaḥ
\\ 1 \\
Paragraph: 2
Page of ed.: 146
Sentence: a
Line of ed.: 1
upākr̥te
stotre
traidʰaṃ
ninayātʰātrottare
ca
mārjālīye
,
śeṣam
a/ntarvedīti
Line of ed.: 2
\
Sentence: b
pradakṣiṇam
agniṃ
niṣkramyāgreṇa
yūpaṃ
purastāt
pratyaṅmukʰa/s
Line of ed.: 3
tiṣṭʰann
agneḥ
śira
upatiṣṭʰate
,
namas
te
gāyatrāya
yat
te
śira
iti
\
Sentence: c
Line of ed.: 4
tenaiva
yatʰetaṃ
pratyetya
dakṣiṇam
udaṅmukʰaḥ
pakṣaṃ
,
namas
te
rātʰantarāya
Line of ed.: 5
yas
te
dakṣiṇaḥ
pakṣa
iti
\
Sentence: d
apareṇāgnipucʰam
atikramya
prāṅmukʰa
Line of ed.: 6
uttaraṃ
,
namas
te
br̥hate
yas
ta
uttaraḥ
pakṣa
iti
\
Sentence: e
paścāt
prāṅpuccʰaṃ
,
Line of ed.: 7
namas
te
bʰadrāya
yat
te
pucʰaṃ
yā
te
pratiṣṭʰā
-
-iti
\
Sentence: f
dakṣiṇataḥ
pucʰasyā/tmānaṃ
,
Line of ed.: 8
namas
te
rājanāya
yas
ta
ātmā
-
-iti
\\ 2 \
Paragraph: 3
Sentence: a
Line of ed.: 9
yatʰetaṃ
sadaḥ
prasarpati
\
Sentence: b
purastāt
preṅkʰa
upakl̥pto
bʰavati
\
Sentence: c
stʰūṇe
Line of ed.: 10
rajjū
vīvadʰa
ity
etat
prakṣālya
tīrtʰena
prapādyottareṇāgnīdʰrīyaṃ
pari/vrajya
Line of ed.: 11
pūrvayā
dvārā
sadaḥ
sarvān
dʰiṣṇyān
uttareṇa
\
Sentence: d
audumbarāṇi
Line of ed.: 12
kāṣṭḥāni
preṅkʰasya
bʰavanti
pālāśāni
miśrāṇi
vā
\
Sentence: e
trīṇi
Line of ed.: 13
pʰalakāny
ubʰayatas
taṣṭāni
dve
vā
sūcyaś
ca
tāvatyaḥ
\
Sentence: f
iṣumātraḥ
Line of ed.: 14
prāṅ
preṅkʰo
,
nimuṣṭikas
tiryaṅṅ
,
udagagraḥ
prāgagrābʰyāṃ
sūcībʰyāṃ
samutaḥ
\
Sentence: g
Line of ed.: 15
dakṣiṇottare
stʰūṇe
nikʰāyābʰito
hotr̥ṣadanaṃ
vīvadʰam
atyādadʰāty
ā/sysaṃmitaṃ
Line of ed.: 16
kartuḥ
\
Sentence: h
kuṣṭʰāsu
cʰidrāṇi
preṅkʰasya
bʰavanti
.
Sentence: i
rajjubʰyām
ū/rdʰvam
Line of ed.: 17
udvayati
dakṣiṇato
dakṣiṇayottarataḥ
savyayā
.
Sentence: j
dārbʰye
triguṇe
Line of ed.: 18
syātāṃ
savyadakṣiṇe
pañcavyāyāme
dviguṇe
.
Sentence: k
vīvadʰe
triḥ
pradakṣiṇaṃ
Line of ed.: 19
paryasyordʰvagrantʰiṃ
niṣṭarkyaṃ
badʰnāti
\
Sentence: l
śākʰābʰir
br̥sībʰir
vā
paryr̥ṣanty
a/prakampi
Page of ed.: 147
Line of ed.: 1
\
Sentence: m
caturaṅgulenaiṣa
vibʰūmaḥ
preṅkʰaḥ
syān
muṣṭimātreṇa
vā
\
Sentence: n
Line of ed.: 2
dakṣiṇata
udāhitataraḥ
samo
vā
\
Sentence: o
padamātre
dʰiṣṇyāt
\\ 3 \\
Paragraph: 4
Sentence: a
Line of ed.: 3
niṣṭʰite
preṅkʰe
hotā
vāṇam
audumbaraṃ
śatatantum
ubʰābʰyāṃ
parigr̥/hyottarata
Line of ed.: 4
upohate
,
yatʰā
vīṇām
\
Sentence: b
saptabʰiś
cʰandobʰiś
caturuttaraiḥ
Line of ed.: 5
stʰānāny
asyordʰvam
udgr̥hṇīyād
daśabʰir
vā
\
gāyatreṇa
tvā
cʰandasodūhā/my
Line of ed.: 6
auṣṇihena
tvānuṣṭubʰena
tvā
bārhatena
tvā
pāṅktena
tvā
traiṣṭubʰena
{Ed
.
