TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 46
Previous part

Khanda: 2 
atʰa dvitīyaḥ kʰaṇḍaḥ


Sentence: 1    śrāvaṇyāṃ paurṇamāsyāṃ hastena śravaṇena akṣatasaktūnāṃ stʰālīpākasya juhuyāt agnaye svāhā viṣṇave svāhā śrāvaṇyai svāhā paurṇamāsyai svāhā varṣābʰyaḥ svāhā iti \1\
Sentence: 2    
lājānakṣatasaktūṃśca sarpiṣā sannīyāgnau juhuyāt divyānāṃ sarpāṇāmadʰipataye svāhā divyebʰyaḥ sarpebʰyaḥ svāhā iti \2\
Sentence: 3    
uttareṇāgniṃ mprāgagreṣu kuśeṣu śucau deśe divyānāṃ sarpāṇāmadʰipatirunnīyatāṃ divyāḥ sarpā unnīyantāmityapo ninayati \ divyānāṃ sarpāṇāmadʰipatiḥ pralikʰatām divyāḥ sarpāḥ pralikʰantāmiti pʰaṇena veṣṭayati \ divyānāṃ sarpāṇāmadʰipatiranulimpatām divyāḥ sarpā anulimpantām iti pannagasya pātrāṇi ninayati \ divyānāṃ sarpāṇāmadʰipatissumanasyatāṃ divyāḥ sarpāssumanasyantāmiti sumanasa upaharati \ divyānāṃ sarpāṇāmadʰipatirāccʰādyatāṃ divyāḥ sarpā āccʰādyantāmiti sūtratantumupaharati \ divyānāṃ sarpāṇāmadʰipatirāñjatām divyāḥ sarpā āñjantāmiti kuśataruṇenopagʰātamañjanasya karoti \ divyānāṃ sarpāṇāmadʰipatirīkṣatāṃ divyāssarpā īkṣantāmityādarśenekṣayati \ evamāntarikṣāṇāṃ pārtʰivānāṃ divyānāṃ tristriruccaistarāṃ nīcaistarāṃ ityodanadravyeṇopagʰātamā pratyavarohādrātrau vāgyatassodakaṃ balimupaharet \3\
Sentence: 4    
upasargaḥ \\4\\



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.