TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 48
Previous part

Khanda: 4 
atʰa caturtʰaḥ kʰaṇḍaḥ


Sentence: 1    āgrahāyaṇyāṃ pratyavarohet \1\
Sentence: 2    
rohiṇyāṃ proṣṭʰapadāsu prātaḥ śamīpalāśamadʰūkāpāmārgaśirīṣodumbarakuśataruṇabadarīṇāṃ ca \2\
Sentence: 3    
teṣāṃ muṣṭimādāya \3\
Sentence: 4    
sītāloṣṭaṃ ca \4\
Sentence: 5    
udapātre nidʰāya tasminnimajjya nimajjya \5\
Sentence: 6    
upa naḥ śośucadagʰamiti sūktena triḥ pradakṣiṇaṃ prokṣati śaraṇyebʰyaḥ pāpmano 'pahatyai \6\
Sentence: 7    
uttarato nidʰāya \7\
Sentence: 8    
madʰuparko dakṣiṇā \8\
Sentence: 9    
grīṣmo hemanta uta no vasantaśśaradūrṣāssuvitaṃ no 'stu teṣāṃ paśūnāmr̥tūnāṃ śataśāradānāṃ nivāta eṣāmabʰaye syāma svāhā apa śvetapadā jahi pūrveṇa cāpareṇa ca sapta ca vāruṇīrimāssarvāśca rājabāndʰavaiḥ svāhā śvetāya vaidarbʰāya svāhā vidarbʰāya svāhā takṣakāya vaiśāleyāya svāhā viśālāya svāhā ityājyena \9\
Sentence: 10    
suhemantaḥ suvasantaḥ sugrīṣmaḥ pratibʰūṣantāṃ suvarṣāḥ santu no varṣāḥ śaradaḥ śaṃ bʰavantu naḥ ityagnimupatiṣṭʰate \ syonā pr̥tʰivī bʰava iti pr̥tʰivīmanumantrya śaṃ no bʰavantu vājinaḥ iti śamīśākʰayābʰimr̥jya samudrādūrmiḥ ityabʰyukṣya prastaramāstīrya jyeṣṭʰadakṣiṇāpārśvaiḥ saṃviśeran \10\
Sentence: 11    
prati brahman pratitiṣṭʰāmi yajñe iti dakṣiṇaiḥ \11\
Sentence: 12    
prati paśuṣu pratitiṣṭʰāmyanne iti savyaiḥ \12\
Sentence: 13    
pratyaśveṣu pratitiṣṭʰāmi kṣatre iti dakṣiṇaiḥ \13\
Sentence: 14    
pratyapsu pratitiṣṭʰāmyamr̥te iti savyaiḥ \14\
Sentence: 15    
prati prajāyāṃ pratitiṣṭʰāmi puṣṭau iti dakṣiṇaiḥ \15\
Sentence: 16    
prastare tāṃ rātriṃ śerate \16\
Sentence: 17    
udīrdʰvaṃ jīvaḥ ityuttʰāpya namo mitrasya ityādityamupastʰāya yatʰāsukʰamata ūrdʰvam \17\
Sentence: 18    
sutrāmāṇamiti śayyāmārohet \18\
Sentence: 19    
caitryāṃ paurṇamāsyāṃ karkandʰuparṇāni mitʰunānāṃ ca yatʰopapādaṃ piṣṭasya kr̥tvā aindrāgnastuṇḍilo raudragulikāḥ \19\
Sentence: 20    
lokato nakṣatrāṇyanvāvr̥taśca lokato nakṣatrāṇyanvāvr̥taśca \20\
Sentence: 21    
iti kauṣītakagr̥hye caturtʰo 'dʰyāyaḥ



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.