Keith
treṣṭubʰena}
tvā
Line of ed.: 7
jāgatena
tvā
vairājena
tvā
dvaipadena
tvāticʰandasā
tvā
-
-iti
\
Sentence: c
cʰandāṃ/sy
Line of ed.: 8
anukramya
stʰānānām
anuparikramaṇam
audumbaryārdrayā
śākʰayā
sapalā/śayā
Line of ed.: 9
mūladeśena
vāṇaṃ
trir
ūrdʰvam
ullikʰati
\
prāṇāya
tvāpānāya
Line of ed.: 10
tvā
vyānāya
tvollikʰāmi
-
-iti
\
Sentence: d
anyebʰyo
'pi
kāmebʰyaḥ
punar
api
Line of ed.: 11
na
tūllikʰāmīti
brūyāt
\
Sentence: e
atʰainaṃ
saśākʰaṃ
cʰandogebʰyaḥ
prayacʰati
\
Sentence: f
Line of ed.: 12
bʰūtebʰyas
tvā
-
-iti
paścārddʰe
pʰalake
pāṇī
pratiṣṭḥāpayati
.
Sentence: g
prāṇam
anu
pre/ṅkʰasva
-
Line of ed.: 13
-iti
prāñcaṃ
preṅkʰaṃ
praṇayati
,
vyānam
anu
vīṅkʰasva
-
-iti
tiryañcam
,
apā/nam
Line of ed.: 14
anv
īṅkʰasva
-
-ity
abʰyātmam
\
Sentence: h
bʰūr
bʰuvaḥ
svar
iti
japati
\
Sentence: i
prāṇāya
tvā
-
-iti
Line of ed.: 15
prāñcam
eva
,
vyānāya
tvā
-
-iti
tiryañcam
,
apānāya
tvā
-
-ity
abʰyātmam
\
Sentence: j
vasa/vas
Line of ed.: 16
tvā
gāyatreṇa
cʰandasārohantu
,
tān
anv
ārohāmi
-
-iti
paścārddʰe
pʰalake
Line of ed.: 17
'ratnī
pratiṣṭʰāpayati
\
Sentence: k
atʰa
pūrvaṃ
pʰalakaṃ
nānā
pāṇibʰyām
abʰipadyeta
,
Line of ed.: 18
yatʰāhiḥ
srapsyan
\
madʰyamaṃ
cʰubukenopaspr̥śed
dvayor
vā
saṃdʰim
\
Sentence: l
Line of ed.: 19
rudrās
tvā
traiṣṭubʰena
cʰandasārohantu
,
tān
anv
ārohāmi
-
-iti
dakṣiṇaṃ
Line of ed.: 20
saktʰy
atiharati
\
Sentence: m
ādityās
tvā
jāgatena
cʰandasārohantu
,
tān
anv
ā/rohāmi
-
Page of ed.: 148
Line of ed.: 1
-iti
savyam
\
Sentence: n
viśve
tvā
devā
ānuṣṭubʰena
cʰandasārohantu
,
Line of ed.: 2
tān
anv
ārohāmi
-
-iti
samārohati
.
Sentence: o
paścāt
svasya
dʰiṣṇyasya
dakṣiṇaṃ
Line of ed.: 3
pādaṃ
prāñcaṃ
pratiṣṭʰāpayaty
,
atʰa
savyaṃ
.
Sentence: p
yadetaraḥ
śrāmyed
,
atʰetaraṃ
.
