TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 14
Hymn: 14
Verse: 1
Halfverse: a
aíbʰir
agne
dúvo
gíro
víśvebʰiḥ
sómapītaye
/
aíbʰir
agne
dúvo
gíro
ā́
ebʰiḥ
agne
dúvaḥ
gíraḥ
aíbʰir
agne
dúvo
gíro
Halfverse: b
víśvebʰiḥ
sómapītaye
/
víśvebʰiḥ
sómapītaye
/
víśvebʰiḥ
sómapītaye
/
Halfverse: c
devébʰir
yāhi
yákṣi
ca
//
devébʰir
yāhi
yákṣi
ca
//
devébʰiḥ
yāhi
yákṣi
ca
//
devébʰir
yāhi
yákṣi
ca
//
Verse: 2
Halfverse: a
ā́
tvā
káṇvā
ahūṣata
gr̥ṇánti
vipra
te
dʰíyaḥ
/
ā́
tvā
káṇvā
ahūṣata
ā́
tvā
káṇvāḥ
ahūṣata
ā́
tvā
káṇvā
ahūṣata
Halfverse: b
gr̥ṇánti
vipra
te
dʰíyaḥ
/
gr̥ṇánti
vipra
te
dʰíyaḥ
/
gr̥ṇánti
vipra
te
dʰíyaḥ
/
Halfverse: c
devébʰir
agna
ā́
gahi
//
devébʰir
agna
ā́
gahi
//
devébʰiḥ
agne
ā́
gahi
//
devébʰir
agna
ā́
gahi
//
Verse: 3
Halfverse: a
indravāyū́
bŕ̥haspátim
mitrā́gním
pūṣáṇam
bʰágam
/
indravāyū́
bŕ̥haspátim
indravāyū́
bŕ̥haspátim
indravāyū́
bŕ̥haspátim
Halfverse: b
mitrā́gním
pūṣáṇam
bʰágam
/
mitrā́
agním
pūṣáṇam
bʰágam
/
mitrā́gním
pūṣáṇam
bʰágam
/
Halfverse: c
ādityā́n
mā́rutaṃ
gaṇám
//
ādityā́n
mā́rutaṃ
gaṇám
//
ādityā́n
mā́rutam
gaṇám
//
ādityā́n
mā́rutaṃ
gaṇám
//
Verse: 4
Halfverse: a
prá
vo
bʰriyanta
índavo
matsarā́
mādayiṣṇávaḥ
/
prá
vo
bʰriyanta
índavo
prá
vaḥ
bʰriyante
índavaḥ
prá
vo
bʰriyanta
índavo
Halfverse: b
matsarā́
mādayiṣṇávaḥ
/
matsarā́ḥ
mādayiṣṇávaḥ
/
matsarā́
mādayiṣṇávaḥ
/
Halfverse: c
drapsā́
mádʰvaś
camūṣádaḥ
//
drapsā́
mádʰvaś
camūṣádaḥ
//
drapsā́ḥ
mádʰvaḥ
camūṣádaḥ
//
drapsā́
mádʰvaś
camūṣádaḥ
//
Verse: 5
Halfverse: a
ī́ḷate
tvā́m
avasyávaḥ
káṇvāso
vr̥ktábarhiṣaḥ
/
ī́ḷate
tvā́m
avasyávaḥ
ī́ḷate
tvā́m
avasyávaḥ
ī́ḷate
tvā́m
avasyávaḥ
Halfverse: b
káṇvāso
vr̥ktábarhiṣaḥ
/
káṇvāsaḥ
vr̥ktábarhiṣaḥ
/
káṇvāso
vr̥ktábarhiṣaḥ
/
Halfverse: c
havíṣmanto
araṃkŕ̥taḥ
//
havíṣmanto
araṃkŕ̥taḥ
//
havíṣmantaḥ
araṃkŕ̥taḥ
//
havíṣmanto
araṃkŕ̥taḥ
//
Verse: 6
Halfverse: a
gʰr̥tápr̥ṣṭʰā
manoyújo
yé
tvā
váhanti
váhnayaḥ
/
gʰr̥tápr̥ṣṭʰā
manoyújo
gʰr̥tápr̥ṣṭʰāḥ
manoyújaḥ
gʰr̥tápr̥ṣṭʰā
manoyújo
Halfverse: b
yé
tvā
váhanti
váhnayaḥ
/
yé
tvā
váhanti
váhnayaḥ
/
yé
tvā
váhanti
váhnayaḥ
/
Halfverse: c
ā́
devā́n
sómapītaye
//
ā́
devā́n
sómapītaye
//
ā́
devā́n
sómapītaye
//
ā́
devā́n
