TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 47
Khanda: 3
atʰa
tr̥tīyaḥ
kʰaṇḍaḥ
Sentence: 1
āśvayujyāṃ
paurṇamāsyāmaindraṃ
pāyasaḥ
\1\
Sentence: 2
aśvibʰyāṃ
svāhā
aśvayugbʰyāṃ
svāhā
āśvayujyai
paurṇamāsyai
svāhā
śarade
svāhā
paśupataye
svāhā
piṅgalāya
svāhā
iti
ṣaṭ
pr̥ṣātakasya
ā
gāvo
agman
iti
sūktena
pratyr̥caṃ
stʰālīpākasya
hutvā
mātr̥bʰirvatsān
saṃsr̥jati
tāṃ
rātrim
\
atʰa
brāhmaṇabʰojanam
\\2\\
This text is part of the
TITUS
edition of
Rg-Veda: Kausitaki-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.