Sentence: q
yadetaro
,
Line of ed.: 4
'tʰetaraṃ
\
Sentence: r
nobʰau
vibʰūmau
kuryāt
\
Sentence: s
kūrcān
hotrakāḥ
samārohanti
Line of ed.: 5
brahmā
caudumbarīm
āsandīm
udgātā
\
Sentence: t
yadi
kasmai
cid
avaśyakarmaṇe
Line of ed.: 6
jigamiṣed
,
ādiśya
pālaṃ
prāṅ
avaruhya
caritvā
tam
artʰam
evam
evāja/payāvr̥tārohet
Line of ed.: 7
\\ 4 \\
Paragraph: 5
Sentence: a
Line of ed.: 8
prastotāraṃ
saṃśāsti
,
pañcaviṃśasya
stomasya
tisr̥ṣv
ardʰatr̥tīyā/sv
Line of ed.: 9
ardʰatrayodaśāsu
vā
pariśiṣṭāsu
pratʰamaṃ
pratihāraṃ
prabrūtād
iti
\
Sentence: b
Line of ed.: 10
ardʰatrayodaśāsu
pravācayateti
jātūkarṇyaḥ
\
Sentence: c
prokte
japati
\
Line of ed.: 11
suparṇo
'si
garutmān
,
premāṃ
vācaṃ
vadiṣyāmi
,
bahu
vadiṣyantīṃ
bahu
Line of ed.: 12
patiṣyantīṃ
bahu
kariṣyantīṃ
bahu
saniṣyantīṃ
bahor
bʰūyaḥ
kariṣyantīṃ
Line of ed.: 13
svar
gacʰantīṃ
svar
vadiṣyantīṃ
svaḥ
patiṣyantīṃ
svaḥ
kariṣyantīṃ
svaḥ
Line of ed.: 14
saniṣyantīṃ
svar
imaṃ
yajñaṃ
vakṣyantīṃ
svar
māṃ
yajamānaṃ
vakṣyantī/m
Line of ed.: 15
iti
\
Sentence: d
dīkṣite
yajamānaśabdo
,
nādīkṣite
\
Sentence: e
svar
amum
iti
,
yo
Line of ed.: 16
'sya
priyaḥ
syān
.
Sentence: f
na
tu
vakṣyantīm
iti
brūyāt
\
Sentence: g
uktʰavīryāṇi
Line of ed.: 17
ca
\
Sentence: h
saṃ
prāṇo
vācā
sam
ahaṃ
vācā
Sentence: i
saṃ
cakṣur
manasā
sam
ahaṃ
manasā
Sentence: j
Line of ed.: 18
saṃ
śrotram
ātmanā
sam
aham
ātmanā
Sentence: k
mayi
mahān
,
mayi
bʰargo
,
mayi
Line of ed.: 19
bʰago
,
mayi
bʰujo
,
mayi
stobʰo
,
mayi
stomo
,
mayi
śloko
,
mayi
Page of ed.: 149
Line of ed.: 1
gʰoṣo
,
mayi
yaśo
,
mayi
śrīr
,
mayi
kīrtir
,
mayi
bʰuktir
iti
\
Sentence: l
āhūya
Line of ed.: 2
vāg
iti
japati
\
Sentence: m
traya
āhāvāḥ
śastrāder
nividaḥ
paridʰānīyāyā
Line of ed.: 3
iti
\
Sentence: n
śabdān
adʰvaryavaḥ
kārayanti
\
Sentence: o
etasminn
ahani
prabʰūtam
annaṃ
Line of ed.: 4
dadyāt
\
Sentence: p
rājaputreṇa
carma
vyādʰayanty
.
Sentence: q
āgʰnanti
bʰūmidundubʰiṃ
,
patnyaś
ca
Line of ed.: 5
kāṇḍavīṇā
.
Sentence: r
bʰūtānāṃ
ca
maitʰunaṃ
,
brahmacāripuṃścalyoḥ
saṃpravādo
.
Sentence: s
Line of ed.: 6
'nekena
sāmnā
niṣkevalyāya
stuvate
.
Sentence: t
rājanastotriyeṇa
prati/padyate
Line of ed.: 7
\\ 5 \\
Sentence: u
Line of ed.: 8
tad
id
āsa
bʰuvaneṣu
jyeṣṭʰaṃ
(RV
X
120
,1a)
Sentence: v
tāṃ
su
te
kīrtiṃ
magʰavan
mahitvā
(RV
X
54
,1a)
Sentence: w
bʰūya
Line of ed.: 9
id
vāvr̥dʰe
vīryāya
(RV
VI
30
,1a)
\
Sentence: x
nr̥ṇām
u
tvā
nr̥tamaṃ
gīrbʰir
uktʰair
(RV
III
51
,4a)
iti
tisraḥ
\
Sentence: y
Line of ed.: 10
atra
haike
,
svādoḥ
svādīyaḥ
svādunā
sr̥jā
sam
(RV
X
120
,3c)
,
adaḥ
su
madʰu
Line of ed.: 11
madʰunābʰi
yodʰīr
(RV
120
,3d)
ity
ātmana
ete
pade
uddʰr̥tya
pakṣapade
pratyavada/dʰāty
,
Line of ed.: 12
aśvāyanto
magʰavann
indra
vājino
(RV
VII
32
,23c)
,
gām
aśvaṃ
ratʰyam
indra
saṃ
kira
-
(RV
VI
46
,2c)
-i/ty
.
