TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 43
Previous part

Khanda: 14 
atʰa caturdaśaḥ kʰaṇḍaḥ


Sentence: 1    atʰa māsi māsi pitr̥bʰyo dadyāt \1\
Sentence: 2    
brāhmaṇān vedaviduṣo 'yugmān tryavarārdʰyān pitr̥vadupaveśyāyugmānyudapātrāṇi tilairavakīrya brāhmaṇānāṃ pāṇiṣu ninayet \2\
Sentence: 3    
ata ūrdʰvamalaṅkr̥tānāmantryāgnau kr̥tvānnaṃ ca asāvetatatte ityanudiśya bʰojayet \3\
Sentence: 4    
bʰuñjāneṣu mahāvyāhr̥tayaḥ sāvitrīṃ madʰuvātīyāḥ pitr̥devatyāḥ pāvamānīrjaped yatʰotsāhamanyat \4\
Sentence: 5    
bʰuktavatsu piṇḍān dadyāt \5\
Sentence: 6    
purastādeke \6\
Sentence: 7    
piṇḍān tatpaścimena patnīnāṃ kiñci dantardʰāya \7\
Sentence: 8    
brāhmaṇānāṃ śeṣaṃ nivedayet \8\
Sentence: 9    
agnaukaraṇādi piṇḍapitr̥yajñena kalpo vyākʰyātaḥ \9\
Sentence: 10    
sūtrāṇi dattvāñjanābʰyañjanagandʰapuṣpadʰūpadīpāṃśca pratipiṇḍaṃ dadyāt \10\
Sentence: 11    
atʰāta ekoddiṣṭam \11\
Sentence: 12    
ekaṃ pavitram \12\
Sentence: 13    
ekamargʰyam \13\
Sentence: 14    
ekapiṇḍam \14\
Sentence: 15    
nāgnaukaraṇam \15\
Sentence: 16    
abʰiramyatāmiti visargaḥ \16\
Sentence: 17    
saṃvatsaramevaṃ pretaḥ \17\
Sentence: 18    
caturtʰavisargastu \18\
Sentence: 19    
vr̥ddʰipūrteṣu yugmān bʰojayet \19\
Sentence: 20    
pradakṣiṇamupacāraḥ \20\
Sentence: 21    
yavaistilārtʰaḥ



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.