TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 44
Previous part

Khanda: 15 
atʰa pañcadaśaḥ kʰaṇḍaḥ


Sentence: 1    ūrdʰvamāgrahāyaṇyāstisro 'ṣṭamīṣvaṣṭakāsvaparapakṣeṣu \1\
Sentence: 2    
tāsāṃ pratʰamāyāṃ śākaṃ juhoti iyameva pratʰamā vyauccʰadantarasyāṃ carati praviṣṭā vadʰūrjajāna navakaṃ janitrī traya enāṃ mahimānaḥ sacantāṃ svāhā iti \2\
Sentence: 3    
atʰa sviṣṭakr̥taḥ yasyāṃ vaivasvato yamassarve devāssamāhitāḥ aṣṭakā sarvatomukʰī me kāmānatītr̥pat āhuste grāvāṇo dantānūdʰaḥ pavamānaḥ ardʰamāsāṃśca māsāṃścāṅgāni namaste sumanāmukʰi svāhā iti \3\
Sentence: 4    
madʰyamāyāṃ māgʰyā varṣe ca mahāvyāhr̥tayaścatasro juhoti ye tātr̥ṣuḥ iti catasro 'nudrutya vapāṃ juhuyāt vaha vapāṃ jātavedaḥ pitr̥bʰyo yatrainān vettʰa sukr̥tasya loke \ medasaḥ kulyā upasrutāssravanti satyāssantu yajamānasya kāmāssvāhā \ iti mahāvyāhr̥tibʰiścatasr̥bʰiḥ ye tātr̥ṣuḥ iti catasr̥bʰiraṣṭāvāhutīḥ stʰālīpāko 'vadānamiśraḥ \4\
Sentence: 5    
antarhitā girayo 'ntarhitā pr̥tʰivī mahī me divā digbʰyaśca sarvābʰiranyamantardadʰe pitr̥bʰyo 'muṣmai svāhā antarhitā r̥tavo 'horātrā susandʰikāḥ ardʰamāsāśca māsāścāṅgāni namaste sumanāmukʰi svāhā yāstiṣṭʰanti yāstravanti adbʰiḥ paritastʰuṣīḥ adbʰiḥ sarvasya bʰartr̥bʰiranyataḥ piturdadʰe 'muṣmai svāhā yanme mātā pralulobʰa caratyapativratā retastatpitā vr̥ṅktāmāhuranyo 'vapadyatāmamuṣmai svāhā iti mahāvyāhr̥tīnāṃ stʰāne catasro 'nyatrakaraṇasya \5\
Sentence: 6    
uttamāyāmapūpān juhoti uktʰyaścātirātraśca sadyaskrīścʰandasā saha anye ca kratavo devā r̥ṣayaḥ pitarastatʰā r̥tavaḥ savabʰūtāni śivāśśāntāśca me sadā santu me 'pūpakr̥tāmaṣṭake samaste sumanāmukʰi svāhā iti samānaṃ sviṣṭakr̥t \6\
Sentence: 7    
śvo 'nvaṣṭakyāṃ piṇḍapitr̥yajñāvr̥tā gopaśurajastʰālīpāko gogrāsamāharedapi kakṣamudahedeṣā me 'ṣṭakā iti \7\
Sentence: 8    
na tveva na kurvīta na tveva na kurvīta \8\
Sentence: 9    
iti kauṣītakagr̥hye tr̥tīyo 'dʰyāyaḥ



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.