Line of ed.: 13
Sentence: z
etayoś
ca
stʰāna
itare
\
Sentence: aa
śriyam
aha
gor
aśvam
ātman
dʰatte
saṃ
pakṣayoḥ
Line of ed.: 14
patanāya
\
Sentence: ab
nadaṃ
va
odatīnām
(RV
VIII
69
,2a)
ity
etayaitāni
vyatiṣajati
pādaiḥ
Line of ed.: 15
pādān
,
br̥hatīkāraṃ
nadavanty
uttarāṇi
.
Sentence: ac
pratʰamāyāṃ
ca
puruṣākṣarāṇy
upa/dadʰāti
Line of ed.: 16
pādeṣv
ekaikam
avasāne
tr̥tīyavarjaṃ
.
Sentence: ad
sa
kʰalu
viharati
\
Sentence: ae
api
Line of ed.: 17
nidarśanāyodāhariṣyāmaḥ
\
Sentence: af
tad
id
āsa
bʰuvaneṣu
jyeṣṭʰam
(RV
X
120
,1a)
,
pu
\
nadaṃ
Line of ed.: 18
va
odatīnām
(RV
VIII
69
,2a
;
odatīnām
A
,
E
,
K
,
L
,
R
,
S
;
ՙ՚
nā3m
D
,
F
,
G)
\
yato
jajña
ugras
tveṣanr̥mṇo
(RV
X
120
,1b)
ru
\
nadaṃ
yo/yuvatīno3m
Line of ed.: 19
(RV
VIII
69
,2b
;
yuvatīnom
K
,
yuvatīnām
E
,
L
,
yuvātīnā3m
F
,
D
pr
.
man
.
corrected
sec
.
man
.
to
yuvatīno3m;
text
,
A
,
G
,
R
,
S
[
yuvatīno
in
text]}
\\
Sentence: ag
sadyo
jajñāno
ni
riṇāti
śatrūn
(RV
X
120
,1c)
\
patiṃ
vo
Page of ed.: 150
Line of ed.: 1
agʰnyānām
(RV
VIII
69
,2c
;
agʰnānām
A
;
agʰniyānām
E
;
agʰnyā3nām
D
[3
add
.
sec
.
man.
];
agʰnyānām
K
Line of ed.:
L
,
R
,
S
;
ՙ՚
nā3m
F
,
G)
\
anu
yaṃ
viśve
madanty
ūmāḥ
(RV
X
120
,1d)
{Ed
.
Keith
umāḥ
[
ūmāḥ
in
transl.]
}
,
ṣo
\
dʰenūnām
iṣudʰya/so3m
Line of ed.: 2
(RV
VIII
69
,2d
,
but
orig
.
iṣudʰyasi
;
ՙ՚
m
iṣudʰyasom
D
,
F
,
G
,
K
,
L
,
S)
iti
\\
Paragraph: 6
Sentence: a
evam
etāṃ
triḥ
\
Sentence: b
anyāsu
cet
samāmnātāsu
rājanena
Line of ed.: 3
sāmnā
stuvīran
,
yatʰāstʰānaṃ
.
Sentence: c
tā
ihaivemāḥ
\
Sentence: d
asamāmnātāsu
cet
stu/vīran
,
Line of ed.: 4
samāmnātasya
tāvatīr
uddʰr̥tya
tatra
tāḥ
śaṃsed
.
Sentence: e
iho
evemāḥ
\
Sentence: f
Line of ed.: 5
anyāsu
cet
,
prāk
sūdadohasas
tāḥ
\
Sentence: g
tad
id
āsa
-
(RV
X
120
,1a-part)
-ity
etadādi
śastram
\
Sentence: h
Line of ed.: 6
avihr̥taś
cātra
pratigaraḥ
\
Sentence: i
tā
asya
sūdadohasa
(VIII
69
,3a)
ity
etadādiḥ
Line of ed.: 7
sūdadohāḥ
,
sūdadohāḥ
\\ 6 \\
Line of ed.: 8
\\
ity
aitareyapañcamāraṇyake
pratʰamo
'dʰyāyaḥ
\\
(Text
,
A
,
R
; ...
R
accents
quite
irregularly
the
words
of
the
first
two
sentences.
)
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Aranyaka
.
Copyright
TITUS Project
, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.