TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 50
Previous part

Khanda: 2 
atʰa dvitīyaḥ kʰaṇḍaḥ


Sentence: 1    atʰolmukaṃ gārhapatya ādīpyāgrato haranti \1\
Sentence: 2    
atʰājam \2\
Sentence: 3    
atʰa rājagavīm \3\
Sentence: 4    
atʰāgnīn \4\
Sentence: 5    
atʰa yajñapātrāṇi \5\
Sentence: 6    
atʰainamānīyamānamanumantrayate pūṣā tvetaścyātayatu ityetayā \6\
Sentence: 7    
dvitīyayā dvitīyam \7\
Sentence: 8    
tr̥tīyayā tr̥tīyam \8\
Sentence: 9    
turīyamadʰvano gatvātrainaṃ nipātyāsya nediṣṭʰāḥ kaniṣṭʰapratʰamāḥ savyānkeśānudgatʰya savyānūrūnāgʰnānāḥ sigbʰirabʰidʰūnvantaḥ trirapasalaṃ parītya tadviparyāsamevameva pradakṣiṇam \9\
Sentence: 10    
dakṣiṇatastrīn loṣṭānavarujya dakṣiṇato nidʰāya teṣu tūṣṇīṃ carormekṣaṇena juhoti \ evaṃ dvitīyam \10\
Sentence: 11    
evaṃ tr̥tīyam \11\
Sentence: 12    
atʰātra carupātraṃ bʰinatti yatʰodakaṃ na tiṣṭʰet \12\
Sentence: 13    
ādahane tūṣṇīṃ nidʰāya dakṣiṇasyāṃ diśi dakṣiṇāpravaṇe dakṣiṇāprākpravaṇena apeta vīta iti palāśaśākʰayā triḥ parilikʰya vāstau hiraṇyaśakalaṃ nidʰāya dehi yamarāja vāstvasmā ittʰaṃnāmadʰeyāya iti gr̥hītvā vāstu prāg dakṣiṇāṃ citiṃ citvā \\13\\



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.