TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 49
Previous part

Adhyaya: 5 
atʰa pañcamo 'dʰyāyaḥ


Khanda: 1 
pratʰamaḥ kʰaṇḍaḥ



Sentence: 1    jīvataḥ karmāṇi visamāpte cedabʰipreyāt \1\
Sentence: 2    
maraṇāntamekāheṣu \2\
Sentence: 3    
nāsti tasya samāpanam \3\
Sentence: 4    
pretamāhitāgniṃ jñātvājasrānagnīn kurvanti \4\
Sentence: 5    
vihāraṃ dakṣiṇato vihr̥tya \5\
Sentence: 6    
kuśānāmevamagratā \6\
Sentence: 7    
teṣvenaṃ gārhapatyasya paścāddakṣiṇāśirasaṃ nipātyāntareṇa gārhapatyāhavanīyāvevaṃ gārhapatya ājyaṃ bilāpyotpūya sruci caturgr̥hītaṃ gr̥hītvānvārabdʰe preta āhavanīye juhoti pareyivāṃsamityetayarcā \7\
Sentence: 8    
evaṃ gārhapatye \8\
Sentence: 9    
evamanvāhāryapacane \9\
Sentence: 10    
anvāhāryapacane caruṃ jīvataṇḍulaṃ śrapayanti \10\
Sentence: 11    
gārhapatye maitrāvaruṇīmāmikṣām \11\
Sentence: 12    
atʰainaṃ dakṣiṇataḥ pariśrite nipātya saṃhārya lomanakʰāni pretasyāplāvyālaṅkr̥tyāhatena vāsasā paridadʰīta idaṃ tvā vastraṃ pratʰamaṃ na āgan iti \12\
Sentence: 13    
atʰetaradapaiti apaitadūhayadihābibʰaḥ purā iti \13\
Sentence: 14    
tadasya putraḥ paridʰāyājarasādvasīta iṣṭāpūrtamanusaṃpaśya dakṣiṇām̐ yatʰā te dattaṃ bahudʰā vibandʰuṣu iti \\14\\



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.