TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 45
Adhyaya: 4
atʰa
caturtʰo
'dʰyāyaḥ
Khanda: 1
pratʰamaḥ
kʰaṇḍaḥ
Sentence: 1
atʰātaśśāntiṃ
kariṣyan
rogārto
vā
bʰayārto
vā
ayājyaṃ
vā
yājayitvā
apratigrāhyaṃ
vā
pratigr̥hya
trirātramupoṣyāhorātraṃ
vā
sāvitrīṃ
cābʰyāvartayitvā
yāvaccʰaknuyād
gaurasarṣapakalkaiḥ
snātvā
śuklamahataṃ
vā
vāsaḥ
paridʰāya
sravantībʰiradbʰirudakumbʰaṃ
navaṃ
bʰūrbʰuvassvaḥ
iti
pūrayitvetarābʰirvā
gaurasarṣapadūrvāvrīhiyavānavanīya
gandʰamālyānāṃ
ca
yatʰopapādamagnaye
stʰālīpākasya
hutvā
sāvitryā
sahasrādūrdʰvamā
dvādaśāt
sahasrāt
svaśaktitaḥ
saṃpātamabʰijuhoti
\1\
Sentence: 2
yāvadvā
doṣanivr̥ttiḥ
\2\
Sentence: 3
uttareṇāgniṃ
prāgagreṣu
kuśeṣu
prāṅmukʰa
upaviśyāpohiṣṭʰīyābʰistisr̥bʰirabʰiṣiñcet
\3\
Sentence: 4
śuklairalaṅkr̥tya
mahāvyāhr̥tayaḥ
sāvitrīṃ
svastyayanāni
ca
japitvā
mucyate
sarvapāpebʰyo
rogebʰyaśca
bʰayebʰyaśca
\4\
Sentence: 5
vyādʰitaścettadaśaktaścet
pitā
bʰrātā
vācāryaputraśiṣyāṇāmanyatamo
vānvārabdʰe
kuryāt
\5\
Sentence: 6
muñcāmi
tvā
haviṣā
jīvanāya
kamiti
trīṇi
sūktāni
japati
purasstāt
svastyayanānām
\6\
Sentence: 7
varo
dakṣiṇā
\7\
Sentence: 8
evaṃ
gāvo
goṣṭʰasya
madʰye
rudrāya
stʰālīpākasya
hutvā
raudramūktairagnimupatiṣṭʰate
\8\
Sentence: 9
saṃpātābʰiḥ
saumaśrībʰiḥ
sāvitrīmaparimitāṃ
japed
vetasaśākʰābʰiḥ
kuśamuṣṭibʰirvā
triḥ
pradakṣiṇaṃ
prokṣati
gosūktairupastʰānaṃ
mucyate
sarvarogebʰyaḥ
\9\
Sentence: 10
atʰa
brāhmaṇabʰojanam
\\10\\
This text is part of the
TITUS
edition of
Rg-Veda: Kausitaki-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.