TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 53
Khanda: 5
atʰa
pañcamaḥ
kʰaṇḍaḥ
Sentence: 1
ā
vā
saṃcayanādvratāni
\1\
Sentence: 2
aparapakṣe
sañcinoti
\2\
Sentence: 3
aśānte
'gnāveke
\3\
Sentence: 4
gatvā
dahanaṃ
dakṣiṇato
'ṅgārānnirūhyāhutīstisro
juhoti
avasr̥ja
punaragne
ityetābʰistisr̥bʰiḥ
\4\
Sentence: 5
udumbaraśākʰābʰiḥ
kṣīrodakairabʰyavokṣati
yaṃ
te
agniṃ
mantʰāma
vr̥ṣabʰāyeca
paktave
imaṃ
taṃ
śamayāmasi
kṣīreṇa
codakena
ca
yaṃ
tvamagne
samadahastamu
nirvāpayā
punaḥ
kiyāṃmbvatra
rohatu
pākadūrvā
vyalkaśā
śītike
śītikāvati
hvādike
dvādikāvati
maṇḍūkyā
su
saṅgamemaṃ
svagniṃ
śamaya
\5\
Sentence: 6
śaṃ
te
sravantīstanvāpaḥ
śamu
te
santu
kūpyāḥ
\
śaṃ
te
dʰanvanyā
āpaḥ
śamu
te
santu
nr̥pyāḥ
śaṃ
te
samudriyā
āpaḥ
śamu
te
santu
varṣyāḥ
śaṃ
te
nīhāro
varṣatu
śamu
kr̥ṣvāvaśīyatām
ityadbʰirabʰyupokṣati
\\6\\
This text is part of the
TITUS
edition of
Rg-Veda: Kausitaki-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.