TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 41
Khanda: 12
atʰa
dvādaśaḥ
kʰaṇḍaḥ
Sentence: 1
ṣaḍviṃśatibʰiḥ
kāraṇaiḥ
kʰalu
bʰo
brāhmaṇenādʰyetavyaṃ
bʰavatyaparimitairvā
\1\
Sentence: 2
tadyatʰā
kule
jātaḥ
\2\
Sentence: 3
śaktimān
\3\
Sentence: 4
pūrve
cābʰirūpā
āsan
\4\
Sentence: 5
sādʰvācaritaṃ
caitat
\5\
Sentence: 6
r̥ṇaṃ
caitadbrāhmaṇasya
\6\
Sentence: 7
karmaṇāmadʰyayanaṃ
śubʰataram
\7\
Sentence: 8
adʰītya
ca
kāryākārye
jñāsyāmi
\4\
Sentence: 5
vidvāṃsaśca
sarvatra
pūjyante
\9\
Sentence: 10
śiṣyāśca
śuśrūṣante
\10\
Sentence: 11
mahayanti
ca
sarvatra
\11\
Sentence: 12
sarvatra
gatimān
bʰaviṣyāmi
\12\
Sentence: 13
yakṣyāmi
\13\
Sentence: 14
yājayiṣyāmi
\14\
Sentence: 15
lakṣaṇīyo
bʰaviṣyāmi
\15\
Sentence: 16
havīṃṣi
ca
susaṃskr̥tāni
bʰokṣyāmi
\16\
Sentence: 17
mayā
ca
svādʰyāyavatā
mātāpitarau
svarge
loke
sukʰamedʰiṣyate
\17\
Sentence: 18
brahmacaryeṇa
cāyuṣmān
varcasvī
bʰaviṣyāmi
\18\
Sentence: 19
svādʰyāyena
kṣipraṃ
pāpmānamapahanyāmiti
ca
\19\
Sentence: 20
svādʰyāyavataḥ
sarve
lokāḥ
\20\
Sentence: 21
nāprāpyaṃ
tasya
kiñcit
\21\
Sentence: 22
na
tasya
punarāvr̥ttiḥ
\22\
Sentence: 23
mnatrabrāhmaṇayoḥ
vedaśabdaḥ
\23\
Sentence: 24
vedo
hi
dʰarmamūlam
\24\
Sentence: 25
acoraharaṇīyaṃ
ca
brahma
\25\
Sentence: 26
ekaikā
cark
samyagadʰītā
kāmadʰugbʰavati
\26\
Sentence: 27
yaṃ
yaṃ
kratumadʰīte
tena
tena
ceṣṭaṃ
bʰaviṣyatīti
\27\
Sentence: 28
tadapi
ślokāḥ
\28\
Sentence: 29
ketumān
lagʰimān
dakṣo
mitravān
gʰr̥timān
śuciḥ
śīlavān
śrutavān
dānto
bʰavedvai
paṅktipāvanaḥ
\29\
Sentence: 30
corarājāgnyudakebʰyaḥ
sadā
sañcayināṃ
bʰayam
nirbʰavāstu
sukʰaṃ
vaidyāścarantyakṣayyavr̥ttayaḥ
\30\
Sentence: 31
tadetatpuṣkalaṃ
vākyaṃ
vedajñānaprayojanam
kuryādadʰyayane
yatnaṃ
satyavādī
jitendriyaḥ
iti
\31\
Sentence: 32
tadapyetadr̥ṣirāha
\32\
Sentence: 33
yo
jāgāra
tamr̥caḥ
kāmayante
yo
jāgāra
tamu
sāmāni
yānti
yo
jāgāra
tamayaṃ
soma
āha
tavāhamasmi
saravye
nyokāḥ
iti
\\33\\
This text is part of the
TITUS
edition of
Rg-Veda: Kausitaki-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.