TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 45
Previous part

Adhyaya: 4 
atʰa caturtʰo 'dʰyāyaḥ


Khanda: 1 
pratʰamaḥ kʰaṇḍaḥ



Sentence: 1    atʰātaśśāntiṃ kariṣyan rogārto bʰayārto ayājyaṃ yājayitvā apratigrāhyaṃ pratigr̥hya trirātramupoṣyāhorātraṃ sāvitrīṃ cābʰyāvartayitvā yāvaccʰaknuyād gaurasarṣapakalkaiḥ snātvā śuklamahataṃ vāsaḥ paridʰāya sravantībʰiradbʰirudakumbʰaṃ navaṃ bʰūrbʰuvassvaḥ iti pūrayitvetarābʰirvā gaurasarṣapadūrvāvrīhiyavānavanīya gandʰamālyānāṃ ca yatʰopapādamagnaye stʰālīpākasya hutvā sāvitryā sahasrādūrdʰvamā dvādaśāt sahasrāt svaśaktitaḥ saṃpātamabʰijuhoti \1\
Sentence: 2    
yāvadvā doṣanivr̥ttiḥ \2\
Sentence: 3    
uttareṇāgniṃ prāgagreṣu kuśeṣu prāṅmukʰa upaviśyāpohiṣṭʰīyābʰistisr̥bʰirabʰiṣiñcet \3\
Sentence: 4    
śuklairalaṅkr̥tya mahāvyāhr̥tayaḥ sāvitrīṃ svastyayanāni ca japitvā mucyate sarvapāpebʰyo rogebʰyaśca bʰayebʰyaśca \4\
Sentence: 5    
vyādʰitaścettadaśaktaścet pitā bʰrātā vācāryaputraśiṣyāṇāmanyatamo vānvārabdʰe kuryāt \5\
Sentence: 6    
muñcāmi tvā haviṣā jīvanāya kamiti trīṇi sūktāni japati purasstāt svastyayanānām \6\
Sentence: 7    
varo dakṣiṇā \7\
Sentence: 8    
evaṃ gāvo goṣṭʰasya madʰye rudrāya stʰālīpākasya hutvā raudramūktairagnimupatiṣṭʰate \8\
Sentence: 9    
saṃpātābʰiḥ saumaśrībʰiḥ sāvitrīmaparimitāṃ japed vetasaśākʰābʰiḥ kuśamuṣṭibʰirvā triḥ pradakṣiṇaṃ prokṣati gosūktairupastʰānaṃ mucyate sarvarogebʰyaḥ \9\
Sentence: 10    
atʰa brāhmaṇabʰojanam \\10\\




Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.