TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 51
Previous part

Khanda: 3 
atʰa tr̥tīyaḥ kʰaṇḍaḥ


Sentence: 1    paścānnidʰāya gārhapatyaṃ dakṣiṇato dakṣiṇāgniṃ purastādāhavanīyam \1\
Sentence: 2    
paścāddakṣiṇato gāmanustaraṇīm \2\
Sentence: 3    
jīvantyā vr̥kkau pr̥ṣṭʰata uddʰr̥tya saṃjñaptāyā dakṣiṇāgnau koṣṇau kr̥tvā ati drava ityr̥gbʰyāṃ pāṇayorādʰāya \3\
Sentence: 4    
āmikṣāṃ ca \4\
Sentence: 5    
agnervarma iti vapayā mukʰaṃ praccʰādyāntareṇa gārhapatyāhavanīyau hr̥tvottānaṃ cite nipātya \5\
Sentence: 6    
uttarataḥ patnīmupasaṃveśya udīrṣva nāri ityuttʰāpya prāṇāyataneṣu hiraṇyaśakalaṃ nidʰāya gʰr̥tena vābʰigʰārya \6\
Sentence: 7    
pātrāṇi yunakti \7\
Sentence: 8    
dakṣiṇe pāṇau juhūm \8\
Sentence: 9    
upabʰr̥taṃ savye \9\
Sentence: 10    
dʰruvāmurasi \10\
Sentence: 11    
agnihotrahavaṇīṃ kaṇṭʰe \11\
Sentence: 12    
sruvau nāsikayoḥ \12\
Sentence: 13    
prāśitraharaṇaṃ dakṣiṇe śrotre \13\
Sentence: 14    
praṇītāpraṇayanaṃ savye \14\
Sentence: 15    
śirasi kapālāni \15\
Sentence: 16    
datsu grāvṇaḥ \16\
Sentence: 17    
udare samavattadʰānīm \17\
Sentence: 18    
pārśvayoḥ pātryau \18\
Sentence: 19    
spʰyaṃ dakṣiṇe pārśve \19\
Sentence: 20    
savye kr̥ṣṇājinam \20\
Sentence: 21    
upastʰe 'raṇī \21\
Sentence: 22    
ūrvoraṣṭʰīvatoścolūkʰalamusale \22\
Sentence: 23    
patto 'gnihotrapātrāṇi \23\
Sentence: 24    
tāni gʰr̥tena pr̥ṣadājyena pūrayitvābʰigʰāryājaṃ badʰnīyād darbʰamayenābalena \24\
Sentence: 25    
ajaṃ dravantamanumantrayate ajo bʰāgaḥ iti \25\
Sentence: 26    
ayaṃ vai tvamasmādayaṃ te yonistvamasya yoniḥ \ pitā putrasya lokakujjātavedaḥ \ vahasvainaṃ sukr̥tām̐ yatra lokaḥ \ ayaṃ vai tvāmajanayadayaṃ tvayi jāyatāmasau svāhā iti sruveṇa hutvodaṅṅutkrāmanti \26\
Sentence: 27    
upoṣantyagnibʰiḥ \27\
Sentence: 28    
pragr̥hyolmukena mainamagne vidahaḥ iti saṃpradīpte daśa japitvaā savyāvr̥tto 'navekṣamāṇāḥ prāgudañcaḥ prakrāntānmr̥tyoḥ padamityanumantrayate dvābʰyām \28\
Sentence: 29    
ācāryasya ca mātāpitrorvapitvā tīrtʰaṃ gatvā tasya paścāt tiryak trīnunmr̥jjya teṣvaśmano nidʰāya palāśaśākʰe grantʰiṃ kr̥tvā tayoradʰo 'tikrāmanti \29\
Sentence: 30    
devasya savituḥ pavitraṃ sahasradʰāraṃ vitatamantarikṣe yenāpunadindramanārtamārtyai tenāhaṃ sarvatanuṃ punāmi ityanumantrya etān pr̥tʰag jagʰanyaḥ śākʰe vyatyasyet \30\
Sentence: 31    
rāṣṭrātparṇādupayanti śākʰā abʰīvr̥tā nr̥patimiccʰamānāḥ dʰātustʰāḥ sarvāḥ pavanena śuddʰāḥ pūtā bʰavata yajñiyāsaḥ iti \\31\\



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.