TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 54
Previous part

Khanda: 6 
atʰa ṣaṣṭʰaḥ kʰaṇḍaḥ


Sentence: 1    purāṇe kumbʰe śarīrāṇyopya upasarpa mātaramiti tisr̥bʰiraraṇye nikʰananti \1\
Sentence: 2    
utte stabʰnāmi iti loṣṭenāpidʰāya \2\
Sentence: 3    
pravasatastu pretasyāpi vānyavatsāyāḥ payasā tūṣṇīṃnyāyamagnihotram \3\
Sentence: 4    
adʰastāddʰāraṇaṃ samidʰaḥ \4\
Sentence: 5    
ā śarīrāṇāṃ aṅgamādadarśane śarīrāṇāṃ catvāriṃśaccʰirasi grīvāyāṃ daśāṃsānvāṃsayoḥ bāhubʰyāṃ śatamaṅgulībʰirdaśorasi triṃśajjaṭʰare viṃśatiḥ ṣal̥ vr̥ṣaṇayoḥ śiśne catvāryūrubʰyāṃ śataṃ triṃśajjānujaṅgʰāṣṭʰīvatoḥ pādato 'ṅgulībʰirdaśa \ evaṃ trīṇi ṣaṣṭiśatāni palāśavr̥ntānāmāhr̥tya puruṣākr̥tiṃ kr̥tvorṇāsūtraiḥ pariveṣṭya yavacūrṇaiḥ parilipya sarpiṣā sannīya dīpanaprabʰr̥ti samānam \5\
Sentence: 6    
iccʰanpatnīṃ pūrvamāriṇīmagnibʰiḥ saṃskr̥tya sāntapanena vānyāmānīya tataḥ punarādadʰīta \\6\\



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.