TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 48
Khanda: 4
atʰa
caturtʰaḥ
kʰaṇḍaḥ
Sentence: 1
āgrahāyaṇyāṃ
pratyavarohet
\1\
Sentence: 2
rohiṇyāṃ
proṣṭʰapadāsu
vā
prātaḥ
śamīpalāśamadʰūkāpāmārgaśirīṣodumbarakuśataruṇabadarīṇāṃ
ca
\2\
Sentence: 3
teṣāṃ
muṣṭimādāya
\3\
Sentence: 4
sītāloṣṭaṃ
ca
\4\
Sentence: 5
udapātre
nidʰāya
tasminnimajjya
nimajjya
\5\
Sentence: 6
upa
naḥ
śośucadagʰamiti
sūktena
triḥ
pradakṣiṇaṃ
prokṣati
śaraṇyebʰyaḥ
pāpmano
'pahatyai
\6\
Sentence: 7
uttarato
nidʰāya
\7\
Sentence: 8
madʰuparko
dakṣiṇā
\8\
Sentence: 9
grīṣmo
hemanta
uta
no
vasantaśśaradūrṣāssuvitaṃ
no
'stu
teṣāṃ
paśūnāmr̥tūnāṃ
śataśāradānāṃ
nivāta
eṣāmabʰaye
syāma
svāhā
apa
śvetapadā
jahi
pūrveṇa
cāpareṇa
ca
sapta
ca
vāruṇīrimāssarvāśca
rājabāndʰavaiḥ
svāhā
śvetāya
vaidarbʰāya
svāhā
vidarbʰāya
svāhā
takṣakāya
vaiśāleyāya
svāhā
viśālāya
svāhā
ityājyena
\9\
Sentence: 10
suhemantaḥ
suvasantaḥ
sugrīṣmaḥ
pratibʰūṣantāṃ
suvarṣāḥ
santu
no
varṣāḥ
śaradaḥ
śaṃ
bʰavantu
naḥ
ityagnimupatiṣṭʰate
\
syonā
pr̥tʰivī
bʰava
iti
pr̥tʰivīmanumantrya
śaṃ
no
bʰavantu
vājinaḥ
iti
śamīśākʰayābʰimr̥jya
samudrādūrmiḥ
ityabʰyukṣya
prastaramāstīrya
jyeṣṭʰadakṣiṇāpārśvaiḥ
saṃviśeran
\10\
Sentence: 11
prati
brahman
pratitiṣṭʰāmi
yajñe
iti
dakṣiṇaiḥ
\11\
Sentence: 12
prati
paśuṣu
pratitiṣṭʰāmyanne
iti
savyaiḥ
\12\
Sentence: 13
pratyaśveṣu
pratitiṣṭʰāmi
kṣatre
iti
dakṣiṇaiḥ
\13\
Sentence: 14
pratyapsu
pratitiṣṭʰāmyamr̥te
iti
savyaiḥ
\14\
Sentence: 15
prati
prajāyāṃ
pratitiṣṭʰāmi
puṣṭau
iti
dakṣiṇaiḥ
\15\
Sentence: 16
prastare
tāṃ
rātriṃ
śerate
\16\
Sentence: 17
udīrdʰvaṃ
jīvaḥ
ityuttʰāpya
namo
mitrasya
ityādityamupastʰāya
yatʰāsukʰamata
ūrdʰvam
\17\
Sentence: 18
sutrāmāṇamiti
śayyāmārohet
\18\
Sentence: 19
caitryāṃ
paurṇamāsyāṃ
karkandʰuparṇāni
mitʰunānāṃ
ca
yatʰopapādaṃ
piṣṭasya
kr̥tvā
aindrāgnastuṇḍilo
raudragulikāḥ
\19\
Sentence: 20
lokato
nakṣatrāṇyanvāvr̥taśca
lokato
nakṣatrāṇyanvāvr̥taśca
\20\
Sentence: 21
iti
kauṣītakagr̥hye
caturtʰo
'dʰyāyaḥ
This text is part of the
TITUS
edition of
Rg-Veda: Kausitaki-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.