TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 53
Previous part

Khanda: 5 
atʰa pañcamaḥ kʰaṇḍaḥ


Sentence: 1    ā saṃcayanādvratāni \1\
Sentence: 2    
aparapakṣe sañcinoti \2\
Sentence: 3    
aśānte 'gnāveke \3\
Sentence: 4    
gatvā dahanaṃ dakṣiṇato 'ṅgārānnirūhyāhutīstisro juhoti avasr̥ja punaragne ityetābʰistisr̥bʰiḥ \4\
Sentence: 5    
udumbaraśākʰābʰiḥ kṣīrodakairabʰyavokṣati yaṃ te agniṃ mantʰāma vr̥ṣabʰāyeca paktave imaṃ taṃ śamayāmasi kṣīreṇa codakena ca yaṃ tvamagne samadahastamu nirvāpayā punaḥ kiyāṃmbvatra rohatu pākadūrvā vyalkaśā śītike śītikāvati hvādike dvādikāvati maṇḍūkyā su saṅgamemaṃ svagniṃ śamaya \5\
Sentence: 6    
śaṃ te sravantīstanvāpaḥ śamu te santu kūpyāḥ \ śaṃ te dʰanvanyā āpaḥ śamu te santu nr̥pyāḥ śaṃ te samudriyā āpaḥ śamu te santu varṣyāḥ śaṃ te nīhāro varṣatu śamu kr̥ṣvāvaśīyatām ityadbʰirabʰyupokṣati \\6\\



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.