TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 41
Previous part

Khanda: 12 
atʰa dvādaśaḥ kʰaṇḍaḥ


Sentence: 1    ṣaḍviṃśatibʰiḥ kāraṇaiḥ kʰalu bʰo brāhmaṇenādʰyetavyaṃ bʰavatyaparimitairvā \1\
Sentence: 2    
tadyatʰā kule jātaḥ \2\
Sentence: 3    
śaktimān \3\
Sentence: 4    
pūrve cābʰirūpā āsan \4\
Sentence: 5    
sādʰvācaritaṃ caitat \5\
Sentence: 6    
r̥ṇaṃ caitadbrāhmaṇasya \6\
Sentence: 7    
karmaṇāmadʰyayanaṃ śubʰataram \7\
Sentence: 8    
adʰītya ca kāryākārye jñāsyāmi \4\
Sentence: 5    
vidvāṃsaśca sarvatra pūjyante \9\
Sentence: 10    
śiṣyāśca śuśrūṣante \10\
Sentence: 11    
mahayanti ca sarvatra \11\
Sentence: 12    
sarvatra gatimān bʰaviṣyāmi \12\
Sentence: 13    
yakṣyāmi \13\
Sentence: 14    
yājayiṣyāmi \14\
Sentence: 15    
lakṣaṇīyo bʰaviṣyāmi \15\
Sentence: 16    
havīṃṣi ca susaṃskr̥tāni bʰokṣyāmi \16\
Sentence: 17    
mayā ca svādʰyāyavatā mātāpitarau svarge loke sukʰamedʰiṣyate \17\
Sentence: 18    
brahmacaryeṇa cāyuṣmān varcasvī bʰaviṣyāmi \18\
Sentence: 19    
svādʰyāyena kṣipraṃ pāpmānamapahanyāmiti ca \19\
Sentence: 20    
svādʰyāyavataḥ sarve lokāḥ \20\
Sentence: 21    
nāprāpyaṃ tasya kiñcit \21\
Sentence: 22    
na tasya punarāvr̥ttiḥ \22\
Sentence: 23    
mnatrabrāhmaṇayoḥ vedaśabdaḥ \23\
Sentence: 24    
vedo hi dʰarmamūlam \24\
Sentence: 25    
acoraharaṇīyaṃ ca brahma \25\
Sentence: 26    
ekaikā cark samyagadʰītā kāmadʰugbʰavati \26\
Sentence: 27    
yaṃ yaṃ kratumadʰīte tena tena ceṣṭaṃ bʰaviṣyatīti \27\
Sentence: 28    
tadapi ślokāḥ \28\
Sentence: 29    
ketumān lagʰimān dakṣo mitravān gʰr̥timān śuciḥ śīlavān śrutavān dānto bʰavedvai paṅktipāvanaḥ \29\
Sentence: 30    
corarājāgnyudakebʰyaḥ sadā sañcayināṃ bʰayam nirbʰavāstu sukʰaṃ vaidyāścarantyakṣayyavr̥ttayaḥ \30\
Sentence: 31    
tadetatpuṣkalaṃ vākyaṃ vedajñānaprayojanam kuryādadʰyayane yatnaṃ satyavādī jitendriyaḥ iti \31\
Sentence: 32    
tadapyetadr̥ṣirāha \32\
Sentence: 33    
yo jāgāra tamr̥caḥ kāmayante yo jāgāra tamu sāmāni yānti yo jāgāra tamayaṃ soma āha tavāhamasmi saravye nyokāḥ iti \\33\\



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.