TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 46
Khanda: 2
atʰa
dvitīyaḥ
kʰaṇḍaḥ
Sentence: 1
śrāvaṇyāṃ
paurṇamāsyāṃ
hastena
śravaṇena
vā
akṣatasaktūnāṃ
stʰālīpākasya
vā
juhuyāt
agnaye
svāhā
viṣṇave
svāhā
śrāvaṇyai
svāhā
paurṇamāsyai
svāhā
varṣābʰyaḥ
svāhā
iti
\1\
Sentence: 2
lājānakṣatasaktūṃśca
sarpiṣā
sannīyāgnau
juhuyāt
divyānāṃ
sarpāṇāmadʰipataye
svāhā
divyebʰyaḥ
sarpebʰyaḥ
svāhā
iti
\2\
Sentence: 3
uttareṇāgniṃ
mprāgagreṣu
kuśeṣu
śucau
vā
deśe
divyānāṃ
sarpāṇāmadʰipatirunnīyatāṃ
divyāḥ
sarpā
unnīyantāmityapo
ninayati
\
divyānāṃ
sarpāṇāmadʰipatiḥ
pralikʰatām
divyāḥ
sarpāḥ
pralikʰantāmiti
pʰaṇena
veṣṭayati
\
divyānāṃ
sarpāṇāmadʰipatiranulimpatām
divyāḥ
sarpā
anulimpantām
iti
pannagasya
pātrāṇi
ninayati
\
divyānāṃ
sarpāṇāmadʰipatissumanasyatāṃ
divyāḥ
sarpāssumanasyantāmiti
sumanasa
upaharati
\
divyānāṃ
sarpāṇāmadʰipatirāccʰādyatāṃ
divyāḥ
sarpā
āccʰādyantāmiti
sūtratantumupaharati
\
divyānāṃ
sarpāṇāmadʰipatirāñjatām
divyāḥ
sarpā
āñjantāmiti
kuśataruṇenopagʰātamañjanasya
karoti
\
divyānāṃ
sarpāṇāmadʰipatirīkṣatāṃ
divyāssarpā
īkṣantāmityādarśenekṣayati
\
evamāntarikṣāṇāṃ
pārtʰivānāṃ
divyānāṃ
tristriruccaistarāṃ
nīcaistarāṃ
ityodanadravyeṇopagʰātamā
pratyavarohādrātrau
vāgyatassodakaṃ
balimupaharet
\3\
Sentence: 4
upasargaḥ
\\4\\
This text is part of the
TITUS
edition of
Rg-Veda: Kausitaki-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.