sómapītaye
//
Verse: 7
Halfverse: a
tā́n
yájatrām̐
r̥tāvŕ̥dʰó
'gne
pátnīvatas
kr̥dʰi
/
tā́n
yájatrām̐
r̥tāvŕ̥dʰó
tā́n
yájatrān
r̥tāvŕ̥dʰaḥ
tā́n
yájatrām̐
r̥tāvŕ̥dʰo
Halfverse: b
'gne
pátnīvatas
kr̥dʰi
/
ágne
pátnīvataḥ
kr̥dʰi
/
ágne
pátnīvatas
kr̥dʰi
/
Halfverse: c
mádʰvaḥ
sujihva
pāyaya
//
mádʰvaḥ
sujihva
pāyaya
//
mádʰvaḥ
sujihva
pāyaya
//
mádʰvaḥ
sujihva
pāyaya
//
Verse: 8
Halfverse: a
yé
yájatrā
yá
ī́ḍyās
té
te
pibantu
jihváyā
/
yé
yájatrā
yá
ī́ḍyās
yé
yájatrāḥ
yé
ī́ḍyāḥ
yé
yájatrā
yá
ī́ḍiyās
Halfverse: b
té
te
pibantu
jihváyā
/
té
te
pibantu
jihváyā
/
té
te
pibantu
jihváyā
/
Halfverse: c
mádʰor
agne
váṣaṭkr̥ti
//
mádʰor
agne
váṣaṭkr̥ti
//
mádʰoḥ
agne
váṣaṭkr̥ti
//
mádʰor
agne
váṣaṭkr̥ti
//
Verse: 9
Halfverse: a
ā́kīṃ
sū́ryasya
rocanā́d
víśvān
devā́m̐
uṣarbúdʰaḥ
/
ā́kīṃ
sū́ryasya
rocanā́d
ā́kīm
sū́ryasya
rocanā́t
ā́kīṃ
sū́ryasya
rocanā́d
Halfverse: b
víśvān
devā́m̐
uṣarbúdʰaḥ
/
víśvān
devā́n
uṣarbúdʰaḥ
/
víśvān
devā́m̐
uṣarbúdʰaḥ
/
Halfverse: c
vípro
hótehá
vakṣati
//
vípro
hótehá
vakṣati
//
vípraḥ
hótā
ihá
vakṣati
//
vípro
hótehá
vakṣati
//
Verse: 10
Halfverse: a
víśvebʰiḥ
somyám
mádʰv
ágna
índreṇa
vāyúnā
/
víśvebʰiḥ
somyám
mádʰv
víśvebʰiḥ
somyám
mádʰu
víśvebʰiḥ
somiyám
mádʰu
Halfverse: b
ágna
índreṇa
vāyúnā
/
ágne
índreṇa
vāyúnā
/
ágna
índreṇa
vāyúnā
/
Halfverse: c
píbā
mitrásya
dʰā́mabʰiḥ
//
píbā
mitrásya
dʰā́mabʰiḥ
//
píba+
mitrásya
dʰā́mabʰiḥ
//
píbā
mitrásya
dʰā́mabʰiḥ
//
Verse: 11
Halfverse: a
tváṃ
hótā
mánurhitó
'gne
yajñéṣu
sīdasi
/
tváṃ
hótā
mánurhitó
tvám
hótā
mánurhitaḥ
tuváṃ
hótā
mánurhito
Halfverse: b
'gne
yajñéṣu
sīdasi
/
ágne
yajñéṣu
sīdasi
/
ágne
yajñéṣu
sīdasi
/
Halfverse: c
sémáṃ
no
adʰvaráṃ
yaja
//
sémáṃ
no
adʰvaráṃ
yaja
//
sá
imám
naḥ
adʰvarám
yaja
//
sémáṃ
no
adʰvaráṃ
yaja
//
Verse: 12
Halfverse: a
yukṣvā́
hy
áruṣī
rátʰe
haríto
deva
rohítaḥ
/
yukṣvā́
hy
áruṣī
rátʰe
yukṣvá+
hí
áruṣīḥ
rátʰe
yukṣvā́
hí
áruṣī
rátʰe
Halfverse: b
haríto
deva
rohítaḥ
/
harítaḥ
deva
rohítaḥ
/
haríto
deva
rohítaḥ
/
Halfverse: c
tā́bʰir
devā́m̐
ihā́
vaha
//
tā́bʰir
devā́m̐
ihā́
vaha
//
tā́bʰiḥ
devā́n
ihá
ā́
vaha
//
tā́bʰir
devā́m̐
ihā́
vaha
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.