TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 44
Khanda: 15
atʰa
pañcadaśaḥ
kʰaṇḍaḥ
Sentence: 1
ūrdʰvamāgrahāyaṇyāstisro
'ṣṭamīṣvaṣṭakāsvaparapakṣeṣu
\1\
Sentence: 2
tāsāṃ
pratʰamāyāṃ
śākaṃ
juhoti
iyameva
sā
yā
pratʰamā
vyauccʰadantarasyāṃ
carati
praviṣṭā
vadʰūrjajāna
navakaṃ
janitrī
traya
enāṃ
mahimānaḥ
sacantāṃ
svāhā
iti
\2\
Sentence: 3
atʰa
sviṣṭakr̥taḥ
yasyāṃ
vaivasvato
yamassarve
devāssamāhitāḥ
aṣṭakā
sarvatomukʰī
sā
me
kāmānatītr̥pat
āhuste
grāvāṇo
dantānūdʰaḥ
pavamānaḥ
ardʰamāsāṃśca
māsāṃścāṅgāni
namaste
sumanāmukʰi
svāhā
iti
\3\
Sentence: 4
madʰyamāyāṃ
māgʰyā
varṣe
ca
mahāvyāhr̥tayaścatasro
juhoti
ye
tātr̥ṣuḥ
iti
catasro
'nudrutya
vapāṃ
juhuyāt
vaha
vapāṃ
jātavedaḥ
pitr̥bʰyo
yatrainān
vettʰa
sukr̥tasya
loke
\
medasaḥ
kulyā
upasrutāssravanti
satyāssantu
yajamānasya
kāmāssvāhā
\
iti
mahāvyāhr̥tibʰiścatasr̥bʰiḥ
ye
tātr̥ṣuḥ
iti
catasr̥bʰiraṣṭāvāhutīḥ
stʰālīpāko
'vadānamiśraḥ
\4\
Sentence: 5
antarhitā
girayo
'ntarhitā
pr̥tʰivī
mahī
me
divā
digbʰyaśca
sarvābʰiranyamantardadʰe
pitr̥bʰyo
'muṣmai
svāhā
antarhitā
r̥tavo
'horātrā
susandʰikāḥ
ardʰamāsāśca
māsāścāṅgāni
namaste
sumanāmukʰi
svāhā
yāstiṣṭʰanti
yāstravanti
yā
adbʰiḥ
paritastʰuṣīḥ
adbʰiḥ
sarvasya
bʰartr̥bʰiranyataḥ
piturdadʰe
'muṣmai
svāhā
yanme
mātā
pralulobʰa
caratyapativratā
retastatpitā
vr̥ṅktāmāhuranyo
'vapadyatāmamuṣmai
svāhā
iti
mahāvyāhr̥tīnāṃ
vā
stʰāne
catasro
'nyatrakaraṇasya
\5\
Sentence: 6
uttamāyāmapūpān
juhoti
uktʰyaścātirātraśca
sadyaskrīścʰandasā
saha
anye
ca
kratavo
devā
r̥ṣayaḥ
pitarastatʰā
r̥tavaḥ
savabʰūtāni
śivāśśāntāśca
me
sadā
santu
me
'pūpakr̥tāmaṣṭake
samaste
sumanāmukʰi
svāhā
iti
samānaṃ
sviṣṭakr̥t
\6\
Sentence: 7
śvo
'nvaṣṭakyāṃ
piṇḍapitr̥yajñāvr̥tā
gopaśurajastʰālīpāko
vā
gogrāsamāharedapi
vā
kakṣamudahedeṣā
me
'ṣṭakā
iti
\7\
Sentence: 8
na
tveva
na
kurvīta
na
tveva
na
kurvīta
\8\
Sentence: 9
iti
kauṣītakagr̥hye
tr̥tīyo
'dʰyāyaḥ
This text is part of the
TITUS
edition of
Rg-Veda: Kausitaki-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.