TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 52
Khanda: 4
atʰa
caturtʰaḥ
kʰaṇḍaḥ
Sentence: 1
āpo
hiṣṭʰā
sa
nā
ca
soma
ityudakaṃ
spr̥śanti
sūktābʰyām
\1\
Sentence: 2
śirasi
gomayaṃ
kr̥tvā
śuṣkamanusrotasamanupanimajjanto
'santāpamānāḥ
\2\
Sentence: 3
āpo
asmān
ityākr̥ṣyodakaṃ
prasiñceyuḥ
etatta
udakamapo
'sau
ityapo
bʰūmau
niṣiñcanti
trirupaspr̥śyopaspr̥śya
\3\
Sentence: 4
sañcitvāpi
\4\
Sentence: 5
ekaikāmanyatrobʰayataḥ
kāla
ā
pradānāt
\5\
Sentence: 6
grāmaṃ
gatvā
dvāryudapātre
dūrvāyavasarṣapānopyārdragomaye
nidʰāya
aśmanvatīḥ
ityabʰyaktamaśmānamudapātraṃ
ca
saṃmr̥śati
\6\
Sentence: 7
taccakṣuḥ
ityādityamupastʰāya
rātrau
cetanarcāgnimupastʰāya
\7\
Sentence: 8
tantūn
vā
daśāsu
badʰvā
\8\
Sentence: 9
adʰaḥśayyā
haviṣyabʰakṣatā
pratyūhanaṃ
ca
karmaṇāmekarātraṃ
trirātraṃ
navarātraṃ
vā
\9\
Sentence: 10
nāgʰāhāni
vardʰayeyuriti
ha
smāha
kauṣītakiḥ
\\10\\
This text is part of the
TITUS
edition of
Rg-Veda: Kausitaki-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.