TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 54
Khanda: 6
atʰa
ṣaṣṭʰaḥ
kʰaṇḍaḥ
Sentence: 1
purāṇe
kumbʰe
śarīrāṇyopya
upasarpa
mātaramiti
tisr̥bʰiraraṇye
nikʰananti
\1\
Sentence: 2
utte
stabʰnāmi
iti
loṣṭenāpidʰāya
\2\
Sentence: 3
pravasatastu
pretasyāpi
vānyavatsāyāḥ
payasā
tūṣṇīṃnyāyamagnihotram
\3\
Sentence: 4
adʰastāddʰāraṇaṃ
samidʰaḥ
\4\
Sentence: 5
ā
śarīrāṇāṃ
aṅgamādadarśane
śarīrāṇāṃ
catvāriṃśaccʰirasi
grīvāyāṃ
daśāṃsānvāṃsayoḥ
bāhubʰyāṃ
śatamaṅgulībʰirdaśorasi
triṃśajjaṭʰare
viṃśatiḥ
ṣal̥
vr̥ṣaṇayoḥ
śiśne
catvāryūrubʰyāṃ
śataṃ
triṃśajjānujaṅgʰāṣṭʰīvatoḥ
pādato
'ṅgulībʰirdaśa
\
evaṃ
trīṇi
ṣaṣṭiśatāni
palāśavr̥ntānāmāhr̥tya
puruṣākr̥tiṃ
kr̥tvorṇāsūtraiḥ
pariveṣṭya
yavacūrṇaiḥ
parilipya
sarpiṣā
sannīya
dīpanaprabʰr̥ti
samānam
\5\
Sentence: 6
iccʰanpatnīṃ
pūrvamāriṇīmagnibʰiḥ
saṃskr̥tya
sāntapanena
vānyāmānīya
tataḥ
punarādadʰīta
\\6\\
This text is part of the
TITUS
edition of
Rg-Veda: Kausitaki-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.