TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 42
Khanda: 13
atʰa
trayodaśaḥ
kʰaṇḍaḥ
Sentence: 1
rohiṇyāṃ
kr̥ṣikarmāṇi
kārayet
\1\
Sentence: 2
prācyāṃ
kṣetramaryādāyāṃ
dyāvāpr̥tʰivīyaṃ
baliṃ
haret
\2\
Sentence: 3
gomayena
parimaṇḍalaṃ
stʰaṇḍilamupalipya
prāgagreṣu
naveṣu
kuśeṣu
dyāvāpr̥tʰivībʰyāṃ
namaḥ
ityapo
dadyāt
\3\
Sentence: 4
evameva
gandʰamālyadʰūpadīpānām
\4\
Sentence: 5
payasaudanaṃ
vā
\5\
Sentence: 6
namo
dyāvāpr̥tʰivībʰyāṃ
namaḥ
iti
copastʰānam
\6\
Sentence: 7
na
nityaṃ
paristaraṇam
\7\
Sentence: 8
yatʰāsamāmnāto
vā
vikalpaḥ
\8\
Sentence: 9
taccʰeṣeṇa
brāhmaṇān
tarpayati
\9\
Sentence: 10
pratʰamayoge
sīrasya
brāhmaṇaḥ
sīraṃ
spr̥śet
śunaṃ
naḥ
pʰālāḥ
iti
\10\
Sentence: 11
kṣetrasya
patinā
iti
sūktamanubrūyāt
\11\
Sentence: 12
kr̥tāṃ
parihāpya
\12\
Sentence: 13
udakaṃ
pariṣyan
svastyayanaṃ
karoti
\13\
Sentence: 14
udakāñjalīn
trīnapsu
juhoti
\14\
Sentence: 15
samudrāya
vayunāya
namo
varuṇāya
namo
vāruṇāya
dʰarmapataye
namo
namassarvāsāṃ
nadīnāṃ
sarvāsāṃ
pitre
viśvakarmaṇe
martyaṃ
havirjuṣatāmiti
japitvā
\15\
Sentence: 16
pratīpaṃ
sravantībʰya
udīcaṃ
stʰāvarābʰyaḥ
\16\
Sentence: 17
taraṃśced
bʰayaṃ
śaṅketa
vāsiṣṭʰaṃ
japet
samudrajyeṣṭʰāḥ
ityetat
sūktaṃ
plavam
\\17\\
This text is part of the
TITUS
edition of
Rg-Veda: Kausitaki-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.