TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 51
Khanda: 3
atʰa
tr̥tīyaḥ
kʰaṇḍaḥ
Sentence: 1
paścānnidʰāya
gārhapatyaṃ
dakṣiṇato
dakṣiṇāgniṃ
purastādāhavanīyam
\1\
Sentence: 2
paścāddakṣiṇato
vā
gāmanustaraṇīm
\2\
Sentence: 3
jīvantyā
vr̥kkau
pr̥ṣṭʰata
uddʰr̥tya
saṃjñaptāyā
vā
dakṣiṇāgnau
koṣṇau
kr̥tvā
ati
drava
ityr̥gbʰyāṃ
pāṇayorādʰāya
\3\
Sentence: 4
āmikṣāṃ
ca
\4\
Sentence: 5
agnervarma
iti
vapayā
mukʰaṃ
praccʰādyāntareṇa
gārhapatyāhavanīyau
hr̥tvottānaṃ
cite
nipātya
\5\
Sentence: 6
uttarataḥ
patnīmupasaṃveśya
udīrṣva
nāri
ityuttʰāpya
prāṇāyataneṣu
hiraṇyaśakalaṃ
nidʰāya
gʰr̥tena
vābʰigʰārya
\6\
Sentence: 7
pātrāṇi
yunakti
\7\
Sentence: 8
dakṣiṇe
pāṇau
juhūm
\8\
Sentence: 9
upabʰr̥taṃ
savye
\9\
Sentence: 10
dʰruvāmurasi
\10\
Sentence: 11
agnihotrahavaṇīṃ
kaṇṭʰe
\11\
Sentence: 12
sruvau
nāsikayoḥ
\12\
Sentence: 13
prāśitraharaṇaṃ
dakṣiṇe
śrotre
\13\
Sentence: 14
praṇītāpraṇayanaṃ
savye
\14\
Sentence: 15
śirasi
kapālāni
\15\
Sentence: 16
datsu
grāvṇaḥ
\16\
Sentence: 17
udare
samavattadʰānīm
\17\
Sentence: 18
pārśvayoḥ
pātryau
\18\
Sentence: 19
spʰyaṃ
dakṣiṇe
pārśve
\19\
Sentence: 20
savye
kr̥ṣṇājinam
\20\
Sentence: 21
upastʰe
'raṇī
\21\
Sentence: 22
ūrvoraṣṭʰīvatoścolūkʰalamusale
\22\
Sentence: 23
patto
'gnihotrapātrāṇi
\23\
Sentence: 24
tāni
gʰr̥tena
pr̥ṣadājyena
vā
pūrayitvābʰigʰāryājaṃ
badʰnīyād
darbʰamayenābalena
vā
\24\
Sentence: 25
ajaṃ
dravantamanumantrayate
ajo
bʰāgaḥ
iti
\25\
Sentence: 26
ayaṃ
vai
tvamasmādayaṃ
te
yonistvamasya
yoniḥ
\
pitā
putrasya
lokakujjātavedaḥ
\
vahasvainaṃ
sukr̥tām̐
yatra
lokaḥ
\
ayaṃ
vai
tvāmajanayadayaṃ
tvayi
jāyatāmasau
svāhā
iti
sruveṇa
hutvodaṅṅutkrāmanti
\26\
Sentence: 27
upoṣantyagnibʰiḥ
\27\
Sentence: 28
pragr̥hyolmukena
mainamagne
vidahaḥ
iti
saṃpradīpte
daśa
japitvaā
savyāvr̥tto
'navekṣamāṇāḥ
prāgudañcaḥ
prakrāntānmr̥tyoḥ
padamityanumantrayate
dvābʰyām
\28\
Sentence: 29
ācāryasya
ca
mātāpitrorvapitvā
tīrtʰaṃ
gatvā
tasya
paścāt
tiryak
trīnunmr̥jjya
teṣvaśmano
nidʰāya
palāśaśākʰe
grantʰiṃ
kr̥tvā
tayoradʰo
'tikrāmanti
\29\
Sentence: 30
devasya
savituḥ
pavitraṃ
sahasradʰāraṃ
vitatamantarikṣe
yenāpunadindramanārtamārtyai
tenāhaṃ
sarvatanuṃ
punāmi
ityanumantrya
etān
pr̥tʰag
jagʰanyaḥ
śākʰe
vyatyasyet
\30\
Sentence: 31
yā
rāṣṭrātparṇādupayanti
śākʰā
abʰīvr̥tā
nr̥patimiccʰamānāḥ
dʰātustʰāḥ
sarvāḥ
pavanena
śuddʰāḥ
pūtā
bʰavata
yajñiyāsaḥ
iti
\\31\\
This text is part of the
TITUS
edition of
Rg-Veda: Kausitaki-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.