TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 43
Khanda: 14
atʰa
caturdaśaḥ
kʰaṇḍaḥ
Sentence: 1
atʰa
māsi
māsi
pitr̥bʰyo
dadyāt
\1\
Sentence: 2
brāhmaṇān
vedaviduṣo
'yugmān
tryavarārdʰyān
pitr̥vadupaveśyāyugmānyudapātrāṇi
tilairavakīrya
brāhmaṇānāṃ
pāṇiṣu
ninayet
\2\
Sentence: 3
ata
ūrdʰvamalaṅkr̥tānāmantryāgnau
kr̥tvānnaṃ
ca
asāvetatatte
ityanudiśya
bʰojayet
\3\
Sentence: 4
bʰuñjāneṣu
mahāvyāhr̥tayaḥ
sāvitrīṃ
madʰuvātīyāḥ
pitr̥devatyāḥ
pāvamānīrjaped
yatʰotsāhamanyat
\4\
Sentence: 5
bʰuktavatsu
piṇḍān
dadyāt
\5\
Sentence: 6
purastādeke
\6\
Sentence: 7
piṇḍān
tatpaścimena
patnīnāṃ
kiñci
dantardʰāya
\7\
Sentence: 8
brāhmaṇānāṃ
śeṣaṃ
nivedayet
\8\
Sentence: 9
agnaukaraṇādi
piṇḍapitr̥yajñena
kalpo
vyākʰyātaḥ
\9\
Sentence: 10
sūtrāṇi
dattvāñjanābʰyañjanagandʰapuṣpadʰūpadīpāṃśca
pratipiṇḍaṃ
dadyāt
\10\
Sentence: 11
atʰāta
ekoddiṣṭam
\11\
Sentence: 12
ekaṃ
pavitram
\12\
Sentence: 13
ekamargʰyam
\13\
Sentence: 14
ekapiṇḍam
\14\
Sentence: 15
nāgnaukaraṇam
\15\
Sentence: 16
abʰiramyatāmiti
visargaḥ
\16\
Sentence: 17
saṃvatsaramevaṃ
pretaḥ
\17\
Sentence: 18
caturtʰavisargastu
\18\
Sentence: 19
vr̥ddʰipūrteṣu
yugmān
bʰojayet
\19\
Sentence: 20
pradakṣiṇamupacāraḥ
\20\
Sentence: 21
yavaistilārtʰaḥ
This text is part of the
TITUS
edition of
Rg-Veda: Kausitaki-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.