TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 49
Adhyaya: 5
atʰa
pañcamo
'dʰyāyaḥ
Khanda: 1
pratʰamaḥ
kʰaṇḍaḥ
Sentence: 1
jīvataḥ
karmāṇi
visamāpte
cedabʰipreyāt
\1\
Sentence: 2
maraṇāntamekāheṣu
\2\
Sentence: 3
nāsti
tasya
samāpanam
\3\
Sentence: 4
pretamāhitāgniṃ
jñātvājasrānagnīn
kurvanti
\4\
Sentence: 5
vihāraṃ
dakṣiṇato
vihr̥tya
\5\
Sentence: 6
kuśānāmevamagratā
\6\
Sentence: 7
teṣvenaṃ
gārhapatyasya
paścāddakṣiṇāśirasaṃ
nipātyāntareṇa
gārhapatyāhavanīyāvevaṃ
gārhapatya
ājyaṃ
bilāpyotpūya
sruci
caturgr̥hītaṃ
gr̥hītvānvārabdʰe
preta
āhavanīye
juhoti
pareyivāṃsamityetayarcā
\7\
Sentence: 8
evaṃ
gārhapatye
\8\
Sentence: 9
evamanvāhāryapacane
\9\
Sentence: 10
anvāhāryapacane
caruṃ
jīvataṇḍulaṃ
śrapayanti
\10\
Sentence: 11
gārhapatye
maitrāvaruṇīmāmikṣām
\11\
Sentence: 12
atʰainaṃ
dakṣiṇataḥ
pariśrite
nipātya
saṃhārya
lomanakʰāni
pretasyāplāvyālaṅkr̥tyāhatena
vāsasā
paridadʰīta
idaṃ
tvā
vastraṃ
pratʰamaṃ
na
āgan
iti
\12\
Sentence: 13
atʰetaradapaiti
apaitadūhayadihābibʰaḥ
purā
iti
\13\
Sentence: 14
tadasya
putraḥ
paridʰāyājarasādvasīta
iṣṭāpūrtamanusaṃpaśya
dakṣiṇām̐
yatʰā
te
dattaṃ
bahudʰā
vibandʰuṣu
iti
\\14\\
This text is part of the
TITUS
edition of
Rg-Veda: Kausitaki-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.