TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 42
Previous part

Khanda: 13 
atʰa trayodaśaḥ kʰaṇḍaḥ


Sentence: 1    rohiṇyāṃ kr̥ṣikarmāṇi kārayet \1\
Sentence: 2    
prācyāṃ kṣetramaryādāyāṃ dyāvāpr̥tʰivīyaṃ baliṃ haret \2\
Sentence: 3    
gomayena parimaṇḍalaṃ stʰaṇḍilamupalipya prāgagreṣu naveṣu kuśeṣu dyāvāpr̥tʰivībʰyāṃ namaḥ ityapo dadyāt \3\
Sentence: 4    
evameva gandʰamālyadʰūpadīpānām \4\
Sentence: 5    
payasaudanaṃ \5\
Sentence: 6    
namo dyāvāpr̥tʰivībʰyāṃ namaḥ iti copastʰānam \6\
Sentence: 7    
na nityaṃ paristaraṇam \7\
Sentence: 8    
yatʰāsamāmnāto vikalpaḥ \8\
Sentence: 9    
taccʰeṣeṇa brāhmaṇān tarpayati \9\
Sentence: 10    
pratʰamayoge sīrasya brāhmaṇaḥ sīraṃ spr̥śet śunaṃ naḥ pʰālāḥ iti \10\
Sentence: 11    
kṣetrasya patinā iti sūktamanubrūyāt \11\
Sentence: 12    
kr̥tāṃ parihāpya \12\
Sentence: 13    
udakaṃ pariṣyan svastyayanaṃ karoti \13\
Sentence: 14    
udakāñjalīn trīnapsu juhoti \14\
Sentence: 15    
samudrāya vayunāya namo varuṇāya namo vāruṇāya dʰarmapataye namo namassarvāsāṃ nadīnāṃ sarvāsāṃ pitre viśvakarmaṇe martyaṃ havirjuṣatāmiti japitvā \15\
Sentence: 16    
pratīpaṃ sravantībʰya udīcaṃ stʰāvarābʰyaḥ \16\
Sentence: 17    
taraṃśced bʰayaṃ śaṅketa vāsiṣṭʰaṃ japet samudrajyeṣṭʰāḥ ityetat sūktaṃ plavam \\17\\



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.