TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 50
Khanda: 2
atʰa
dvitīyaḥ
kʰaṇḍaḥ
Sentence: 1
atʰolmukaṃ
gārhapatya
ādīpyāgrato
haranti
\1\
Sentence: 2
atʰājam
\2\
Sentence: 3
atʰa
rājagavīm
\3\
Sentence: 4
atʰāgnīn
\4\
Sentence: 5
atʰa
yajñapātrāṇi
\5\
Sentence: 6
atʰainamānīyamānamanumantrayate
pūṣā
tvetaścyātayatu
ityetayā
\6\
Sentence: 7
dvitīyayā
dvitīyam
\7\
Sentence: 8
tr̥tīyayā
tr̥tīyam
\8\
Sentence: 9
turīyamadʰvano
gatvātrainaṃ
nipātyāsya
nediṣṭʰāḥ
kaniṣṭʰapratʰamāḥ
savyānkeśānudgatʰya
savyānūrūnāgʰnānāḥ
sigbʰirabʰidʰūnvantaḥ
trirapasalaṃ
parītya
tadviparyāsamevameva
pradakṣiṇam
\9\
Sentence: 10
dakṣiṇatastrīn
loṣṭānavarujya
dakṣiṇato
nidʰāya
teṣu
tūṣṇīṃ
carormekṣaṇena
juhoti
\
evaṃ
dvitīyam
\10\
Sentence: 11
evaṃ
tr̥tīyam
\11\
Sentence: 12
atʰātra
carupātraṃ
bʰinatti
yatʰodakaṃ
na
tiṣṭʰet
\12\
Sentence: 13
ādahane
tūṣṇīṃ
nidʰāya
dakṣiṇasyāṃ
diśi
dakṣiṇāpravaṇe
dakṣiṇāprākpravaṇena
vā
apeta
vīta
iti
palāśaśākʰayā
triḥ
parilikʰya
vāstau
hiraṇyaśakalaṃ
nidʰāya
dehi
yamarāja
vāstvasmā
ittʰaṃnāmadʰeyāya
iti
gr̥hītvā
vāstu
prāg
dakṣiṇāṃ
citiṃ
citvā
\\13\\
This text is part of the
TITUS
edition of
Rg-Veda: Kausitaki-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.