TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 52
Previous part

Khanda: 4 
atʰa caturtʰaḥ kʰaṇḍaḥ


Sentence: 1    āpo hiṣṭʰā sa ca soma ityudakaṃ spr̥śanti sūktābʰyām \1\
Sentence: 2    
śirasi gomayaṃ kr̥tvā śuṣkamanusrotasamanupanimajjanto 'santāpamānāḥ \2\
Sentence: 3    
āpo asmān ityākr̥ṣyodakaṃ prasiñceyuḥ etatta udakamapo 'sau ityapo bʰūmau niṣiñcanti trirupaspr̥śyopaspr̥śya \3\
Sentence: 4    
sañcitvāpi \4\
Sentence: 5    
ekaikāmanyatrobʰayataḥ kāla ā pradānāt \5\
Sentence: 6    
grāmaṃ gatvā dvāryudapātre dūrvāyavasarṣapānopyārdragomaye nidʰāya aśmanvatīḥ ityabʰyaktamaśmānamudapātraṃ ca saṃmr̥śati \6\
Sentence: 7    
taccakṣuḥ ityādityamupastʰāya rātrau cetanarcāgnimupastʰāya \7\
Sentence: 8    
tantūn daśāsu badʰvā \8\
Sentence: 9    
adʰaḥśayyā haviṣyabʰakṣatā pratyūhanaṃ ca karmaṇāmekarātraṃ trirātraṃ navarātraṃ \9\
Sentence: 10    
nāgʰāhāni vardʰayeyuriti ha smāha kauṣītakiḥ \\10\\



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.