TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 47
Previous part

Khanda: 3 
atʰa tr̥tīyaḥ kʰaṇḍaḥ


Sentence: 1    āśvayujyāṃ paurṇamāsyāmaindraṃ pāyasaḥ \1\
Sentence: 2    
aśvibʰyāṃ svāhā aśvayugbʰyāṃ svāhā āśvayujyai paurṇamāsyai svāhā śarade svāhā paśupataye svāhā piṅgalāya svāhā iti ṣaṭ pr̥ṣātakasya ā gāvo agman iti sūktena pratyr̥caṃ stʰālīpākasya hutvā mātr̥bʰirvatsān saṃsr̥jati tāṃ rātrim \ atʰa brāhmaṇabʰojanam \\2\\



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.